Tuesday, December 28, 2010

Gheranda Samhita Sanskrit

Gheranda Samhita Sanskrit and Diacritics

प्रथम उपदेश
prathama upadeśa

आदीश्वराय प्रणनामि तस्मै येनोपदिष्टा हठयोगविद्या।
विराजते प्रोन्नतराजयोगम् आरोढुम् इच्छोर् अधिरोहिणीव
ādīśvarāya praṇanāmi tasmai yenopadiṣṭā haṭhayogavidyā |
virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva 

एकदा चण्डकापालिर् गत्वा घेरण्डकुट्टिरम्।
प्रणम्य विनयाद् भक्त्या घेरण्डं परिपृच्छ्हति॥ १॥ १॥
ekadā caṇḍakāpālir gatvā gheraṇḍakuṭṭiram |
praṇamya vinayād bhaktyā gheraṇḍaṁ paripṛcchhati || 1 || 1 ||

चण्डकापालिर् उवाच घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम्।
इदानीं श्रोतुम् इच्छामि योगेश्वर वद प्रभो॥ १॥ २॥
caṇḍakāpālir uvāca ghaṭasthayogaṁ yogeśa tattvajñānasya kāraṇam |
idānīṁ śrotum icchāmi yogeśvara vada prabho || 1 || 2 ||

घेरण्ड उवाच
साधु साधु महाबाहो यन् मां त्वं परिपृच्छसि।
कथयामि हि ते तत्त्वं सावधानोऽवधारय॥ १॥ ३॥
gheraṇḍa uvāca
sādhu sādhu mahābāho yan māṁ tvaṁ paripṛcchasi |
kathayāmi hi te tattvaṁ sāvadhāno'vadhāraya || 1 || 3 ||

नास्ति मायासमः पाशो नास्ति योगात् परं बलम्।
न हि ज्ञानात् परो बन्धुर् नाहंकारात् परो रिपुः॥ १॥ ४॥
nāsti māyāsamaḥ pāśo nāsti yogāt paraṁ balam |
na hi jñānāt paro bandhur nāhaṁkārāt paro ripuḥ || 1 || 4 ||

Monday, December 27, 2010

Shiva Samhita Sanskrit

Shiva Samhita

शिव संहिता
śiva saṁhitā

प्रथमः पटलः
prathamaḥ paṭalaḥ

एकं ज्ञानं नित्यमाद्यन्तशून्यं नान्यत् किञ्चिद्वत्ते ते वस्तु सत्यम्।
यद्भेदोस्मिन्निन्द्रियोपाधिना वै ज्ञानस्यायं भासते नान्यथैव॥ १॥ १॥
ekaṁ jñānaṁ nityamādyantaśūnyaṁ nānyat kiñcidvatte te vastu satyam |
yadbhedosminnindriyopādhinā vai jñānasyāyaṁ bhāsate nānyathaiva || 1 || 1 ||

अथ भक्तानुरक्तोऽहं वक्ति योगानुशासनम्।
ईश्वरः सर्वभूतानामात्ममुक्तिप्रदायकः॥ १॥ २॥
atha bhaktānurakto'haṁ vakti yogānuśāsanam |
īśvaraḥ sarvabhūtānāmātmamuktipradāyakaḥ || 1 || 2 ||

त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम्।
आत्मज्ञानाय भूतानामनन्यगतिचेतसाम्॥ १॥ ३॥
tyaktvā vivādaśīlānāṁ mataṁ durjñānahetukam |
ātmajñānāya bhūtānāmananyagaticetasām || 1 || 3 ||

सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे।
क्षमां केचित्प्रशंसंति तथैव सममार्ज्जवम्॥ १॥ ४॥
satyaṁ kecitpraśaṁsanti tapaḥ śaucaṁ tathāpare |
kṣamāṁ kecitpraśaṁsaṁti tathaiva samamārjjavam || 1 || 4 ||

केचिद्दानं प्रशंसन्ति पितृकर्म तथापरे।
केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम्॥ १॥ ५॥
keciddānaṁ praśaṁsanti pitṛkarma tathāpare |
kecitkarma praśaṁsanti kecidvairāgyamuttamam || 1 || 5 ||

केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः।
अग्निहोत्रादिकं कर्म तथा केचित् परं विदुः॥ १॥ ६॥
kecidgṛhasthakarmāṇi praśaṁsanti vicakṣaṇāḥ |
agnihotrādikaṁ karma tathā kecit paraṁ viduḥ || 1 || 6 ||

मन्त्रयोगं प्रशंसन्ति किचित्तिर्थानुसेवनम्।
एवं बहूनुपायांस्तु प्रवदन्ति हि मुक्तये॥ १॥ ७॥
mantrayogaṁ praśaṁsanti kicittirthānusevanam |
evaṁ bahūnupāyāṁstu pravadanti hi muktaye || 1 || 7 ||

Goraksha Shataka 1 Sanskrit


Goraksha Shataka


This is the version of the text of Goraksha Shataka found in G.W.Briggs’s Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). 



गोरक्ष-शतकम् 
gorakṣa-śatakam 


ओं हठ-योग-गोरक्ष-शतक-प्रारम्भः।
oṁ haṭha-yoga-gorakṣa-śataka-prārambhaḥ |


श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम्।
यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः॥१॥
śrī-guruṁ paramānandaṁ vande svānanda-vigraham |
yasya saṁnidhya-mātreṇa cidānandāyate tanuḥ ||1||


अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः
यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते।
ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे॥२॥
antar-niścalitātma-dīpa-kalikā-svādhāra-bandhādibhiḥ
yo yogī yuga-kalpa-kāla-kalanāt tvaṁ jajegīyate |
jñānāmoda-mahodadhiḥ samabhavad yatrādināthaḥ svayaṁ
vyaktāvyakta-guṇādhikaṁ tam aniśaṁ śrī-mīnanāthaṁ bhaje ||2||


नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम्।
अभीष्टं योगिनां ब्रूते परमानन्द-कारकम्॥३॥
namaskṛtya guruṁ bhaktyā gorakṣo jñānam uttamam |
abhīṣṭaṁ yogināṁ brūte paramānanda-kārakam ||3||


गोरक्षः शतकं वक्ति योगिनां हित-काम्यया।
ध्रुवं यस्यावबोधेन जायते परमं पदम्॥४॥
gorakṣaḥ śatakaṁ vakti yogināṁ hita-kāmyayā |
dhruvaṁ yasyāvabodhena jāyate paramaṁ padam ||4||


एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि॥५॥
etad vimukti-sopānam etat kālasya vañcanam |
yad vyāvṛttaṁ mano mohād āsaktaṁ paramātmani ||5||

Goraksha Shataka 2 Sanskrit


Goraksha Shataka Lonavla


This version of the text has been published in the Swami Kuvalayananda and S. A. Shukla’s critical edition of Goraksha Shataka (Lonavla: Kaivalya Dham, 1958). 



गोरक्ष-शतकम् २
gorakṣa-śatakam 2


ओं परम-गुरवे गोरक्षनाथाय नमः।
oṁ parama-gurave gorakṣanāthāya namaḥ |


ओं गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये।
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम्॥१॥
oṁ gorakṣa-śatakaṁ vakṣye bhava-pāśa-vimuktaye |
ātma-bodha-karaṁ puṁsāṁ viveka-dvāra-kuñcikām ||1||


एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि॥२॥
etad vimukti-sopānam etat kālasya vañcanam |
yad vyāvṛttaṁ mano mohād āsaktaṁ paramātmani ||2||


द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम्।
शमनं भव-तापस्य योगं भजति सज्जनः॥३॥
dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam |
śamanaṁ bhava-tāpasya yogaṁ bhajati sajjanaḥ ||3||


आसनं प्राण-संयामः प्रत्याहारोथ धारणा।
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट्॥४॥
āsanaṁ prāṇa-saṁyāmaḥ pratyāhārotha dhāraṇā |
dhyānaṁ samādhir etāni yogāṅgāni bhavanti ṣaṭ ||4||


आसनानि तु तावन्ति यावत्यो जीव-जातयः।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः॥५॥
āsanāni tu tāvanti yāvatyo jīva-jātayaḥ |
eteṣām akhilān bhedān vijānāti maheśvaraḥ ||5||

Thursday, December 23, 2010

Hatha Yoga Pradipika Sanskrit



Hatha Yoga Pradipika




॥ हठ-योग-प्रदीपिका॥
|| haṭha-yoga-pradīpikā ||


प्रथमोपदेशः
prathamopadeśaḥ


श्री-आदि-नाथाय नमोऽस्तु तस्मै
येनोपदिष्टा हठ-योग-विद्या।
विभ्राजते प्रोन्नत-राज-योगम्
आरोढुमिच्छोरधिरोहिणीव॥ १॥
śrī-ādi-nāthāya namo'stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhumicchoradhirohiṇīva || 1||


प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना।
केवलं राज-योगाय हठ-विद्योपदिश्यते॥ २॥
praṇamya śrī-guruṁ nāthaṁ svātmārāmeṇa yoginā |
kevalaṁ rāja-yogāya haṭha-vidyopadiśyate || 2||


भ्रान्त्या बहुमत-ध्वान्ते राज-योगमजानताम्।
हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः॥ ३॥
bhrāntyā bahumata-dhvānte rāja-yogamajānatām |
haṭha-pradīpikāṁ dhatte svātmārāmaḥ kṛpākaraḥ || 3||


हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते।
स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः॥ ४॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo'thavā yogī jānīte tat-prasādataḥ || 4||


श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः।
चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः॥ ५॥
śrī-ādinātha-matsyendra-śāvarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ || 5||

Sunday, December 19, 2010

Osho about Guru Goraksh Nath

Osho about Gorakhnath

Source - Osho Book "Death is Divine" 10 Chapters, Year Published : 1994

The great Hindi poet, Sumitranandan Pant, once asked me: who in the vast sky of Indian religion are the twelve people, who in my opinion are the brightest shining stars? I gave him this list: Krishna, Patanjali, Buddha, Mahavira, Nagarjuna, Shankara, Gorakh, Kabir, Nanak, Meera, Ramakrishna and Krishnamurti. Sumitranandan Pant closed his eyes and slipped into thought..... 

 Making a list is not easy , because the Indian sky is filled with  so many stars! Who to cut, who to include?... Sumitranandan was a lovely man  -- extremely soft, extremely sweet  --  feminine. Even in old age a freshness remained on his face  --  just as it should remain  --  he had become more and more beautiful. 

 I began to read the expressions appearing and disappearing on his face: it was difficult for him too. Some names, which should naturally be included, were not there. Rama's name was missing! He opened his eyes and said to me: "You have excluded Rama!" 

 I said: "If I am allowed to choose only twelve; many names will have to be cut. So I have chosen those twelve people who have made some original contribution. Rama has made no original contribution, Krishna has. This is why Hindus call Krishna a complete incarnation, but not Rama." 

 He asked me further, "Next, could you give me seven names?" Now the question had become more difficult!