Monday, December 27, 2010

Goraksha Shataka 2 Sanskrit


Goraksha Shataka Lonavla


This version of the text has been published in the Swami Kuvalayananda and S. A. Shukla’s critical edition of Goraksha Shataka (Lonavla: Kaivalya Dham, 1958). 



गोरक्ष-शतकम् २
gorakṣa-śatakam 2


ओं परम-गुरवे गोरक्षनाथाय नमः।
oṁ parama-gurave gorakṣanāthāya namaḥ |


ओं गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये।
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम्॥१॥
oṁ gorakṣa-śatakaṁ vakṣye bhava-pāśa-vimuktaye |
ātma-bodha-karaṁ puṁsāṁ viveka-dvāra-kuñcikām ||1||


एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि॥२॥
etad vimukti-sopānam etat kālasya vañcanam |
yad vyāvṛttaṁ mano mohād āsaktaṁ paramātmani ||2||


द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम्।
शमनं भव-तापस्य योगं भजति सज्जनः॥३॥
dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam |
śamanaṁ bhava-tāpasya yogaṁ bhajati sajjanaḥ ||3||


आसनं प्राण-संयामः प्रत्याहारोथ धारणा।
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट्॥४॥
āsanaṁ prāṇa-saṁyāmaḥ pratyāhārotha dhāraṇā |
dhyānaṁ samādhir etāni yogāṅgāni bhavanti ṣaṭ ||4||


आसनानि तु तावन्ति यावत्यो जीव-जातयः।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः॥५॥
āsanāni tu tāvanti yāvatyo jīva-jātayaḥ |
eteṣām akhilān bhedān vijānāti maheśvaraḥ ||5||



चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम्।
ततः शिवेन पीठानां षोडेशानं शतं कृतम्॥६॥
caturāśīti-lakṣāṇāṁ ekam ekam udāhṛtam |
tataḥ śivena pīṭhānāṁ ṣoḍeśānaṁ śataṁ kṛtam ||6||


आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥७॥
āsanebhyaḥ samastebhyo dvayam eva viśiṣyate |
ekaṁ siddhāsanaṁ proktaṁ dvitīyaṁ kamalāsanam ||7||


योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्।
स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते॥८॥
yoni-sthānakam aṅghri-mūla-ghaṭitaṁ kṛtvā dṛḍhaṁ vinyasen
meḍhre pādam athaikam eva niyataṁ kṛtvā samaṁ vigraham |
sthāṇuḥ saṁyamitendriyocala-dṛśā paśyan bhruvor antaram
etan mokṣa-kavāṭa-bheda-janakaṁ siddhāsanaṁ procyate ||8||


वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते॥९॥
vāmorūpari dakṣiṇaṁ hi caraṇaṁ saṁsthāpya vāmaṁ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham |
aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgram ālokayed
etad-vyādhi-vikāra-hāri yamināṁ padmāsanaṁ procyate ||9||


आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते॥१०॥
ādhāraḥ prathamaṁ cakraṁ svādhiṣṭhānaṁ dvitīyakam |
yoni-sthānaṁ dvayor madhye kāma-rūpaṁ nigadyate ||10||


आधाराख्ये गुद-स्थाने पङ्कजं यच् चतुर्दलम्।
तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता॥११॥
ādhārākhye guda-sthāne paṅkajaṁ yac caturdalam |
tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā ||11||


योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम्।
मस्तके मणिवद् भिन्नं यो जानाति स योगवित्॥१२॥
yoni-madhye mahāliṅgaṁ paścimābhimukhaṁ sthitam |
mastake maṇivad bhinnaṁ yo jānāti sa yogavit ||12||


तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत्।
चतुरस्रं पुरं वह्नेर् अधो-मेढ्रम् एवाभिधीयते॥१३॥
tapta-cāmīkarābhāsaṁ taḍil-lekheva visphurat |
caturasraṁ puraṁ vahner adho-meḍhram evābhidhīyate ||13||


स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः।
स्वाधिष्ठानाख्यया तस्मान् मेढ्रम् एवाभिधीयते॥१४॥
sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṁ tad-āśrayaḥ |
svādhiṣṭhānākhyayā tasmān meḍhram evābhidhīyate ||14||


तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम्॥१५॥
tantunā maṇivat proto yatra kandaḥ suṣumṇayā |
tan-nābhi-maṇḍalaṁ cakraṁ procyate maṇi-pūrakam ||15||


ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः स्व-गाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः॥१६॥
ūrdhvaṁ meḍhrād adho nābheḥ kanda-yoniḥ sva-gāṇḍavat |
tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ ||16||


तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः।
प्राधान्यात् प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः॥१७॥
teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ |
prādhānyāt prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ ||17||


इडा च पिङ्गला चैव सुषुम्णा च तृतीयका।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी॥१८॥
iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā |
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī ||18||


अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता।
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा॥१९॥
alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā |
etan nāḍi-mayaṁ cakraṁ jñātavyaṁ yogibhiḥ sadā ||19||


इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि॥२०॥
iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā |
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi ||20||


दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे।
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा॥२१॥
dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe |
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā ||21||


कूहुश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी।
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश नाडिकाः॥२२॥
kūhuś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī |
evaṁ dvāram upāśritya tiṣṭhanti daśa nāḍikāḥ ||22||


सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः।
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः॥२३॥
satataṁ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ |
iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ ||23||


प्राणापानौ समानश् च ह्य् उदानो व्यान एव च।
नागः कूर्मश् च कृकरो देवदत्तो धनञ्जयः॥२४॥
prāṇāpānau samānaś ca hy udāno vyāna eva ca |
nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ ||24||


नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः।
एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः॥२५॥
nāgādyāḥ pañca vikhyātāḥ prāṇādyāḥ pañca vāyavaḥ |
ete nāḍi-sahasreṣu vartante jīva-rūpiṇaḥ ||25||


प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते॥२६॥
prāṇāpāna-vaśo jīvo hy adhaś cordhvaṁ ca dhāvati |
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate ||26||


आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः।
प्राणापान-समाक्षिप्तस् तथा जीवोनुकृष्यते॥२७॥
ākṣipto bhuvi daṇḍena yathoccalati kandukaḥ |
prāṇāpāna-samākṣiptas tathā jīvonukṛṣyate ||27||


रज्जु-बद्धो यथा श्येनो गतोप्य् आकृष्यते।
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते॥२८॥
rajju-baddho yathā śyeno gatopy ākṛṣyate |
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate ||28||


अपानः कर्षति प्राणः प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थिताव् एतौ यो जानाति स योगवित्॥२९॥
apānaḥ karṣati prāṇaḥ prāṇopānaṁ ca karṣati |
ūrdhvādhaḥ saṁsthitāv etau yo jānāti sa yogavit ||29||


कन्दोर्ध्वे कुण्डली-शक्तिर् अष्टधा कुण्डली-कृता।
ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति॥३०॥
kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalī-kṛtā |
brahma-dvāra-mukhaṁ nityaṁ mukhenāvṛtya tiṣṭhati ||30||


प्रबुद्धा वह्नि-योगेन मनसा मारुता हता।
प्रजीव-गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया॥३१॥
prabuddhā vahni-yogena manasā mārutā hatā |
prajīva-guṇam ādāya vrajaty ūrdhvaṁ suṣumṇayā ||31||


महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम्।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम्॥३२॥
mahāmudrāṁ namo-mudrām uḍḍiyānaṁ jalandharam |
mūla-bandhaṁ ca yo vetti sa yogī siddhi-bhājanam ||32||


वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम्।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्
एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते॥३३॥
vakṣo-nyasta-hanur nipīḍya suciraṁ yoniṁ ca vāmāṅghriṇā
hastābhyām avadhāritaṁ prasaritaṁ pādaṁ tathā dakṣiṇam |
āpūrya śvasanena kukṣi-yugalaṁ baddhvā śanai recayed
eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṁ procyate ||33||


कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी॥३४॥
kapāla-kuhare jihvā praviṣṭā viparītagā |
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī ||34||


ऊर्ध्वं मेढ्राद् अधो नाभेर् उड्डियानं प्रचक्षते।
उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी॥३५॥
ūrdhvaṁ meḍhrād adho nābher uḍḍiyānaṁ pracakṣate |
uḍḍiyāna-jayo bandho mṛtyu-mātaṅga-kesarī ||35||


जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे।
न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति॥३६॥
jālandhare kṛte bandhe kaṇṭha-saṅkoca-lakṣaṇe |
na pīyūṣaṁ pataty agnau na ca vāyuḥ prakupyati ||36||


पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम्।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो निगद्यते॥३७॥
pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam |
apānam ūrdhvam ākṛṣya mūla-bandho nigadyate ||37||


यतः काल-भयात् ब्रह्मा प्राणायाम-परायणः।
योगिनो मुनयश् चैव ततः प्राणं निबन्धयेत्॥३८॥
yataḥ kāla-bhayāt brahmā prāṇāyāma-parāyaṇaḥ |
yogino munayaś caiva tataḥ prāṇaṁ nibandhayet ||38||


चले वाते चलं सर्वं निश्चले निश्चलं भवेत्।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निबन्धयेत्॥३९॥
cale vāte calaṁ sarvaṁ niścale niścalaṁ bhavet |
yogī sthāṇutvam āpnoti tato vāyuṁ nibandhayet ||39||


षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः।
वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते॥४०॥
ṣaṭ-triṁśad-aṅgulaṁ haṁsaḥ prayāṇaṁ kurute bahiḥ |
vāma-dakṣiṇa-mārgeṇa tataḥ prāṇobhidhīyate ||40||


बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवम्।
नासाग्र-दृष्टिर् एकाकी प्राणायामं समभ्यसेत्॥४१॥
baddha-padmāsano yogī namaskṛtya guruṁ śivam |
nāsāgra-dṛṣṭir ekākī prāṇāyāmaṁ samabhyaset ||41||


प्राणो देह-स्थितो वायुर् आयामस् तन्-निबन्धनम्।
एक-श्वास-मयी मात्रा तद् योगी गगनायते॥४२॥
prāṇo deha-sthito vāyur āyāmas tan-nibandhanam |
eka-śvāsa-mayī mātrā tad yogī gaganāyate ||42||


बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत्॥४३॥
baddha-padmāsano yogī prāṇaṁ candreṇa pūrayet |
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet ||43||


अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभम्।
ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत्॥४४॥
amṛtodadhi-saṅkāśaṁ kṣīroda-dhavala-prabham |
dhyātvā candramayaṁ bimbaṁ prāṇāyāme sukhī bhavet ||44||


प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः।
कुम्भयित्वा विधानेन भूयश् चन्द्रेण रेचयेत्॥४५॥
prāṇaṁ sūryeṇa cākṛṣya pūrayed udaraṁ śanaiḥ |
kumbhayitvā vidhānena bhūyaś candreṇa recayet ||45||


प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम्।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत्॥४६॥
prajvalaj-jvalana-jvālā-puñjam āditya-maṇḍalam |
dhyātvā nābhi-sthitaṁ yogī prāṇāyāme sukhī bhavet ||46||


रेचकः पूरकश् चैव कुम्भकः प्रणवात्मकः।
प्राणायामो भवेत् त्रेधा मात्रा द्वादश-संयुतः॥४७॥
recakaḥ pūrakaś caiva kumbhakaḥ praṇavātmakaḥ |
prāṇāyāmo bhavet tredhā mātrā dvādaśa-saṁyutaḥ ||47||


द्वादशाधमके मात्रा मध्यमे द्विगुणास् ततः।
उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः॥४८॥
dvādaśādhamake mātrā madhyame dviguṇās tataḥ |
uttame triguṇā mātrāḥ prāṇāyāmasya nirṇayaḥ ||48||


अधमे च घनो घर्मः कम्पो भवति मध्यमे।
उत्तिष्ठत्य् उत्तमे योगी बद्ध-पद्मासनो मुहुः॥४९॥
adhame ca ghano gharmaḥ kampo bhavati madhyame |
uttiṣṭhaty uttame yogī baddha-padmāsano muhuḥ ||49||


अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत्॥५०॥
aṅgānāṁ mardanaṁ śastaṁ śrama-saṁjāta-vāriṇā |
kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret ||50||


मन्दं मन्दं पिबेद् वायुं मन्दं मन्दं वियोजयेत्।
नाधिकं स्तम्भयेद् वायुं न च शीघ्रं विमोचयेत्॥५१॥
mandaṁ mandaṁ pibed vāyuṁ mandaṁ mandaṁ viyojayet |
nādhikaṁ stambhayed vāyuṁ na ca śīghraṁ vimocayet ||51||


ऊर्ध्वम् आकृष्य चापानं वातं प्राणे नियोजयेत्।
मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते॥५२॥
ūrdhvam ākṛṣya cāpānaṁ vātaṁ prāṇe niyojayet |
mūrdhānaṁ nīyate śaktyā sarva-pāpaiḥ pramucyate ||52||


प्राणायामो भवत्य् एवं पातकेन्धन-पातकः।
एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा॥५३॥
prāṇāyāmo bhavaty evaṁ pātakendhana-pātakaḥ |
enombudhi-mahā-setuḥ procyate yogibhiḥ sadā ||53||


आसनेन रुजो हन्ति प्राणायामेन पातकम्।
विकारं मानसं योगी प्रत्याहारेण सर्वदा॥५४॥
āsanena rujo hanti prāṇāyāmena pātakam |
vikāraṁ mānasaṁ yogī pratyāhāreṇa sarvadā ||54||


चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः।
तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते॥५५॥
candrāmṛta-mayīṁ dhārāṁ pratyāhārati bhāskaraḥ |
tat-pratyāharaṇaṁ tasya pratyāhāraḥ sa ucyate ||55||


एका स्त्री भुज्यते द्वाभ्याम् आगता सोम-मण्डलात्।
तृतीयो यो भवेत् ताभ्यां स भवत्य् अजरामरः॥५६॥
ekā strī bhujyate dvābhyām āgatā soma-maṇḍalāt |
tṛtīyo yo bhavet tābhyāṁ sa bhavaty ajarāmaraḥ ||56||


नाभिदेशे भवत्य् एको भास्करो दहनात्मकः।
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः॥५७॥
nābhideśe bhavaty eko bhāskaro dahanātmakaḥ |
amṛtātmā sthito nityaṁ tālumūle ca candramāḥ ||57||


वर्षत्य् अधोमुखश् चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः।
ज्ञातव्यं करणं तत्र येन पीयूषम् आप्यते॥५८॥
varṣaty adhomukhaś candro grasaty ūrdhva-mukho raviḥ |
jñātavyaṁ karaṇaṁ tatra yena pīyūṣam āpyate ||58||


ऊर्ध्व-नाभिर् अधस् तालु ऊर्ध्व-भानुर् अधः शशी।
करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते॥५९॥
ūrdhva-nābhir adhas tālu ūrdhva-bhānur adhaḥ śaśī |
karaṇaṁ viparītākhyaṁ guru-vaktreṇa labhyate ||59||


त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम्।
अनाहतं च तच् चक्रं हृदये योगिनो विदुः॥६०॥
tridhā baddho vṛṣo yatra rauravīti mahāsvanam |
anāhataṁ ca tac cakraṁ hṛdaye yogino viduḥ ||60||


अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम्।
प्राप्ते प्राणं महापद्मं योगित्वम् अमृतायते॥६१॥
anāhatam atikramya cākramya maṇipūrakam |
prāpte prāṇaṁ mahāpadmaṁ yogitvam amṛtāyate ||61||


विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते।
अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः॥६२॥
viśabdaḥ saṁsmṛto haṁso nirmalaḥ śuddha ucyate |
ataḥ kaṇṭhe viśuddhākhye cakraṁ cakra-vido viduḥ ||62||


विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलम्।
मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः॥६३॥
viśuddhe parame cakre dhṛtvā soma-kalā-jalam |
māsena na kṣayaṁ yāti vañcayitvā mukhaṁ raveḥ ||63||


सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महत्।
ध्यात्वामृतमयीं देवीं षण्-मासेन कविर् भवेत्॥६४॥
sampīḍya rasanāgreṇa rāja-danta-bilaṁ mahat |
dhyātvāmṛtamayīṁ devīṁ ṣaṇ-māsena kavir bhavet ||64||


अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात्।
ऊर्ध्वं प्रवर्तते रेतोप्य् अणिमादि-गुणोदयः॥६५॥
amṛtāpūrṇa-dehasya yogino dvi-tri-vatsarāt |
ūrdhvaṁ pravartate retopy aṇimādi-guṇodayaḥ ||65||


इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः।
तथा सोमकला-पूर्णं देही देहं न मुञ्चति॥६६॥
indhanāni yathā vahnis taila-varti ca dīpakaḥ |
tathā somakalā-pūrṇaṁ dehī dehaṁ na muñcati ||66||


आसनेन समायुक्तः प्राणायामेन संयुतः।
प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत्॥६७॥
āsanena samāyuktaḥ prāṇāyāmena saṁyutaḥ |
pratyāhāreṇa saṁyukto dhāraṇāṁ ca samabhyaset ||67||


हृदये पञ्च-भूतानां धारणां च पृथक् पृथक्।
मनसो निश्चलत्वेन धारणा च विधीयते॥६८॥
hṛdaye pañca-bhūtānāṁ dhāraṇāṁ ca pṛthak pṛthak |
manaso niścalatvena dhāraṇā ca vidhīyate ||68||


या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा॥६९॥
yā pṛthvī hari-tāla-deśa-rucirā pītā lakārānvitā
saṁyuktā kamalāsanena hi catuṣkoṇā hṛdi sthāyinī |
prāṇaṁ tatra vinīya pañca-ghaṭikāś cittānvitaṁ dhārayed
eṣā stambhakarī sadā kṣitijayaṁ kuryād bhuvo dhāraṇā ||69||


अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेम्बु-तत्तव्ं स्थितं
यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा॥७०॥
ardhendu-pratimaṁ ca kunda-dhavalaṁ kaṇṭhembu-tattavṁ sthitaṁ
yat pīyūṣa-va-kāra-bīja-sahitaṁ yuktaṁ sadā viṣṇunā |
prāṇaṁ tatra vinīya pañca-ghaṭikāś cittānvitaṁ dhārayed
eṣā durvaha-kāla-kūṭa-jaraṇā syād vāriṇī dhāraṇā ||70||


यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं
तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम्।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा॥७१॥
yat tāla-sthitam indra-gopa-sadṛśaṁ tattvaṁ trikoṇojjvalaṁ
tejo-repha-mayaṁ pravāla-ruciraṁ rudreṇa yat saṅgatam |
prāṇaṁ tatra vinīya pañca-ghaṭikāś cittānvitaṁ dhārayed
eṣā vahni-jayaṁ sadā vidadhate vaiśvānarī dhāraṇā ||71||


यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोर् अन्तरे
वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा॥७२॥
yad bhinnāñjana-puñja-sānnibham idaṁ tattvaṁ bhruvor antare
vṛttaṁ vāyumayaṁ ya-kāra-sahitaṁ yatreśvaro devatā |
prāṇaṁ tatra vinīya pañca-ghaṭikāś cittānvitaṁ dhārayed
eṣā khe gamanaṁ karoti yamināṁ syād vāyavī dhāraṇā ||72||


आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितं
तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम्।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा॥७३॥
ākāśaṁ suviśuddha-vāri-sadṛśaṁ yad brahma-randhre sthitaṁ
tatrādyena sadā-śivena sahitaṁ śāntaṁ ha-kārākṣaram |
prāṇaṁ tatra vinīya pañca-ghaṭikāś cittānvitaṁ dhārayed
eṣā mokṣa-kavāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā ||73||


स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा।
शोषणी च भवन्त्य् एवं भूतानां पञ्च धारणाः॥७४॥
stambhanī drāvaṇī caiva dahanī bhrāmaṇī tathā |
śoṣaṇī ca bhavanty evaṁ bhūtānāṁ pañca dhāraṇāḥ ||74||


कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः।
विधाय सततं योगी सर्व-पापैः प्रमुच्यते॥७५॥
सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते।
यत् तत्त्वे निश्चितं चेतस् तत् तु ध्यानं प्रचक्षते॥७६॥
karmaṇā manasā vācā dhāraṇāḥ pañca durlabhāḥ |
vidhāya satataṁ yogī sarva-pāpaiḥ pramucyate ||75||
sarvaṁ cintā-samāvarti yogino hṛdi vartate |
yat tattve niścitaṁ cetas tat tu dhyānaṁ pracakṣate ||76||


द्विधा भवति तद् ध्यानं स-गुणं निर्गुणं तथा।
सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः॥७७॥
dvidhā bhavati tad dhyānaṁ sa-guṇaṁ nirguṇaṁ tathā |
saguṇaṁ varṇa-bhedena nirguṇaṁ kevalaṁ viduḥ ||77||


आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभम्।
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति किल्बिषम्॥७८॥
ādhāraṁ prathamaṁ cakraṁ tapta-kāñcana-sannibham |
nāsāgre dṛṣṭim ādāya dhyātvā muñcati kilbiṣam ||78||


स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनम्।
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति पातकम्॥७९॥
svādhiṣṭhānaṁ dvitīyaṁ tu san-māṇikya-suśobhanam |
nāsāgre dṛṣṭim ādāya dhyātvā muñcati pātakam ||79||


तरुणादित्य-संकाशं चक्रं च मणिपूरकम्।
नासाग्रे दृष्टिम् आदाय ध्यात्वा संक्षोभयेज् जगत्॥८०॥
taruṇāditya-saṁkāśaṁ cakraṁ ca maṇipūrakam |
nāsāgre dṛṣṭim ādāya dhyātvā saṁkṣobhayej jagat ||80||


वेर्से  ८१ इस् मिस्सिन्ग्
verse  81 is missing


विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः।
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत्॥८२॥
vidyut-prabhāvaṁ hṛt-padme prāṇāyāma-vibhedanaiḥ |
nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet ||82||


सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवम्।
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत्॥८३॥
santataṁ ghaṇṭikā-madhye viśuddhaṁ cāmṛtodbhavam |
nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet ||83||


भ्रुवोर् मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभम्।
नासाग्रे दृष्टिम् आदाय ध्यात्वानन्दमयो भवेत्॥८४॥
bhruvor madhye sthitaṁ devaṁ snigdha-mauktika-sannibham |
nāsāgre dṛṣṭim ādāya dhyātvānandamayo bhavet ||84||


निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम्।
नासाग्रे दृष्टिम् आदाय ध्यात्वा दुःखाद् विमुच्यते॥८५॥
nirguṇaṁ ca śivaṁ śāntaṁ gagane viśvatomukham |
nāsāgre dṛṣṭim ādāya dhyātvā duḥkhād vimucyate ||85||


गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः।
घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरम्॥८६॥
gudaṁ meḍhraṁ ca nābhiṁ ca hṛt-padme ca tad-ūrdhvataḥ |
ghaṇṭikāṁ lampikā-sthānaṁ bhrū-madhye parameśvaram ||86||


निर्मलं गगनाकारं मरीचि-जल-सन्निभम्।
आत्मानं सर्वगं ध्यात्वा योगी योगम् अवाप्नुयात्॥८७॥
nirmalaṁ gaganākāraṁ marīci-jala-sannibham |
ātmānaṁ sarvagaṁ dhyātvā yogī yogam avāpnuyāt ||87||


कथितानि यथैतानि ध्यान-स्थानानि योगिनाम्।
उपाधि-तत्त्व-युक्तानि कुर्वन्त्य् अष्ट-गुणोदयम्॥८८॥
kathitāni yathaitāni dhyāna-sthānāni yoginām |
upādhi-tattva-yuktāni kurvanty aṣṭa-guṇodayam ||88||


उपाधिश् च तथा तत्त्वं द्वयम् एवम् उदाहृतम्।
उपाधिः प्रोच्यते वर्णस् तत्त्वम् आत्माभिधीयते॥८९॥
upādhiś ca tathā tattvaṁ dvayam evam udāhṛtam |
upādhiḥ procyate varṇas tattvam ātmābhidhīyate ||89||


उपाधिर् अन्यथा-ज्ञानं तत्त्वं संस्थितम् अन्यथा।
समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनाम्॥९०॥
upādhir anyathā-jñānaṁ tattvaṁ saṁsthitam anyathā |
samastopādhi-vidhvaṁsi sadābhyāsena yoginām ||90||


आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः।
मुक्तो यः शक्ति-भेदेन सोयम् आत्मा प्रशस्यते॥९१॥
ātma-varṇena bhedena dṛśyate sphāṭiko maṇiḥ |
mukto yaḥ śakti-bhedena soyam ātmā praśasyate ||91||


निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम्।
निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः॥९२॥
nirātaṅkaṁ nirālambaṁ niṣprapañcaṁ nirāśrayam |
nirāmayaṁ nirākāraṁ tattvaṁ tattvavido viduḥ ||92||


शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः।
तावद् एव स्मृतं ध्यानं तत्-समाधिर् अतः परम्॥९३॥
śabdādyāḥ pañca yā mātrā yāvat karṇādiṣu smṛtāḥ |
tāvad eva smṛtaṁ dhyānaṁ tat-samādhir ataḥ param ||93||


यदा संक्षीयते प्राणो मानसं च विलीयते।
तदा सम-रसैकत्वं समाधिर् अभिधीयते॥९४॥
yadā saṁkṣīyate prāṇo mānasaṁ ca vilīyate |
tadā sama-rasaikatvaṁ samādhir abhidhīyate ||94||


वेर्से ९५ इस् मिस्सिन्ग्
धारणाः पञ्च-नाड्यस् तु ध्यानं च षष्ठि-नाडिकाः।
दिन-द्वादशकेनैव समाधिः प्राण-संयमः॥९६॥
verse 95 is missing
dhāraṇāḥ pañca-nāḍyas tu dhyānaṁ ca ṣaṣṭhi-nāḍikāḥ |
dina-dvādaśakenaiva samādhiḥ prāṇa-saṁyamaḥ ||96||


न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम्।
आत्मानं न परं वेत्ति योगी युक्तः समाधिना॥९७॥
na gandhaṁ na rasaṁ rūpaṁ na sparśaṁ na ca niḥsvanam |
ātmānaṁ na paraṁ vetti yogī yuktaḥ samādhinā ||97||


खाद्यते न च कालेन बाध्यते न च कर्मणा।
साध्यते न च केनापि योगी युक्तः समाधिना॥९८॥
khādyate na ca kālena bādhyate na ca karmaṇā |
sādhyate na ca kenāpi yogī yuktaḥ samādhinā ||98||


निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत्।
व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः॥९९॥
nirmalaṁ niścalaṁ nityaṁ niṣkriyaṁ nirguṇaṁ mahat |
vyoma-vijñānam ānandaṁ brahma brahma-vido viduḥ ||99||


दुग्धे क्षीरं धृते सर्पिर् अग्नौ वह्निर् इवार्पितः।
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे॥१००॥
dugdhe kṣīraṁ dhṛte sarpir agnau vahnir ivārpitaḥ |
advayatvaṁ vrajen nityaṁ yogavit parame pade ||100||


भव-भय-वने वह्निर् मुक्ति-सोपान-मार्गतः।
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे॥१०१॥
bhava-bhaya-vane vahnir mukti-sopāna-mārgataḥ |
advayatvaṁ vrajen nityaṁ yogavit parame pade ||101||


गोरक्ष-शतकं समाप्तम्।
gorakṣa-śatakaṁ samāptam |