Thursday, December 23, 2010

Hatha Yoga Pradipika Sanskrit



Hatha Yoga Pradipika




॥ हठ-योग-प्रदीपिका॥
|| haṭha-yoga-pradīpikā ||


प्रथमोपदेशः
prathamopadeśaḥ


श्री-आदि-नाथाय नमोऽस्तु तस्मै
येनोपदिष्टा हठ-योग-विद्या।
विभ्राजते प्रोन्नत-राज-योगम्
आरोढुमिच्छोरधिरोहिणीव॥ १॥
śrī-ādi-nāthāya namo'stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhumicchoradhirohiṇīva || 1||


प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना।
केवलं राज-योगाय हठ-विद्योपदिश्यते॥ २॥
praṇamya śrī-guruṁ nāthaṁ svātmārāmeṇa yoginā |
kevalaṁ rāja-yogāya haṭha-vidyopadiśyate || 2||


भ्रान्त्या बहुमत-ध्वान्ते राज-योगमजानताम्।
हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः॥ ३॥
bhrāntyā bahumata-dhvānte rāja-yogamajānatām |
haṭha-pradīpikāṁ dhatte svātmārāmaḥ kṛpākaraḥ || 3||


हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते।
स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः॥ ४॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo'thavā yogī jānīte tat-prasādataḥ || 4||


श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः।
चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः॥ ५॥
śrī-ādinātha-matsyendra-śāvarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ || 5||



मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः।
कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः॥ ६॥
manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ |
koraṁṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ || 6||


कानेरी पूज्यपादश्च नित्य-नाथो निरञ्जनः।
कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः॥ ७॥
kānerī pūjyapādaśca nitya-nātho nirañjanaḥ |
kapālī bindunāthaśca kākacaṇḍīśvarāhvayaḥ || 7||


अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः।
भानुकी नारदेवश्च खण्डः कापालिकस्तथा॥ ८॥
allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṁṭiṇiḥ |
bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā || 8||


इत्यादयो महासिद्धा हठ-योग-प्रभावतः।
खण्डयित्वा काल-दण्डं ब्रह्माण्डे विचरन्ति ते॥ ९॥
ityādayo mahāsiddhā haṭha-yoga-prabhāvataḥ |
khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te || 9||


अशेष-ताप-तप्तानां समाश्रय-मठो हठः।
अशेष-योग-युक्तानामाधार-कमठो हठः॥ १०॥
aśeṣa-tāpa-taptānāṁ samāśraya-maṭho haṭhaḥ |
aśeṣa-yoga-yuktānāmādhāra-kamaṭho haṭhaḥ || 10||


हठ-विद्या परं गोप्या योगिना सिद्धिमिच्छता।
भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता॥ ११॥
haṭha-vidyā paraṁ gopyā yoginā siddhimicchatā |
bhavedvīryavatī guptā nirvīryā tu prakāśitā || 11||


सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे।
धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते।
एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना॥ १२॥
surājye dhārmike deśe subhikṣe nirupadrave |
dhanuḥ pramāṇa-paryantaṁ śilāgni-jala-varjite |
ekānte maṭhikā-madhye sthātavyaṁ haṭha-yoginā || 12||


अल्प-द्वारमरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं
सम्यग्-गोमय-सान्द्र-लिप्तममलं निःशेस-जन्तूज्झितम्।
बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं
प्रोक्तं योग-मठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः॥ १३॥
alpa-dvāramarandhra-garta-vivaraṁ nātyucca-nīcāyataṁ
samyag-gomaya-sāndra-liptamamalaṁ niḥśesa-jantūjjhitam |
bāhye maṇḍapa-vedi-kūpa-ruciraṁ prākāra-saṁveṣṭitaṁ
proktaṁ yoga-maṭhasya lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ || 13||


एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः।
गुरूपदिष्ट-मार्गेण योगमेव समभ्यसेत्॥ १४॥
evaṁ vidhe maṭhe sthitvā sarva-cintā-vivarjitaḥ |
gurūpadiṣṭa-mārgeṇa yogameva samabhyaset || 14||


अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः।
जन-सङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति॥ १५॥
atyāhāraḥ prayāsaśca prajalpo niyamāgrahaḥ |
jana-saṅgaśca laulyaṁ ca ṣaḍbhiryogo vinaśyati || 15||


उत्साहात्साहसाद्धैर्यात्तत्त्व-ज्ञानाश्च निश्चयात्।
जन-सङ्ग-परित्यागात्षड्भिर्योगः प्रसिद्ध्यति॥ १६॥
utsāhātsāhasāddhairyāttattva-jñānāśca niścayāt |
jana-saṅga-parityāgātṣaḍbhiryogaḥ prasiddhyati || 16||


अथ यम-नियमाः
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः।
दयार्जवं मिताहारः शौचं चैव यमा दश॥ १७॥
atha yama-niyamāḥ
ahiṁsā satyamasteyaṁ brahmacaryaṁ kṣamā dhṛtiḥ |
dayārjavaṁ mitāhāraḥ śaucaṁ caiva yamā daśa || 17||


तपः सन्तोष आस्तिक्यं दानमीश्वर-पूजनम्।
सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम्।
नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः॥ १८॥
tapaḥ santoṣa āstikyaṁ dānamīśvara-pūjanam |
siddhānta-vākya-śravaṇaṁ hrīmatī ca tapo hutam |
niyamā daśa samproktā yoga-śāstra-viśāradaiḥ || 18||


अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते।
कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्ग-लाघवम्॥ १९॥
atha āsanam
haṭhasya prathamāṅgatvādāsanaṁ pūrvamucyate |
kuryāttadāsanaṁ sthairyamārogyaṁ cāṅga-lāghavam || 19||


वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः।
अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया॥ २०॥
vaśiṣṭhādyaiśca munibhirmatsyendrādyaiśca yogibhiḥ |
aṅgīkṛtānyāsanāni kathyante kānicinmayā || 20||


जानूर्वोरन्तरे सम्यक्कृत्वा पाद-तले उभे।
ऋजु-कायः समासीनः स्वस्तिकं तत्प्रचक्षते॥ २१॥
jānūrvorantare samyakkṛtvā pāda-tale ubhe |
ṛju-kāyaḥ samāsīnaḥ svastikaṁ tatpracakṣate || 21||


सव्ये दक्षिण-गुल्कं तु पृष्ठ-पार्श्वे नियोजयेत्।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः॥ २२॥
savye dakṣiṇa-gulkaṁ tu pṛṣṭha-pārśve niyojayet |
dakṣiṇe'pi tathā savyaṁ gomukhaṁ gomukhākṛtiḥ || 22||


एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम्।
इतरस्मिंस्तथा चोरुं वीरासनमितीरितम्॥ २३॥
ekaṁ pādaṁ tathaikasminvinyaseduruṇi sthiram |
itarasmiṁstathā coruṁ vīrāsanamitīritam || 23||


गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।
कूर्मासनं भवेदेतदिति योग-विदो विदुः॥ २४॥
gudaṁ nirudhya gulphābhyāṁ vyutkrameṇa samāhitaḥ |
kūrmāsanaṁ bhavedetaditi yoga-vido viduḥ || 24||


पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम्॥ २५॥
padmāsanaṁ tu saṁsthāpya jānūrvorantare karau |
niveśya bhūmau saṁsthāpya vyomasthaṁ kukkuṭāsanam || 25||


कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम्।
भवेद्कूर्मवदुत्तान एतदुत्तान-कूर्मकम्॥ २६॥
kukkuṭāsana-bandha-stho dorbhyāṁ sambadya kandharām |
bhavedkūrmavaduttāna etaduttāna-kūrmakam || 26||


पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि।
धनुराकर्षणं कुर्याद्धनुर्-आसनमुच्यते॥ २७॥
pādāṅguṣṭhau tu pāṇibhyāṁ gṛhītvā śravaṇāvadhi |
dhanurākarṣaṇaṁ kuryāddhanur-āsanamucyate || 27||


वामोरु-मूलार्पित-दक्ष-पादं
जानोर्बहिर्वेष्टित-वाम-पादम्।
प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः
श्री-मत्य्सनाथोदितमासनं स्यात्॥ २८॥
vāmoru-mūlārpita-dakṣa-pādaṁ
jānorbahirveṣṭita-vāma-pādam |
pragṛhya tiṣṭhetparivartitāṅgaḥ
śrī-matysanāthoditamāsanaṁ syāt || 28||


मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं
प्रचण्ड-रुग्मण्डल-खण्डनास्त्रम्।
अभ्यासतः कुण्डलिनी-प्रबोधं
चन्द्र-स्थिरत्वं च ददाति पुंसाम्॥ २९॥
matsyendra-pīṭhaṁ jaṭhara-pradīptiṁ
pracaṇḍa-rugmaṇḍala-khaṇḍanāstram |
abhyāsataḥ kuṇḍalinī-prabodhaṁ
candra-sthiratvaṁ ca dadāti puṁsām || 29||


प्रसार्य पादौ भुवि दण्ड-रूपौ
दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा।
जानूपरिन्यस्त-ललाट-देशो
वसेदिदं पश्चिमतानमाहुः॥ ३०॥
prasārya pādau bhuvi daṇḍa-rūpau
dorbhyāṁ padāgra-dvitayaṁ gṛhītvā |
jānūparinyasta-lalāṭa-deśo
vasedidaṁ paścimatānamāhuḥ || 30||


इति पश्चिमतानमासनाग्र्यं
पवनं पश्चिम-वाहिनं करोति।
उदयं जठरानलस्य कुर्याद्
उदरे कार्श्यमरोगतां च पुंसाम्॥ ३१॥
iti paścimatānamāsanāgryaṁ
pavanaṁ paścima-vāhinaṁ karoti |
udayaṁ jaṭharānalasya kuryād
udare kārśyamarogatāṁ ca puṁsām || 31||


धरामवष्टभ्य कर-द्वयेन
तत्-कूर्पर-स्थापित-नाभि-पार्श्वः।
उच्चासनो दण्डवदुत्थितः खे
मायूरमेतत्प्रवदन्ति पीठम्॥ ३२॥
dharāmavaṣṭabhya kara-dvayena
tat-kūrpara-sthāpita-nābhi-pārśvaḥ |
uccāsano daṇḍavadutthitaḥ khe
māyūrametatpravadanti pīṭham || 32||


हरति सकल-रोगानाशु गुल्मोदरादीन्
अभिभवति च दोषानासनं श्री-मयूरम्।
बहु कदशन-भुक्तं भस्म कुर्यादशेषं
जनयति जठराग्निं जारयेत्काल-कूटम्॥ ३३॥
harati sakala-rogānāśu gulmodarādīn
abhibhavati ca doṣānāsanaṁ śrī-mayūram |
bahu kadaśana-bhuktaṁ bhasma kuryādaśeṣaṁ
janayati jaṭharāgniṁ jārayetkāla-kūṭam || 33||


उत्तानं शबवद्भूमौ शयनं तच्छवासनम्।
शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम्॥ ३४॥
uttānaṁ śabavadbhūmau śayanaṁ tacchavāsanam |
śavāsanaṁ śrānti-haraṁ citta-viśrānti-kārakam || 34||


चतुरशीत्यासनानि शिवेन कथितानि च।
तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम्॥ ३५॥
caturaśītyāsanāni śivena kathitāni ca |
tebhyaścatuṣkamādāya sārabhūtaṁ bravīmyaham || 35||


सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम्।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा॥ ३६॥
siddhaṁ padmaṁ tathā siṁhaṁ bhadraṁ veti catuṣṭayam |
śreṣṭhaṁ tatrāpi ca sukhe tiṣṭhetsiddhāsane sadā || 36||


अथ सिद्धासनम्
योनि-स्थानकमङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेत्
मेण्ढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्येद्भ्रुवोरन्तरं
ह्येतन्मोक्ष-कपाट-भेद-जनकं सिद्धासनं प्रोच्यते॥ ३७॥
atha siddhāsanam
yoni-sthānakamaṅghri-mūla-ghaṭitaṁ kṛtvā dṛḍhaṁ vinyaset
meṇḍhre pādamathaikameva hṛdaye kṛtvā hanuṁ susthiram |
sthāṇuḥ saṁyamitendriyo'cala-dṛśā paśyedbhruvorantaraṁ
hyetanmokṣa-kapāṭa-bheda-janakaṁ siddhāsanaṁ procyate || 37||


मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि।
गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत्॥ ३८॥
meṇḍhrādupari vinyasya savyaṁ gulphaṁ tathopari |
gulphāntaraṁ ca nikṣipya siddhāsanamidaṁ bhavet || 38||


एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे॥ ३९॥
etatsiddhāsanaṁ prāhuranye vajrāsanaṁ viduḥ |
muktāsanaṁ vadantyeke prāhurguptāsanaṁ pare || 39||


यमेष्विव मिताहारमहिंसा नियमेष्विव।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः॥ ४०॥
yameṣviva mitāhāramahiṁsā niyameṣviva |
mukhyaṁ sarvāsaneṣvekaṁ siddhāḥ siddhāsanaṁ viduḥ || 40||


चतुरशीति-पीठेषु सिद्धमेव सदाभ्यसेत्।
द्वासप्तति-सहस्राणां नाडीनां मल-शोधनम्॥ ४१॥
caturaśīti-pīṭheṣu siddhameva sadābhyaset |
dvāsaptati-sahasrāṇāṁ nāḍīnāṁ mala-śodhanam || 41||


आत्म-ध्यायी मिताहारी यावद्द्वादश-वत्सरम्।
सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात्॥ ४२॥
ātma-dhyāyī mitāhārī yāvaddvādaśa-vatsaram |
sadā siddhāsanābhyāsādyogī niṣpattimāpnuyāt || 42||


किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति।
प्राणानिले सावधाने बद्धे केवल-कुम्भके।
उत्पद्यते निरायासात्स्वयमेवोन्मनी कला॥ ४३॥
kimanyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati |
prāṇānile sāvadhāne baddhe kevala-kumbhake |
utpadyate nirāyāsātsvayamevonmanī kalā || 43||


तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति।
बन्ध-त्रयमनायासात्स्वयमेवोपजायते॥ ४४॥
tathaikāsminneva dṛḍhe siddhe siddhāsane sati |
bandha-trayamanāyāsātsvayamevopajāyate || 44||


नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः।
न खेचरी-समा मुद्रा न नाद-सदृशो लयः॥ ४५॥
nāsanaṁ siddha-sadṛśaṁ na kumbhaḥ kevalopamaḥ |
na khecarī-samā mudrā na nāda-sadṛśo layaḥ || 45||


अथ पद्मासनम्
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत्
एतद्व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते॥ ४६॥
atha padmāsanam
vāmorūpari dakṣiṇaṁ ca caraṇaṁ saṁsthāpya vāmaṁ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham |
aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgramālokayet
etadvyādhi-vināśa-kāri yamināṁ padmāsanaṁ procyate || 46||


उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः।
ऊरु-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ॥ ४७॥
uttānau caraṇau kṛtvā ūru-saṁsthau prayatnataḥ |
ūru-madhye tathottānau pāṇī kṛtvā tato dṛśau || 47||


नासाग्रे विन्यसेद्राजद्-अन्त-मूले तु जिह्वया।
उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य् पवनं शनैः॥ ४८॥
nāsāgre vinyasedrājad-anta-mūle tu jihvayā |
uttambhya cibukaṁ vakṣasyutthāpy pavanaṁ śanaiḥ || 48||


इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम्।
दुर्लभं येन केनापि धीमता लभ्यते भुवि॥ ४९॥
idaṁ padmāsanaṁ proktaṁ sarva-vyādhi-vināśanam |
durlabhaṁ yena kenāpi dhīmatā labhyate bhuvi || 49||


कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्ममासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि।
वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं
न्यञ्चन्प्राणमुपैति बोधमतुलं शक्ति-प्रभावान्नरः॥ ५०॥
kṛtvā sampuṭitau karau dṛḍhataraṁ baddhvā tu padmamāsanaṁ
gāḍhaṁ vakṣasi sannidhāya cibukaṁ dhyāyaṁśca taccetasi |
vāraṁ vāramapānamūrdhvamanilaṁ protsārayanpūritaṁ
nyañcanprāṇamupaiti bodhamatulaṁ śakti-prabhāvānnaraḥ || 50||


पद्मासने स्थितो योगी नाडी-द्वारेण पूरितम्।
मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः॥ ५१॥
padmāsane sthito yogī nāḍī-dvāreṇa pūritam |
mārutaṁ dhārayedyastu sa mukto nātra saṁśayaḥ || 51||


अथ सिंहासनम्
गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिपेत्।
दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके॥ ५२॥
atha siṁhāsanam
gulphau ca vṛṣaṇasyādhaḥ sīvantyāḥ pārśvayoḥ kṣipet |
dakṣiṇe savya-gulphaṁ tu dakṣa-gulphaṁ tu savyake || 52||


हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च।
व्यात्त-वक्तो निरीक्षेत नासाग्रं सुसमाहितः॥ ५३॥
hastau tu jānvoḥ saṁsthāpya svāṅgulīḥ samprasārya ca |
vyātta-vakto nirīkṣeta nāsāgraṁ susamāhitaḥ || 53||


सिंहासनं भवेदेतत्पूजितं योगि-पुङ्गवैः।
बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम्॥ ५४॥
siṁhāsanaṁ bhavedetatpūjitaṁ yogi-puṅgavaiḥ |
bandha-tritaya-sandhānaṁ kurute cāsanottamam || 54||


अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते।
सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे॥ ५५॥
atha bhadrāsanam
gulphau ca vṛṣaṇasyādhaḥ sīvantyāḥ pārśvayoḥ kṣipte |
savya-gulphaṁ tathā savye dakṣa-gulphaṁ tu dakṣiṇe || 55||


पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम्।
भद्रासनं भवेदेतत्सर्व-व्याधि-विनाशनम्।
गोरक्षासनमित्याहुरिदं वै सिद्ध-योगिनः॥ ५६॥
pārśva-pādau ca pāṇibhyāṁ dṛḍhaṁ baddhvā suniścalam |
bhadrāsanaṁ bhavedetatsarva-vyādhi-vināśanam |
gorakṣāsanamityāhuridaṁ vai siddha-yoginaḥ || 56||


एवमासन-बन्धेषु योगीन्द्रो विगत-श्रमः।
अभ्यसेन्नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम्॥ ५७॥
evamāsana-bandheṣu yogīndro vigata-śramaḥ |
abhyasennāḍikā-śuddhiṁ mudrādi-pavanī-kriyām || 57||


आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा।
अथ नादानुसन्धानमभ्यासानुक्रमो हठे॥ ५८॥
āsanaṁ kumbhakaṁ citraṁ mudrākhyaṁ karaṇaṁ tathā |
atha nādānusandhānamabhyāsānukramo haṭhe || 58||


ब्रह्मचारी मिताहारी त्यागी योग-परायणः।
अब्दादूर्ध्वं भवेद्सिद्धो नात्र कार्या विचारणा॥ ५९॥
brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ |
abdādūrdhvaṁ bhavedsiddho nātra kāryā vicāraṇā || 59||


सुस्निग्ध-मधुराहारश्चतुर्थांश-विवर्जितः।
भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते॥ ६०॥
susnigdha-madhurāhāraścaturthāṁśa-vivarjitaḥ |
bhujyate śiva-samprītyai mitāhāraḥ sa ucyate || 60||


कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक-
सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान्।
आजादि-मांस-दधि-तक्र-कुलत्थकोल-
पिण्याक-हिङ्गु-लशुनाद्यमपथ्यमाहुः॥ ६१॥
kaṭvāmla-tīkṣṇa-lavaṇoṣṇa-harīta-śāka-
sauvīra-taila-tila-sarṣapa-madya-matsyān |
ājādi-māṁsa-dadhi-takra-kulatthakola-
piṇyāka-hiṅgu-laśunādyamapathyamāhuḥ || 61||


भोजनमहितं विद्यात्पुनरस्योष्णी-कृतं रूक्षम्।
अतिलवणमम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम्॥ ६२॥
bhojanamahitaṁ vidyātpunarasyoṣṇī-kṛtaṁ rūkṣam |
atilavaṇamamla-yuktaṁ kadaśana-śākotkaṁ varjyam || 62||


वह्नि-स्त्री-पथि-सेवानामादौ वर्जनमाचरेत्॥ ६३॥
vahni-strī-pathi-sevānāmādau varjanamācaret || 63||


तथा हि गोरक्ष-वचनम्
वर्जयेद्दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम्।
प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा॥ ६४॥
tathā hi gorakṣa-vacanam
varjayeddurjana-prāntaṁ vahni-strī-pathi-sevanam |
prātaḥ-snānopavāsādi kāya-kleśa-vidhiṁ tathā || 64||


गोधूम-शालि-यव-षाष्टिक-शोभनान्नं
क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि।
शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं
मुद्गादि-दिव्यमुदकं च यमीन्द्र-पथ्यम्॥ ६५॥
godhūma-śāli-yava-ṣāṣṭika-śobhanānnaṁ
kṣīrājya-khaṇḍa-navanīta-siddhā-madhūni |
śuṇṭhī-paṭola-kaphalādika-pañca-śākaṁ
mudgādi-divyamudakaṁ ca yamīndra-pathyam || 65||


पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम्।
मनोभिलषितं योग्यं योगी भोजनमाचरेत्॥ ६६॥
puṣṭaṁ sumadhuraṁ snigdhaṁ gavyaṁ dhātu-prapoṣaṇam |
manobhilaṣitaṁ yogyaṁ yogī bhojanamācaret || 66||


युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा।
अभ्यासात्सिद्धिमाप्नोति सर्व-योगेष्वतन्द्रितः॥ ६७॥
yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā |
abhyāsātsiddhimāpnoti sarva-yogeṣvatandritaḥ || 67||


क्रिया-युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत्।
न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते॥ ६८॥
kriyā-yuktasya siddhiḥ syādakriyasya kathaṁ bhavet |
na śāstra-pāṭha-mātreṇa yoga-siddhiḥ prajāyate || 68||


न वेष-धारणं सिद्धेः कारणं न च तत्-कथा।
क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः॥ ६९॥
na veṣa-dhāraṇaṁ siddheḥ kāraṇaṁ na ca tat-kathā |
kriyaiva kāraṇaṁ siddheḥ satyametanna saṁśayaḥ || 69||


पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च।
सर्वाण्यपि हठाभ्यासे राज-योग-फलावधि॥ ७०॥
pīṭhāni kumbhakāścitrā divyāni karaṇāni ca |
sarvāṇyapi haṭhābhyāse rāja-yoga-phalāvadhi || 70||


इति हठ-प्रदीपिकायां प्रथमोपदेशः।


iti haṭha-pradīpikāyāṁ prathamopadeśaḥ |


द्वितीयोपदेशः
dvitīyopadeśaḥ


अथासने दृधे योगी वशी हित-मिताशनः।
गुरूपदिष्ट-मार्गेण प्राणायामान्समभ्यसेत्॥ १॥
athāsane dṛdhe yogī vaśī hita-mitāśanaḥ |
gurūpadiṣṭa-mārgeṇa prāṇāyāmānsamabhyaset || 1||


चले वाते चलं चित्तं निश्चले निश्चलं भवेत्॥
cale vāte calaṁ cittaṁ niścale niścalaṁ bhavet||


योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत्॥ २॥
yogī sthāṇutvamāpnoti tato vāyuṁ nirodhayet || 2||


यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥ ३॥
yāvadvāyuḥ sthito dehe tāvajjīvanamucyate |
maraṇaṁ tasya niṣkrāntistato vāyuṁ nirodhayet || 3||


मलाकलासु नाडीषु मारुतो नैव मध्यगः।
कथं स्यादुन्मनीभावः कार्य-सिद्धिः कथं भवेत्॥ ४॥
malākalāsu nāḍīṣu māruto naiva madhyagaḥ |
kathaṁ syādunmanībhāvaḥ kārya-siddhiḥ kathaṁ bhavet || 4||


शुद्धमेति यदा सर्वं नाडी-चक्रं मलाकुलम्।
तदैव जायते योगी प्राण-संग्रहणे क्षमः॥ ५॥
śuddhameti yadā sarvaṁ nāḍī-cakraṁ malākulam |
tadaiva jāyate yogī prāṇa-saṁgrahaṇe kṣamaḥ || 5||


प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया।
यथा सुषुम्णा-नाडीस्था मलाः शुद्धिं प्रयान्ति च॥ ६॥
prāṇāyāmaṁ tataḥ kuryānnityaṁ sāttvikayā dhiyā |
yathā suṣumṇā-nāḍīsthā malāḥ śuddhiṁ prayānti ca || 6||


बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत्॥ ७॥
baddha-padmāsano yogī prāṇaṁ candreṇa pūrayet |
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet || 7||


प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः।
विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत्॥ ८॥
prāṇaṁ sūryeṇa cākṛṣya pūrayedudaraṁ śanaiḥ |
vidhivatkumbhakaṁ kṛtvā punaścandreṇa recayet || 8||


येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः।
रेचयेच्च ततोऽन्येन शनैरेव न वेगतः॥ ९॥
yena tyajettena pītvā dhārayedatirodhataḥ |
recayecca tato'nyena śanaireva na vegataḥ || 9||


प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्
पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया।
सूर्य-चन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां
शुद्धा नाडि-गणा भवन्ति यमिनां मास-त्रयादूर्ध्वतः॥ १०॥
prāṇaṁ cediḍayā pibenniyamitaṁ bhūyo'nyathā recayet
pītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā |
sūrya-candramasoranena vidhinābhyāsaṁ sadā tanvatāṁ
śuddhā nāḍi-gaṇā bhavanti yamināṁ māsa-trayādūrdhvataḥ || 10||


प्रातर्मध्यन्दिने सायमर्ध-रात्रे च कुम्भकान्।
शनैरशीति-पर्यन्तं चतुर्वारं समभ्यसेत्॥ ११॥
prātarmadhyandine sāyamardha-rātre ca kumbhakān |
śanairaśīti-paryantaṁ caturvāraṁ samabhyaset || 11||


कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे।
उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत्॥ १२॥
kanīyasi bhavedsveda kampo bhavati madhyame |
uttame sthānamāpnoti tato vāyuṁ nibandhayet || 12||


जलेन श्रम-जातेन गात्र-मर्दनमाचरेत्।
दृढता लघुता चैव तेन गात्रस्य जायते॥ १३॥
jalena śrama-jātena gātra-mardanamācaret |
dṛḍhatā laghutā caiva tena gātrasya jāyate || 13||


अभ्यास-काले प्रथमे शस्तं क्षीराज्य-भोजनम्।
ततोऽभ्यासे  दृढीभूते न तादृङ्-नियम-ग्रहः॥ १४॥
abhyāsa-kāle prathame śastaṁ kṣīrājya-bhojanam |
tato'bhyāse  dṛḍhībhūte na tādṛṅ-niyama-grahaḥ || 14||


यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः।
तथैव सेवितो वायुरन्यथा हन्ति साधकम्॥ १५॥
yathā siṁho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ |
tathaiva sevito vāyuranyathā hanti sādhakam || 15||


प्राणायामेन युक्तेन सर्व-रोग-क्षयो भवेत्।
अयुक्ताभ्यास-योगेन सर्व-रोग-समुद्गमः॥ १६॥
prāṇāyāmena yuktena sarva-roga-kṣayo bhavet |
ayuktābhyāsa-yogena sarva-roga-samudgamaḥ || 16||


हिक्का श्वासश्च कासश्च शिरः-कर्णाक्षि-वेदनाः।
भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः॥ १७॥
hikkā śvāsaśca kāsaśca śiraḥ-karṇākṣi-vedanāḥ |
bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ || 17||


युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत्।
युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात्॥ १८॥
yuktaṁ yuktaṁ tyajedvāyuṁ yuktaṁ yuktaṁ ca pūrayet |
yuktaṁ yuktaṁ ca badhnīyādevaṁ siddhimavāpnuyāt || 18||


यदा तु नाडी-शुद्धिः स्यात्तथा चिह्नानि बाह्यतः।
कायस्य कृशता कान्तिस्तदा जायते निश्चितम्॥ १९॥
yadā tu nāḍī-śuddhiḥ syāttathā cihnāni bāhyataḥ |
kāyasya kṛśatā kāntistadā jāyate niścitam || 19||


यथेष्टं धारणं वायोरनलस्य प्रदीपनम्।
नादाभिव्यक्तिरारोग्यं जायते नाडि-शोधनात्॥ २०॥
yatheṣṭaṁ dhāraṇaṁ vāyoranalasya pradīpanam |
nādābhivyaktirārogyaṁ jāyate nāḍi-śodhanāt || 20||


मेद-श्लेष्माधिकः पूर्वं षट्-कर्माणि समाचरेत्।
अन्यस्तु नाचरेत्तानि दोषाणां समभावतः॥ २१॥
meda-śleṣmādhikaḥ pūrvaṁ ṣaṭ-karmāṇi samācaret |
anyastu nācarettāni doṣāṇāṁ samabhāvataḥ || 21||


धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा।
कपाल-भातिश्चैतानि षट्-कर्माणि प्रचक्षते॥ २२॥
dhautirbastistathā netistrāṭakaṁ naulikaṁ tathā |
kapāla-bhātiścaitāni ṣaṭ-karmāṇi pracakṣate || 22||


कर्म षट्कमिदं गोप्यं घट-शोधन-कारकम्।
विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः॥ २३॥
karma ṣaṭkamidaṁ gopyaṁ ghaṭa-śodhana-kārakam |
vicitra-guṇa-sandhāya pūjyate yogi-puṅgavaiḥ || 23||


तत्र धौतिः
चतुर्-अङ्गुल-विस्तारं हस्त-पञ्च-दशायतम्।
गुरूपदिष्ट-मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत्।
पुनः प्रत्याहरेच्चैतदुदितं धौति-कर्म तत्॥ २४॥
tatra dhautiḥ
catur-aṅgula-vistāraṁ hasta-pañca-daśāyatam |
gurūpadiṣṭa-mārgeṇa siktaṁ vastraṁ śanairgraset |
punaḥ pratyāhareccaitaduditaṁ dhauti-karma tat || 24||


कास-श्वास-प्लीह-कुष्ठं कफरोगाश्च विंशतिः।
धौति-कर्म-प्रभावेण प्रयान्त्येव न संशयः॥ २५॥
kāsa-śvāsa-plīha-kuṣṭhaṁ kapharogāśca viṁśatiḥ |
dhauti-karma-prabhāveṇa prayāntyeva na saṁśayaḥ || 25||


अथ बस्तिः
नाभि-दघ्न-जले पायौ न्यस्त-नालोत्कटासनः।
आधाराकुञ्चनं कुर्यात्क्षालनं बस्ति-कर्म तत्॥ २६॥
atha bastiḥ
nābhi-daghna-jale pāyau nyasta-nālotkaṭāsanaḥ |
ādhārākuñcanaṁ kuryātkṣālanaṁ basti-karma tat || 26||


गुल्म-प्लीहोदरं चापि वात-पित्त-कफोद्भवाः।
बस्ति-कर्म-प्रभावेण क्षीयन्ते सकलामयाः॥ २७॥
gulma-plīhodaraṁ cāpi vāta-pitta-kaphodbhavāḥ |
basti-karma-prabhāveṇa kṣīyante sakalāmayāḥ || 27||


धान्त्वद्रियान्तः-करण-प्रसादं
दधाच्च कान्तिं दहन-प्रदीप्तम्।
अशेष-दोषोपचयं निहन्याद्
अभ्यस्यमानं जल-बस्ति-कर्म॥ २८॥
dhāntvadriyāntaḥ-karaṇa-prasādaṁ
dadhācca kāntiṁ dahana-pradīptam |
aśeṣa-doṣopacayaṁ nihanyād
abhyasyamānaṁ jala-basti-karma || 28||


अथ नेतिः
सूत्रं वितस्ति-सुस्निग्धं नासानाले प्रवेशयेत्।
मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते॥ २९॥
atha netiḥ
sūtraṁ vitasti-susnigdhaṁ nāsānāle praveśayet |
mukhānnirgamayeccaiṣā netiḥ siddhairnigadyate || 29||


कपाल-शोधिनी चैव दिव्य-दृष्टि-प्रदायिनी।
जत्रूर्ध्व-जात-रोगौघं नेतिराशु निहन्ति च॥ ३०॥
kapāla-śodhinī caiva divya-dṛṣṭi-pradāyinī |
jatrūrdhva-jāta-rogaughaṁ netirāśu nihanti ca || 30||


अथ त्राटकम्
निरीक्षेन्निश्चल-दृशा सूक्ष्म-लक्ष्यं समाहितः।
अश्रु-सम्पात-पर्यन्तमाचार्यैस्त्राटकं स्मृतम्॥ ३१॥
atha trāṭakam
nirīkṣenniścala-dṛśā sūkṣma-lakṣyaṁ samāhitaḥ |
aśru-sampāta-paryantamācāryaistrāṭakaṁ smṛtam || 31||


मोचनं नेत्र-रोगाणां तन्दाद्रीणां कपाटकम्।
यत्नतस्त्राटकं गोप्यं यथा हाटक-पेटकम्॥ ३२॥
mocanaṁ netra-rogāṇāṁ tandādrīṇāṁ kapāṭakam |
yatnatastrāṭakaṁ gopyaṁ yathā hāṭaka-peṭakam || 32||


अथ नौलिः
अमन्दावर्त-वेगेन तुन्दं सव्यापसव्यतः।
नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते॥ ३३॥
atha nauliḥ
amandāvarta-vegena tundaṁ savyāpasavyataḥ |
natāṁso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate || 33||


मन्दाग्नि-सन्दीपन-पाचनादि-
सन्धापिकानन्द-करी सदैव।
अशेष-दोष-मय-शोषणी च
हठ-क्रिया मौलिरियं च नौलिः॥ ३४॥
mandāgni-sandīpana-pācanādi-
sandhāpikānanda-karī sadaiva |
aśeṣa-doṣa-maya-śoṣaṇī ca
haṭha-kriyā mauliriyaṁ ca nauliḥ || 34||


अथ कपालभातिः
भस्त्रावल्लोह-कारस्य रेच-पूरौ ससम्भ्रमौ।
कपालभातिर्विख्याता कफ-दोष-विशोषणी॥ ३५॥
atha kapālabhātiḥ
bhastrāvalloha-kārasya reca-pūrau sasambhramau |
kapālabhātirvikhyātā kapha-doṣa-viśoṣaṇī || 35||


षट्-कर्म-निर्गत-स्थौल्य-कफ-दोष-मलादिकः।
प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति॥ ३६॥
ṣaṭ-karma-nirgata-sthaulya-kapha-doṣa-malādikaḥ |
prāṇāyāmaṁ tataḥ kuryādanāyāsena siddhyati || 36||


प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति।
आचार्याणां तु केषांचिदन्यत्कर्म न संमतम्॥ ३७॥
prāṇāyāmaireva sarve praśuṣyanti malā iti |
ācāryāṇāṁ tu keṣāṁcidanyatkarma na saṁmatam || 37||


अथ गज-करणी
उदर-गत-पदार्थमुद्वमन्ति
पवनमपानमुदीर्य कण्ठ-नाले।
क्रम-परिचय-वश्य-नाडि-चक्रा
गज-करणीति निगद्यते हठज्ञैः॥ ३८॥
atha gaja-karaṇī
udara-gata-padārthamudvamanti
pavanamapānamudīrya kaṇṭha-nāle |
krama-paricaya-vaśya-nāḍi-cakrā
gaja-karaṇīti nigadyate haṭhajñaiḥ || 38||


ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास-तत्पराः।
अभूवन्नन्तक-भ्यात्तस्मात्पवनमभ्यसेत्॥ ३९॥
brahmādayo'pi tridaśāḥ pavanābhyāsa-tatparāḥ |
abhūvannantaka-bhyāttasmātpavanamabhyaset || 39||


यावद्बद्धो मरुद्-देशे यावच्चित्तं निराकुलम्।
यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्काल-भयं कुतः॥ ४०॥
yāvadbaddho marud-deśe yāvaccittaṁ nirākulam |
yāvaddṛṣṭirbhruvormadhye tāvatkāla-bhayaṁ kutaḥ || 40||


विधिवत्प्राण-संयामैर्नाडी-चक्रे विशोधिते।
सुषुम्णा-वदनं भित्त्वा सुखाद्विशति मारुतः॥ ४१॥
vidhivatprāṇa-saṁyāmairnāḍī-cakre viśodhite |
suṣumṇā-vadanaṁ bhittvā sukhādviśati mārutaḥ || 41||


अथ मनोन्मनी
मारुते मध्य-संचारे मनः-स्थैर्यं प्रजायते।
यो मनः-सुस्थिरी-भावः सैवावस्था मनोन्मनी॥ ४२॥
atha manonmanī
mārute madhya-saṁcāre manaḥ-sthairyaṁ prajāyate |
yo manaḥ-susthirī-bhāvaḥ saivāvasthā manonmanī || 42||


तत्-सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान्।
विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात्॥ ४३॥
tat-siddhaye vidhānajñāścitrānkurvanti kumbhakān |
vicitra kumbhakābhyāsādvicitrāṁ siddhimāpnuyāt || 43||


अथ कुम्भक-भेदाः
सूर्य-भेदनमुज्जायी सीत्कारी शीतली तथा।
भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्ट-कुम्भकाः॥ ४४॥
atha kumbhaka-bhedāḥ
sūrya-bhedanamujjāyī sītkārī śītalī tathā |
bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭa-kumbhakāḥ || 44||


पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः।
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः॥ ४५॥
pūrakānte tu kartavyo bandho jālandharābhidhaḥ |
kumbhakānte recakādau kartavyastūḍḍiyānakaḥ || 45||


अधस्तात्कुञ्चनेनाशु कण्ठ-सङ्कोचने कृते।
मध्ये पश्चिम-तानेन स्यात्प्राणो ब्रह्म-नाडिगः॥ ४६॥
adhastātkuñcanenāśu kaṇṭha-saṅkocane kṛte |
madhye paścima-tānena syātprāṇo brahma-nāḍigaḥ || 46||


आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत्।
योगी जरा-विमुक्तः सन्षोडशाब्द-वया भवेत्॥ ४७॥
āpānamūrdhvamutthāpya prāṇaṁ kaṇṭhādadho nayet |
yogī jarā-vimuktaḥ sanṣoḍaśābda-vayā bhavet || 47||


अथ सूर्य-भेदनम्
आसने सुखदे योगी बद्ध्वा चैवासनं ततः।
दक्ष-नाड्या समाकृष्य बहिःस्थं पवनं शनैः॥ ४८॥
atha sūrya-bhedanam
āsane sukhade yogī baddhvā caivāsanaṁ tataḥ |
dakṣa-nāḍyā samākṛṣya bahiḥsthaṁ pavanaṁ śanaiḥ || 48||


आकेशादानखाग्राच्च निरोधावधि कुम्भयेत्।
ततः शनैः सव्य-नाड्या रेचयेत्पवनं शनैः॥ ४९॥
ākeśādānakhāgrācca nirodhāvadhi kumbhayet |
tataḥ śanaiḥ savya-nāḍyā recayetpavanaṁ śanaiḥ || 49||


कपाल-शोधनं वात-दोष-घ्नं कृमि-दोष-हृत्।
पुनः पुनरिदं कार्यं सूर्य-भेदनमुत्तमम्॥ ५०॥
kapāla-śodhanaṁ vāta-doṣa-ghnaṁ kṛmi-doṣa-hṛt |
punaḥ punaridaṁ kāryaṁ sūrya-bhedanamuttamam || 50||


अथ उज्जायी
मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः।
यथा लगति कण्ठात्तु हृदयावधि स-स्वनम्॥ ५१॥
atha ujjāyī
mukhaṁ saṁyamya nāḍībhyāmākṛṣya pavanaṁ śanaiḥ |
yathā lagati kaṇṭhāttu hṛdayāvadhi sa-svanam || 51||


पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा।
श्लेष्म-दोष-हरं कण्ठे देहानल-विवर्धनम्॥ ५२॥
pūrvavatkumbhayetprāṇaṁ recayediḍayā tathā |
śleṣma-doṣa-haraṁ kaṇṭhe dehānala-vivardhanam || 52||


नाडी-जलोदराधातु-गत-दोष-विनाशनम्।
गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम्॥ ५३॥
nāḍī-jalodarādhātu-gata-doṣa-vināśanam |
gacchatā tiṣṭhatā kāryamujjāyyākhyaṁ tu kumbhakam || 53||


अथ सीत्कारी
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम्।
एवमभ्यास-योगेन काम-देवो द्वितीयकः॥ ५४॥
atha sītkārī
sītkāṁ kuryāttathā vaktre ghrāṇenaiva vijṛmbhikām |
evamabhyāsa-yogena kāma-devo dvitīyakaḥ || 54||


योगिनी चक्र-संमान्यः सृष्टि-संहार-कारकः।
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते॥ ५५॥
yoginī cakra-saṁmānyaḥ sṛṣṭi-saṁhāra-kārakaḥ |
na kṣudhā na tṛṣā nidrā naivālasyaṁ prajāyate || 55||


भवेत्सत्त्वं च देहस्य सर्वोपद्रव-वर्जितः।
अनेन विधिना सत्यं योगीन्द्रो भूमि-मण्डले॥ ५६॥
bhavetsattvaṁ ca dehasya sarvopadrava-varjitaḥ |
anena vidhinā satyaṁ yogīndro bhūmi-maṇḍale || 56||


अथ शीतली
जिह्वया वायुमाकृष्य पूर्ववत्कुम्भ-साधनम्।
शनकैर्घ्राण-रन्ध्राभ्यां रेचयेत्पवनं सुधीः॥ ५७॥
atha śītalī
jihvayā vāyumākṛṣya pūrvavatkumbha-sādhanam |
śanakairghrāṇa-randhrābhyāṁ recayetpavanaṁ sudhīḥ || 57||


गुल्म-प्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम्।
विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि॥ ५८॥
gulma-plīhādikānrogānjvaraṁ pittaṁ kṣudhāṁ tṛṣām |
viṣāṇi śītalī nāma kumbhikeyaṁ nihanti hi || 58||


अथ भस्त्रिका
ऊर्वोरुपरि संस्थाप्य शुभे पाद-तले उभे।
पद्मासनं भवेदेतत्सर्व-पाप-प्रणाशनम्॥ ५९॥
atha bhastrikā
ūrvorupari saṁsthāpya śubhe pāda-tale ubhe |
padmāsanaṁ bhavedetatsarva-pāpa-praṇāśanam || 59||


सम्यक्पद्मासनं बद्ध्वा सम-ग्रीवोदरः सुधीः।
मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत्॥ ६०॥
samyakpadmāsanaṁ baddhvā sama-grīvodaraḥ sudhīḥ |
mukhaṁ saṁyamya yatnena prāṇaṁ ghrāṇena recayet || 60||


यथा लगति हृत्-कण्ठे कपालावधि स-स्वनम्।
वेगेन पूरयेच्चापि हृत्-पद्मावधि मारुतम्॥ ६१॥
yathā lagati hṛt-kaṇṭhe kapālāvadhi sa-svanam |
vegena pūrayeccāpi hṛt-padmāvadhi mārutam || 61||


पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः।
यथैव लोहकारेण भस्त्रा वेगेन चाल्यते॥ ६२॥
punarvirecayettadvatpūrayecca punaḥ punaḥ |
yathaiva lohakāreṇa bhastrā vegena cālyate || 62||


तथैव स्व-शरीर-स्थं चालयेत्पवनं धिया।
यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत्॥ ६३॥
tathaiva sva-śarīra-sthaṁ cālayetpavanaṁ dhiyā |
yadā śramo bhaveddehe tadā sūryeṇa pūrayet || 63||


यथोदरं भवेत्पूर्णमनिलेन तथा लघु।
धारयेन्नासिकां मध्या-तर्जनीभ्यां विना दृढम्॥ ६४॥
yathodaraṁ bhavetpūrṇamanilena tathā laghu |
dhārayennāsikāṁ madhyā-tarjanībhyāṁ vinā dṛḍham || 64||


विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम्।
वात-पित्त-श्लेष्म-हरं शरीराग्नि-विवर्धनम्॥ ६५॥
vidhivatkumbhakaṁ kṛtvā recayediḍayānilam |
vāta-pitta-śleṣma-haraṁ śarīrāgni-vivardhanam || 65||


कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम्।
ब्रह्म-नाडी-मुखे संस्थ-कफाद्य्-अर्गल-नाशनम्॥ ६६॥
kuṇḍalī bodhakaṁ kṣipraṁ pavanaṁ sukhadaṁ hitam |
brahma-nāḍī-mukhe saṁstha-kaphādy-argala-nāśanam || 66||


सम्यग्गात्र-समुद्भूत-ग्रन्थि-त्रय-विभेदकम्।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम्॥ ६७॥
samyaggātra-samudbhūta-granthi-traya-vibhedakam |
viśeṣeṇaiva kartavyaṁ bhastrākhyaṁ kumbhakaṁ tvidam || 67||


अथ भ्रामरी
वेगाद्घोषं पूरकं भृङ्ग-नादं
भृङ्गी-नादं रेचकं मन्द-मन्दम्।
योगीन्द्राणमेवमभ्यास-योगाच्
चित्ते जाता काचिदानन्द-लीला॥ ६८॥
atha bhrāmarī
vegādghoṣaṁ pūrakaṁ bhṛṅga-nādaṁ
bhṛṅgī-nādaṁ recakaṁ manda-mandam |
yogīndrāṇamevamabhyāsa-yogāc
citte jātā kācidānanda-līlā || 68||


अथ मूर्च्छा
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः।
रेचयेन्मूर्च्छाख्येयं मनो-मूर्च्छा सुख-प्रदा॥ ६९॥
atha mūrcchā
pūrakānte gāḍhataraṁ baddhvā jālandharaṁ śanaiḥ |
recayenmūrcchākhyeyaṁ mano-mūrcchā sukha-pradā || 69||


अथ प्लाविनी
अन्तः प्रवर्तितोदार-मारुतापूरितोदरः।
पयस्यगाधेऽपि सुखात्प्लवते पद्म-पत्रवत्॥ ७०॥
atha plāvinī
antaḥ pravartitodāra-mārutāpūritodaraḥ |
payasyagādhe'pi sukhātplavate padma-patravat || 70||


प्राणायामस्त्रिधा प्रोक्तो रेच-पूरक-कुम्भकैः।
सहितः केवलश्चेति कुम्भको द्विविधो मतः॥ ७१॥
prāṇāyāmastridhā prokto reca-pūraka-kumbhakaiḥ |
sahitaḥ kevalaśceti kumbhako dvividho mataḥ || 71||


यावत्केवल-सिद्धिः स्यात्सहितं तावदभ्यसेत्।
रेचकं पूरकं मुक्त्वा सुखं यद्वायु-धारणम्॥ ७२॥
yāvatkevala-siddhiḥ syātsahitaṁ tāvadabhyaset |
recakaṁ pūrakaṁ muktvā sukhaṁ yadvāyu-dhāraṇam || 72||


प्राणायामोऽयमित्युक्तः स वै केवल-कुम्भकः।
कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते॥ ७३॥
prāṇāyāmo'yamityuktaḥ sa vai kevala-kumbhakaḥ |
kumbhake kevale siddhe reca-pūraka-varjite || 73||


न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते।
शक्तः केवल-कुम्भेन यथेष्टं वायु-धारणात्॥ ७४॥
na tasya durlabhaṁ kiṁcittriṣu lokeṣu vidyate |
śaktaḥ kevala-kumbhena yatheṣṭaṁ vāyu-dhāraṇāt || 74||


राज-योग-पदं चापि लभते नात्र संशयः।
कुम्भकात्कुण्डली-बोधः कुण्डली-बोधतो भवेत्।
अनर्गला सुषुम्णा च हठ-सिद्धिश्च जायते॥ ७५॥
rāja-yoga-padaṁ cāpi labhate nātra saṁśayaḥ |
kumbhakātkuṇḍalī-bodhaḥ kuṇḍalī-bodhato bhavet |
anargalā suṣumṇā ca haṭha-siddhiśca jāyate || 75||


हठं विना राजयोगो राज-योगं विना हठः।
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्॥ ७६॥
haṭhaṁ vinā rājayogo rāja-yogaṁ vinā haṭhaḥ |
na sidhyati tato yugmamāniṣpatteḥ samabhyaset || 76||


कुम्भक-प्राण-रोधान्ते कुर्याच्चित्तं निराश्रयम्।
एवमभ्यास-योगेन राज-योग-पदं व्रजेत्॥ ७७॥
kumbhaka-prāṇa-rodhānte kuryāccittaṁ nirāśrayam |
evamabhyāsa-yogena rāja-yoga-padaṁ vrajet || 77||


वपुः कृशत्वं वदने प्रसन्नता
नाद-स्फुटत्वं नयने सुनिर्मले।
अरोगता बिन्दु-जयोऽग्नि-दीपनं
नाडी-विशुद्धिर्हठ-सिद्धि-लक्षणम्॥ ७८॥
vapuḥ kṛśatvaṁ vadane prasannatā
nāda-sphuṭatvaṁ nayane sunirmale |
arogatā bindu-jayo'gni-dīpanaṁ
nāḍī-viśuddhirhaṭha-siddhi-lakṣaṇam || 78||


इति हठ-प्रदीपिकायां द्वितीयोपदेशः।


iti haṭha-pradīpikāyāṁ dvitīyopadeśaḥ |


तृतीयोपदेशः
tṛtīyopadeśaḥ


स-शैल-वन-धात्रीणां यथाधारोऽहि-नायकः।
सर्वेषां योग-तन्त्राणां तथाधारो हि कुण्डली॥ १॥
sa-śaila-vana-dhātrīṇāṁ yathādhāro'hi-nāyakaḥ |
sarveṣāṁ yoga-tantrāṇāṁ tathādhāro hi kuṇḍalī || 1||


सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च॥ २॥
suptā guru-prasādena yadā jāgarti kuṇḍalī |
tadā sarvāṇi padmāni bhidyante granthayo'pi ca || 2||


प्राणस्य शून्य-पदवी तदा राजपथायते।
तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम्॥ ३॥
prāṇasya śūnya-padavī tadā rājapathāyate |
tadā cittaṁ nirālambaṁ tadā kālasya vañcanam || 3||


सुषुम्णा शून्य-पदवी ब्रह्म-रन्ध्रः महापथः।
श्मशानं शाम्भवी मध्य-मार्गश्चेत्येक-वाचकाः॥ ४॥
suṣumṇā śūnya-padavī brahma-randhraḥ mahāpathaḥ |
śmaśānaṁ śāmbhavī madhya-mārgaścetyeka-vācakāḥ || 4||


तस्मात्सर्व-प्रयत्नेन प्रबोधयितुमीश्वरीम्।
ब्रह्म-द्वार-मुखे सुप्तां मुद्राभ्यासं समाचरेत्॥ ५॥
tasmātsarva-prayatnena prabodhayitumīśvarīm |
brahma-dvāra-mukhe suptāṁ mudrābhyāsaṁ samācaret || 5||


महामुद्रा महाबन्धो महावेधश्च खेचरी।
उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः॥ ६॥
mahāmudrā mahābandho mahāvedhaśca khecarī |
uḍḍīyānaṁ mūlabandhaśca bandho jālandharābhidhaḥ || 6||


करणी विपरीताख्या वज्रोली शक्ति-चालनम्।
इदं हि मुद्रा-दशकं जरा-मरण-नाशनम्॥ ७॥
karaṇī viparītākhyā vajrolī śakti-cālanam |
idaṁ hi mudrā-daśakaṁ jarā-maraṇa-nāśanam || 7||


आदिनाथोदितं दिव्यमष्टैश्वर्य-प्रदायकम्।
वल्लभं सर्व-सिद्धानां दुर्लभं मरुतामपि॥ ८॥
ādināthoditaṁ divyamaṣṭaiśvarya-pradāyakam |
vallabhaṁ sarva-siddhānāṁ durlabhaṁ marutāmapi || 8||


गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम्।
कस्यचिन्नैव वक्तव्यं कुल-स्त्री-सुरतं यथा॥ ९॥
gopanīyaṁ prayatnena yathā ratna-karaṇḍakam |
kasyacinnaiva vaktavyaṁ kula-strī-surataṁ yathā || 9||


अथ महा-मुद्रा
पाद-मूलेन वामेन योनिं सम्पीड्य दक्षिणाम्।
प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम्॥ १०॥
atha mahā-mudrā
pāda-mūlena vāmena yoniṁ sampīḍya dakṣiṇām |
prasāritaṁ padaṁ kṛtvā karābhyāṁ dhārayeddṛḍham || 10||


कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः।
यथा दण्ड-हतः सर्पो दण्डाकारः प्रजायते॥ ११॥
kaṇṭhe bandhaṁ samāropya dhārayedvāyumūrdhvataḥ |
yathā daṇḍa-hataḥ sarpo daṇḍākāraḥ prajāyate || 11||


ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत्।
तदा सा मरणावस्था जायते द्विपुटाश्रया॥ १२॥
ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet |
tadā sā maraṇāvasthā jāyate dvipuṭāśrayā || 12||


ततः शनैः शनैरेव रेचयेन्नैव वेगतः।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः॥ १३॥
tataḥ śanaiḥ śanaireva recayennaiva vegataḥ |
mahā-mudrāṁ ca tenaiva vadanti vibudhottamāḥ || 13||


इयं खलु महामुद्रा महा-सिद्धैः प्रदर्शिता।
महा-क्लेशादयो दोषाः क्षीयन्ते मरणादयः।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः॥ १४॥
iyaṁ khalu mahāmudrā mahā-siddhaiḥ pradarśitā |
mahā-kleśādayo doṣāḥ kṣīyante maraṇādayaḥ |
mahā-mudrāṁ ca tenaiva vadanti vibudhottamāḥ || 14||


चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत्।
यावत्-तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत्॥ १५॥
candrāṅge tu samabhyasya sūryāṅge punarabhyaset |
yāvat-tulyā bhavetsaṅkhyā tato mudrāṁ visarjayet || 15||


न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः।
अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति॥ १६॥
na hi pathyamapathyaṁ vā rasāḥ sarve'pi nīrasāḥ |
api bhuktaṁ viṣaṁ ghoraṁ pīyūṣamapi jīryati || 16||


क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत्॥ १७॥
kṣaya-kuṣṭha-gudāvarta-gulmājīrṇa-purogamāḥ |
tasya doṣāḥ kṣayaṁ yānti mahāmudrāṁ tu yo'bhyaset || 17||


कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्॥ १८॥
kathiteyaṁ mahāmudrā mahā-siddhi-karā nṝṇām |
gopanīyā prayatnena na deyā yasya kasyacit || 18||


अथ महा-बन्धः
पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत्।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा॥ १९॥
atha mahā-bandhaḥ
pārṣṇiṁ vāmasya pādasya yoni-sthāne niyojayet |
vāmorūpari saṁsthāpya dakṣiṇaṁ caraṇaṁ tathā || 19||


पूरयित्वा ततो वायुं हृदये चुबुकं दृढम्।
निष्पीड्यं वायुमाकुञ्च्य मनो-मध्ये नियोजयेत्॥ २०॥
pūrayitvā tato vāyuṁ hṛdaye cubukaṁ dṛḍham |
niṣpīḍyaṁ vāyumākuñcya mano-madhye niyojayet || 20||


धारयित्वा यथा-शक्ति रेचयेदनिलं  शनैः।
सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत्॥ २१॥
dhārayitvā yathā-śakti recayedanilaṁ  śanaiḥ |
savyāṅge tu samabhyasya dakṣāṅge punarabhyaset || 21||


मतमत्र तु केषांचित्कण्ठ-बन्धं विवर्जयेत्।
राज-दन्त-स्थ-जिह्वाया बन्धः शस्तो भवेदिति॥ २२॥
matamatra tu keṣāṁcitkaṇṭha-bandhaṁ vivarjayet |
rāja-danta-stha-jihvāyā bandhaḥ śasto bhavediti || 22||


अयं तु सर्व-नाडीनामूर्ध्वं गति-निरोधकः।
अयं खलु महा-बन्धो महा-सिद्धि-प्रदायकः॥ २३॥
ayaṁ tu sarva-nāḍīnāmūrdhvaṁ gati-nirodhakaḥ |
ayaṁ khalu mahā-bandho mahā-siddhi-pradāyakaḥ || 23||


काल-पाश-महा-बन्ध-विमोचन-विचक्षणः।
त्रिवेणी-सङ्गमं धत्ते केदारं प्रापयेन्मनः॥ २४॥
kāla-pāśa-mahā-bandha-vimocana-vicakṣaṇaḥ |
triveṇī-saṅgamaṁ dhatte kedāraṁ prāpayenmanaḥ || 24||


रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषं विना।
महा-मुद्रा-महा-बन्धौ निष्फलौ वेध-वर्जितौ॥ २५॥
rūpa-lāvaṇya-sampannā yathā strī puruṣaṁ vinā |
mahā-mudrā-mahā-bandhau niṣphalau vedha-varjitau || 25||


अथ महा-वेधः
महा-बन्ध-स्थितो योगी कृत्वा पूरकमेक-धीः।
वायूनां गतिमावृत्य निभृतं कण्ठ-मुद्रया॥ २६॥
atha mahā-vedhaḥ
mahā-bandha-sthito yogī kṛtvā pūrakameka-dhīḥ |
vāyūnāṁ gatimāvṛtya nibhṛtaṁ kaṇṭha-mudrayā || 26||


सम-हस्त-युगो भूमौ स्फिचौ सनाडयेच्छनैः।
पुट-द्वयमतिक्रम्य वायुः स्फुरति मध्यगः॥ २७॥
sama-hasta-yugo bhūmau sphicau sanāḍayecchanaiḥ |
puṭa-dvayamatikramya vāyuḥ sphurati madhyagaḥ || 27||


सोम-सूर्याग्नि-सम्बन्धो जायते चामृताय वै।
मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत्॥ २८॥
soma-sūryāgni-sambandho jāyate cāmṛtāya vai |
mṛtāvasthā samutpannā tato vāyuṁ virecayet || 28||


महा-वेधोऽयमभ्यासान्महा-सिद्धि-प्रदायकः।
वली-पलित-वेप-घ्नः सेव्यते साधकोत्तमैः॥ २९॥
mahā-vedho'yamabhyāsānmahā-siddhi-pradāyakaḥ |
valī-palita-vepa-ghnaḥ sevyate sādhakottamaiḥ || 29||


एतत्त्रयं महा-गुह्यं जरा-मृत्यु-विनाशनम्।
वह्नि-वृद्धि-करं चैव ह्यणिमादि-गुण-प्रदम्॥ ३०॥
etattrayaṁ mahā-guhyaṁ jarā-mṛtyu-vināśanam |
vahni-vṛddhi-karaṁ caiva hyaṇimādi-guṇa-pradam || 30||


अष्टधा क्रियते चैव यामे यामे दिने दिने।
पुण्य-संभार-सन्धाय पापौघ-भिदुरं सदा।
सम्यक्-शिक्षावतामेवं स्वल्पं प्रथम-साधनम्॥ ३१॥
aṣṭadhā kriyate caiva yāme yāme dine dine |
puṇya-saṁbhāra-sandhāya pāpaugha-bhiduraṁ sadā |
samyak-śikṣāvatāmevaṁ svalpaṁ prathama-sādhanam || 31||


अथ खेचरी
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी॥ ३२॥
atha khecarī
kapāla-kuhare jihvā praviṣṭā viparītagā |
bhruvorantargatā dṛṣṭirmudrā bhavati khecarī || 32||


छेदन-चालन-दोहैः कलां क्रमेणाथ वर्धयेत्तावत्।
सा यावद्भ्रू-मध्यं स्पृशति तदा खेचरी-सिद्धिः॥ ३३॥
chedana-cālana-dohaiḥ kalāṁ krameṇātha vardhayettāvat |
sā yāvadbhrū-madhyaṁ spṛśati tadā khecarī-siddhiḥ || 33||


स्नुही-पत्र-निभं शस्त्रं सुतीक्ष्णं स्निग्ध-निर्मलम्।
समादाय ततस्तेन रोम-मात्रं समुच्छिनेत्॥ ३४॥
snuhī-patra-nibhaṁ śastraṁ sutīkṣṇaṁ snigdha-nirmalam |
samādāya tatastena roma-mātraṁ samucchinet || 34||


ततः सैन्धव-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत्।
पुनः सप्त-दिने प्राप्ते रोम-मात्रं समुच्छिनेत्॥ ३५॥
tataḥ saindhava-pathyābhyāṁ cūrṇitābhyāṁ pragharṣayet |
punaḥ sapta-dine prāpte roma-mātraṁ samucchinet || 35||


एवं क्रमेण षण्-मासं नित्यं युक्तः समाचरेत्।
षण्मासाद्रसना-मूल-शिरा-बन्धः प्रणश्यति॥ ३६॥
evaṁ krameṇa ṣaṇ-māsaṁ nityaṁ yuktaḥ samācaret |
ṣaṇmāsādrasanā-mūla-śirā-bandhaḥ praṇaśyati || 36||


कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत्।
सा भवेत्खेचरी मुद्रा व्योम-चक्रं तदुच्यते॥ ३७॥
kalāṁ parāṅmukhīṁ kṛtvā tripathe pariyojayet |
sā bhavetkhecarī mudrā vyoma-cakraṁ taducyate || 37||


रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति।
विषैर्विमुच्यते योगी व्याधि-मृत्यु-जरादिभिः॥ ३८॥
rasanāmūrdhvagāṁ kṛtvā kṣaṇārdhamapi tiṣṭhati |
viṣairvimucyate yogī vyādhi-mṛtyu-jarādibhiḥ || 38||


न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा।
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥ ३९॥
na rogo maraṇaṁ tandrā na nidrā na kṣudhā tṛṣā |
na ca mūrcchā bhavettasya yo mudrāṁ vetti khecarīm || 39||


पीड्यते न स रोगेण लिप्यते न च कर्मणा।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम्॥ ४०॥
pīḍyate na sa rogeṇa lipyate na ca karmaṇā |
bādhyate na sa kālena yo mudrāṁ vetti khecarīm || 40||


चित्तं चरति खे यस्माज्जिह्वा चरति खे गता।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता॥ ४१॥
cittaṁ carati khe yasmājjihvā carati khe gatā |
tenaiṣā khecarī nāma mudrā siddhairnirūpitā || 41||


खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च॥ ४२॥
khecaryā mudritaṁ yena vivaraṁ lambikordhvataḥ |
na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca || 42||


चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि-मण्डलम्।
व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनि-मुद्रया॥ ४३॥
calito'pi yadā binduḥ samprāpto yoni-maṇḍalam |
vrajatyūrdhvaṁ hṛtaḥ śaktyā nibaddho yoni-mudrayā || 43||


ऊर्ध्व-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः।
मासार्धेन न सन्देहो मृत्युं जयति योगवित्॥ ४४॥
ūrdhva-jihvaḥ sthiro bhūtvā somapānaṁ karoti yaḥ |
māsārdhena na sandeho mṛtyuṁ jayati yogavit || 44||


नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति॥ ४५॥
nityaṁ soma-kalā-pūrṇaṁ śarīraṁ yasya yoginaḥ |
takṣakeṇāpi daṣṭasya viṣaṁ tasya na sarpati || 45||


इन्धनानि यथा वह्निस्तैल-वर्ति च दीपकः।
तथा सोम-कला-पूर्णं देही देहं न मुञ्चति॥ ४६॥
indhanāni yathā vahnistaila-varti ca dīpakaḥ |
tathā soma-kalā-pūrṇaṁ dehī dehaṁ na muñcati || 46||


गोमांसं भक्षयेन्नित्यं पिबेदमर-वारुणीम्।
कुलीनं तमहं मन्ये चेतरे कुल-घातकाः॥ ४७॥
gomāṁsaṁ bhakṣayennityaṁ pibedamara-vāruṇīm |
kulīnaṁ tamahaṁ manye cetare kula-ghātakāḥ || 47||


गो-शब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि।
गो-मांस-भक्षणं तत्तु महा-पातक-नाशनम्॥ ४८॥
go-śabdenoditā jihvā tatpraveśo hi tāluni |
go-māṁsa-bhakṣaṇaṁ tattu mahā-pātaka-nāśanam || 48||


जिह्वा-प्रवेश-सम्भूत-वह्निनोत्पादितः खलु।
चन्द्रात्स्रवति यः सारः सा स्यादमर-वारुणी॥ ४९॥
jihvā-praveśa-sambhūta-vahninotpāditaḥ khalu |
candrātsravati yaḥ sāraḥ sā syādamara-vāruṇī || 49||


चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा-रस-स्यन्दिनी
स-क्षारा कटुकाम्ल-दुग्ध-सदृशी मध्वाज्य-तुल्या तथा।
व्याधीनां हरणं जरान्त-करणं शस्त्रागमोदीरणं
तस्य स्यादमरत्वमष्ट-गुणितं सिद्धाङ्गनाकर्षणम्॥ ५०॥
cumbantī yadi lambikāgramaniśaṁ jihvā-rasa-syandinī
sa-kṣārā kaṭukāmla-dugdha-sadṛśī madhvājya-tulyā tathā |
vyādhīnāṁ haraṇaṁ jarānta-karaṇaṁ śastrāgamodīraṇaṁ
tasya syādamaratvamaṣṭa-guṇitaṁ siddhāṅganākarṣaṇam || 50||


मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणादवाप्तं हठाद्
ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन्।
उत्कल्लोल-कला-जलं च विमलं धारामयं यः पिबेन्
निर्व्याधिः स मृणाल-कोमल-वपुर्योगी चिरं जीवति॥ ५१॥
mūrdhnaḥ ṣoḍaśa-patra-padma-galitaṁ prāṇādavāptaṁ haṭhād
ūrdvhāsyo rasanāṁ niyamya vivare śaktiṁ parāṁ cintayan |
utkallola-kalā-jalaṁ ca vimalaṁ dhārāmayaṁ yaḥ piben
nirvyādhiḥ sa mṛṇāla-komala-vapuryogī ciraṁ jīvati || 51||


यत्प्रालेयं प्रहित-सुषिरं मेरु-मूर्धान्तर-स्थं
तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्-मुखं निम्नगानाम्।
चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां
तद्बध्नीयात्सुकरणमधो नान्यथा काय-सिद्धिः॥ ५२॥
yatprāleyaṁ prahita-suṣiraṁ meru-mūrdhāntara-sthaṁ
tasmiṁstattvaṁ pravadati sudhīstan-mukhaṁ nimnagānām |
candrātsāraḥ sravati vapuṣastena mṛtyurnarāṇāṁ
tadbadhnīyātsukaraṇamadho nānyathā kāya-siddhiḥ || 52||


सुषिरं ज्ञान-जनकं पञ्च-स्रोतः-समन्वितम्।
तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने॥ ५३॥
suṣiraṁ jñāna-janakaṁ pañca-srotaḥ-samanvitam |
tiṣṭhate khecarī mudrā tasminśūnye nirañjane || 53||


एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी।
एको देवो निरालम्ब एकावस्था मनोन्मनी॥ ५४॥
ekaṁ sṛṣṭimayaṁ bījamekā mudrā ca khecarī |
eko devo nirālamba ekāvasthā manonmanī || 54||


अथ उड्डीयान-बन्धः
बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः।
तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः॥ ५५॥
atha uḍḍīyāna-bandhaḥ
baddho yena suṣumṇāyāṁ prāṇastūḍḍīyate yataḥ |
tasmāduḍḍīyanākhyo'yaṁ yogibhiḥ samudāhṛtaḥ || 55||


उड्डीनं कुरुते यस्मादविश्रान्तं महा-खगः।
उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते॥ ५६॥
uḍḍīnaṁ kurute yasmādaviśrāntaṁ mahā-khagaḥ |
uḍḍīyānaṁ tadeva syāttava bandho'bhidhīyate || 56||


उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत्।
उड्डीयानो ह्यसौ बन्धो मृत्यु-मातङ्ग-केसरी॥ ५७॥
udare paścimaṁ tānaṁ nābherūrdhvaṁ ca kārayet |
uḍḍīyāno hyasau bandho mṛtyu-mātaṅga-kesarī || 57||


उड्डीयानं तु सहजं गुरुणा कथितं सदा।
अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते॥ ५८॥
uḍḍīyānaṁ tu sahajaṁ guruṇā kathitaṁ sadā |
abhyasetsatataṁ yastu vṛddho'pi taruṇāyate || 58||


नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः।
षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः॥ ५९॥
nābherūrdhvamadhaścāpi tānaṁ kuryātprayatnataḥ |
ṣaṇmāsamabhyasenmṛtyuṁ jayatyeva na saṁśayaḥ || 59||


सर्वेषामेव बन्धानां उत्तमो ह्युड्डीयानकः।
उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत्॥ ६०॥
sarveṣāmeva bandhānāṁ uttamo hyuḍḍīyānakaḥ |
uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet || 60||


अथ मूल-बन्धः
पार्ष्णि-भागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम्।
अपानमूर्ध्वमाकृष्य मूल-बन्धोऽभिधीयते॥ ६१॥
atha mūla-bandhaḥ
pārṣṇi-bhāgena sampīḍya yonimākuñcayedgudam |
apānamūrdhvamākṛṣya mūla-bandho'bhidhīyate || 61||


अधो-गतिमपानं वा ऊर्ध्वगं कुरुते बलात्।
आकुञ्चनेन तं प्राहुर्मूल-बन्धं हि योगिनः॥ ६२॥
adho-gatimapānaṁ vā ūrdhvagaṁ kurute balāt |
ākuñcanena taṁ prāhurmūla-bandhaṁ hi yoginaḥ || 62||


गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात्।
वारं वारं यथा चोर्ध्वं समायाति समीरणः॥ ६३॥
gudaṁ pārṣṇyā tu sampīḍya vāyumākuñcayedbalāt |
vāraṁ vāraṁ yathā cordhvaṁ samāyāti samīraṇaḥ || 63||


प्राणापानौ नाद-बिन्दू मूल-बन्धेन चैकताम्।
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः॥ ६४॥
prāṇāpānau nāda-bindū mūla-bandhena caikatām |
gatvā yogasya saṁsiddhiṁ yacchato nātra saṁśayaḥ || 64||


अपान-प्राणयोरैक्यं क्षयो मूत्र-पुरीषयोः।
युवा भवति वृद्धोऽपि सततं मूल-बन्धनात्॥ ६५॥
apāna-prāṇayoraikyaṁ kṣayo mūtra-purīṣayoḥ |
yuvā bhavati vṛddho'pi satataṁ mūla-bandhanāt || 65||


अपान ऊर्ध्वगे जाते प्रयाते वह्नि-मण्डलम्।
तदानल-शिखा दीर्घा जायते वायुनाहता॥ ६६॥
apāna ūrdhvage jāte prayāte vahni-maṇḍalam |
tadānala-śikhā dīrghā jāyate vāyunāhatā || 66||


ततो यातो वह्न्य्-अपानौ प्राणमुष्ण-स्वरूपकम्।
तेनात्यन्त-प्रदीप्तस्तु ज्वलनो देहजस्तथा॥ ६७॥
tato yāto vahny-apānau prāṇamuṣṇa-svarūpakam |
tenātyanta-pradīptastu jvalano dehajastathā || 67||


तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते।
दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत्॥ ६८॥
tena kuṇḍalinī suptā santaptā samprabudhyate |
daṇḍāhatā bhujaṅgīva niśvasya ṛjutāṁ vrajet || 68||


बिलं प्रविष्टेव ततो ब्रह्म-नाड्यं तरं व्रजेत्।
तस्मान्नित्यं मूल-बन्धः कर्तव्यो योगिभिः सदा॥ ६९॥
bilaṁ praviṣṭeva tato brahma-nāḍyaṁ taraṁ vrajet |
tasmānnityaṁ mūla-bandhaḥ kartavyo yogibhiḥ sadā || 69||


अथ जलन्धर-बन्धः
कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम्।
बन्धो जालन्धराख्योऽयं जरा-मृत्यु-विनाशकः॥ ७०॥
atha jalandhara-bandhaḥ
kaṇṭhamākuñcya hṛdaye sthāpayeccibukaṁ dṛḍham |
bandho jālandharākhyo'yaṁ jarā-mṛtyu-vināśakaḥ || 70||


बध्नाति हि सिराजालमधो-गामि नभो-जलम्।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः॥ ७१॥
badhnāti hi sirājālamadho-gāmi nabho-jalam |
tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ || 71||


जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे।
न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति॥ ७२॥
jālandhare kṛte bandhe kaṇṭha-saṁkoca-lakṣaṇe |
na pīyūṣaṁ patatyagnau na ca vāyuḥ prakupyati || 72||


कण्ठ-संकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम्।
मध्य-चक्रमिदं ज्ञेयं षोडशाधार-बन्धनम्॥ ७३॥
kaṇṭha-saṁkocanenaiva dve nāḍyau stambhayeddṛḍham |
madhya-cakramidaṁ jñeyaṁ ṣoḍaśādhāra-bandhanam || 73||


मूल-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत्।
इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि॥ ७४॥
mūla-sthānaṁ samākuñcya uḍḍiyānaṁ tu kārayet |
iḍāṁ ca piṅgalāṁ baddhvā vāhayetpaścime pathi || 74||


अनेनैव विधानेन प्रयाति पवनो लयम्।
ततो न जायते मृत्युर्जरा-रोगादिकं तथा॥ ७५॥
anenaiva vidhānena prayāti pavano layam |
tato na jāyate mṛtyurjarā-rogādikaṁ tathā || 75||


बन्ध-त्रयमिदं श्रेष्ठं महा-सिद्धैश्च सेवितम्।
सर्वेषां हठ-तन्त्राणां साधनं योगिनो विदुः॥ ७६॥
bandha-trayamidaṁ śreṣṭhaṁ mahā-siddhaiśca sevitam |
sarveṣāṁ haṭha-tantrāṇāṁ sādhanaṁ yogino viduḥ || 76||


यत्किंचित्स्रवते चन्द्रादमृतं दिव्य-रूपिणः।
तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः॥ ७७॥
yatkiṁcitsravate candrādamṛtaṁ divya-rūpiṇaḥ |
tatsarvaṁ grasate sūryastena piṇḍo jarāyutaḥ || 77||


अथ विपरीत-करणी मुद्रा
तत्रास्ति करणं दिव्यं सूर्यस्य मुख-वञ्चनम्।
गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ-कोटिभिः॥ ७८॥
atha viparīta-karaṇī mudrā
tatrāsti karaṇaṁ divyaṁ sūryasya mukha-vañcanam |
gurūpadeśato jñeyaṁ na tu śāstrārtha-koṭibhiḥ || 78||


ऊर्ध्व-नाभेरधस्तालोरूर्ध्वं भानुरधः शशी।
करणी विपरीताखा गुरु-वाक्येन लभ्यते॥ ७९॥
ūrdhva-nābheradhastālorūrdhvaṁ bhānuradhaḥ śaśī |
karaṇī viparītākhā guru-vākyena labhyate || 79||


नित्यमभ्यास-युक्तस्य जठराग्नि-विवर्धिनी।
आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च॥ ८०॥
nityamabhyāsa-yuktasya jaṭharāgni-vivardhinī |
āhāro bahulastasya sampādyaḥ sādhakasya ca || 80||


अल्पाहारो यदि भवेदग्निर्दहति तत्-क्षणात्।
अधः-शिराश्चोर्ध्व-पादः क्षणं स्यात्प्रथमे दिने॥ ८१॥
alpāhāro yadi bhavedagnirdahati tat-kṣaṇāt |
adhaḥ-śirāścordhva-pādaḥ kṣaṇaṁ syātprathame dine || 81||


क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने।
वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते।
याम-मात्रं तु यो नित्यमभ्यसेत्स तु कालजित्॥ ८२॥
kṣaṇācca kiṁcidadhikamabhyasecca dine dine |
valitaṁ palitaṁ caiva ṣaṇmāsordhvaṁ na dṛśyate |
yāma-mātraṁ tu yo nityamabhyasetsa tu kālajit || 82||


अथ वज्रोली
स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना।
वज्रोलीं यो विजानाति स योगी सिद्धि-भाजनम्॥ ८३॥
atha vajrolī
svecchayā vartamāno'pi yogoktairniyamairvinā |
vajrolīṁ yo vijānāti sa yogī siddhi-bhājanam || 83||


तत्र वस्तु-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित्।
क्षीरं चैकं द्वितीयं तु नारी च वश-वर्तिनी॥ ८४॥
tatra vastu-dvayaṁ vakṣye durlabhaṁ yasya kasyacit |
kṣīraṁ caikaṁ dvitīyaṁ tu nārī ca vaśa-vartinī || 84||


मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत्।
पुरुषोऽप्यथवा नारी वज्रोली-सिद्धिमाप्नुयात्॥ ८५॥
mehanena śanaiḥ samyagūrdhvākuñcanamabhyaset |
puruṣo'pyathavā nārī vajrolī-siddhimāpnuyāt || 85||


यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे।
शनैः शनैः प्रकुर्वीत वायु-संचार-कारणात्॥ ८६॥
yatnataḥ śasta-nālena phūtkāraṁ vajra-kandare |
śanaiḥ śanaiḥ prakurvīta vāyu-saṁcāra-kāraṇāt || 86||


नारी-भगे पदद्-बिन्दुमभ्यासेनोर्ध्वमाहरेत्।
चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत्॥ ८७॥
nārī-bhage padad-bindumabhyāsenordhvamāharet |
calitaṁ ca nijaṁ bindumūrdhvamākṛṣya rakṣayet || 87||


एवं संरक्षयेद्बिन्दुं जयति योगवित्।
मरणं बिन्दु-पातेन जीवनं बिन्दु-धारणात्॥ ८८॥
evaṁ saṁrakṣayedbinduṁ jayati yogavit |
maraṇaṁ bindu-pātena jīvanaṁ bindu-dhāraṇāt || 88||


सुगन्धो योगिनो देहे जायते बिन्दु-धारणात्।
यावद्बिन्दुः स्थिरो देहे तावत्काल-भयं कुतः॥ ८९॥
sugandho yogino dehe jāyate bindu-dhāraṇāt |
yāvadbinduḥ sthiro dehe tāvatkāla-bhayaṁ kutaḥ || 89||


चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम्।
तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः॥ ९०॥
cittāyattaṁ nṝṇāṁ śukraṁ śukrāyattaṁ ca jīvitam |
tasmācchukraṁ manaścaiva rakṣaṇīyaṁ prayatnataḥ || 90||


ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत्।
मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यास-योग-वित्॥ ९१॥
ṛtumatyā rajo'pyevaṁ nijaṁ binduṁ ca rakṣayet |
meḍhreṇākarṣayedūrdhvaṁ samyagabhyāsa-yoga-vit || 91||


अथ सहजोलिः
सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः।
जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम्॥ ९२॥
atha sahajoliḥ
sahajoliścāmarolirvajrolyā bheda ekataḥ |
jale subhasma nikṣipya dagdha-gomaya-sambhavam || 92||


वज्रोली-मैथुनादूर्ध्वं स्त्री-पुंसोः स्वाङ्ग-लेपनम्।
आसीनयोः सुखेनैव मुक्त-व्यापारयोः क्षणात्॥ ९३॥
vajrolī-maithunādūrdhvaṁ strī-puṁsoḥ svāṅga-lepanam |
āsīnayoḥ sukhenaiva mukta-vyāpārayoḥ kṣaṇāt || 93||


सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा।
अयं शुभकरो योगो भोग-युक्तोऽपि मुक्तिदः॥ ९४॥
sahajoliriyaṁ proktā śraddheyā yogibhiḥ sadā |
ayaṁ śubhakaro yogo bhoga-yukto'pi muktidaḥ || 94||


अयं योगः पुण्यवतां धीराणां तत्त्व-दर्शिनाम्।
निर्मत्सराणां वै सिध्येन्न तु मत्सर-शालिनाम्॥ ९५॥
ayaṁ yogaḥ puṇyavatāṁ dhīrāṇāṁ tattva-darśinām |
nirmatsarāṇāṁ vai sidhyenna tu matsara-śālinām || 95||


अथ अमरोली
पित्तोल्बणत्वात्प्रथमाम्बु-धारां
विहाय निःसारतयान्त्यधाराम्।
निषेव्यते शीतल-मध्य-धारा
कापालिके खण्डमतेऽमरोली॥ ९६॥
atha amarolī
pittolbaṇatvātprathamāmbu-dhārāṁ
vihāya niḥsāratayāntyadhārām |
niṣevyate śītala-madhya-dhārā
kāpālike khaṇḍamate'marolī || 96||


अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने।
वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ्यते॥ ९७॥
amarīṁ yaḥ pibennityaṁ nasyaṁ kurvandine dine |
vajrolīmabhyasetsamyaksāmarolīti kathyate || 97||


अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत्।
धारयेदुत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते॥ ९८॥
abhyāsānniḥsṛtāṁ cāndrīṁ vibhūtyā saha miśrayet |
dhārayeduttamāṅgeṣu divya-dṛṣṭiḥ prajāyate || 98||


पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यास-पाटवात्।
यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी॥ ९९॥
puṁso binduṁ samākuñcya samyagabhyāsa-pāṭavāt |
yadi nārī rajo rakṣedvajrolyā sāpi yoginī || 99||


तस्याः किंचिद्रजो नाशं न गच्छति न संशयः।
तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति॥ १००॥
tasyāḥ kiṁcidrajo nāśaṁ na gacchati na saṁśayaḥ |
tasyāḥ śarīre nādaśca bindutāmeva gacchati || 100||


स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ।
वज्रोल्य्-अभ्यास-योगेन सर्व-सिद्धिं प्रयच्छतः॥ १०१॥
sa bindustadrajaścaiva ekībhūya svadehagau |
vajroly-abhyāsa-yogena sarva-siddhiṁ prayacchataḥ || 101||


रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी।
अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम्॥ १०२॥
rakṣedākuñcanādūrdhvaṁ yā rajaḥ sā hi yoginī |
atītānāgataṁ vetti khecarī ca bhaveddhruvam || 102||


देह-सिद्धिं च लभते वज्रोल्य्-अभ्यास-योगतः।
अयं पुण्य-करो योगो भोगे भुक्तेऽपि मुक्तिदः॥ १०३॥
deha-siddhiṁ ca labhate vajroly-abhyāsa-yogataḥ |
ayaṁ puṇya-karo yogo bhoge bhukte'pi muktidaḥ || 103||


अथ शक्ति-चालनम्
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी।
कुण्डल्यरुन्धती चैते शब्दाः पर्याय-वाचकाः॥ १०४॥
atha śakti-cālanam
kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktirīśvarī |
kuṇḍalyarundhatī caite śabdāḥ paryāya-vācakāḥ || 104||


उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात्।
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत्॥ १०५॥
udghāṭayetkapāṭaṁ tu yathā kuṁcikayā haṭhāt |
kuṇḍalinyā tathā yogī mokṣadvāraṁ vibhedayet || 105||


येन मार्गेण गन्तव्यं ब्रह्म-स्थानं निरामयम्।
मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी॥ १०६॥
yena mārgeṇa gantavyaṁ brahma-sthānaṁ nirāmayam |
mukhenācchādya tadvāraṁ prasuptā parameśvarī || 106||


कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम्।
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित्॥ १०७॥
kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām |
bandhanāya ca mūḍhānāṁ yastāṁ vetti sa yogavit || 107||


कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता।
सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः॥ १०८॥
kuṇḍalī kuṭilākārā sarpavatparikīrtitā |
sā śaktiścālitā yena sa mukto nātra saṁśayaḥ || 108||


गङ्गा-यमुनयोर्मध्ये बाल-रण्डां तपस्विनीम्।
बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम्॥ १०९॥
gaṅgā-yamunayormadhye bāla-raṇḍāṁ tapasvinīm |
balātkāreṇa gṛhṇīyāttadviṣṇoḥ paramaṁ padam || 109||


इडा भगवती गङ्गा पिङ्गला यमुना नदी।
इडा-पिङ्गलयोर्मध्ये बालरण्डा च कुण्डली॥ ११०॥
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī |
iḍā-piṅgalayormadhye bālaraṇḍā ca kuṇḍalī || 110||


पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम्।
निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात्॥ १११॥
pucche pragṛhya bhujaṅgīṁ suptāmudbodhayecca tām |
nidrāṁ vihāya sā śaktirūrdhvamuttiṣṭhate haṭhāt || 111||


अवस्थिता चैव फणावती सा
प्रातश्च सायं प्रहरार्ध-मात्रम्।
प्रपूर्य सूर्यात्परिधान-युक्त्या
प्रगृह्य नित्यं परिचालनीया॥ ११२॥
avasthitā caiva phaṇāvatī sā
prātaśca sāyaṁ praharārdha-mātram |
prapūrya sūryātparidhāna-yuktyā
pragṛhya nityaṁ paricālanīyā || 112||


ऊर्ध्वं वितस्ति-मात्रं तु विस्तारं चतुरङ्गुलम्।
मृदुलं धवलं प्रोक्तं वेष्टिताम्बर-लक्षणम्॥ ११३॥
ūrdhvaṁ vitasti-mātraṁ tu vistāraṁ caturaṅgulam |
mṛdulaṁ dhavalaṁ proktaṁ veṣṭitāmbara-lakṣaṇam || 113||


सति वज्रासने पादौ कराभ्यां धारयेद्दृढम्।
गुल्फ-देश-समीपे च कन्दं तत्र प्रपीडयेत्॥ ११४॥
sati vajrāsane pādau karābhyāṁ dhārayeddṛḍham |
gulpha-deśa-samīpe ca kandaṁ tatra prapīḍayet || 114||


वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम्।
कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत्॥ ११५॥
vajrāsane sthito yogī cālayitvā ca kuṇḍalīm |
kuryādanantaraṁ bhastrāṁ kuṇḍalīmāśu bodhayet || 115||


भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः।
मृत्यु-वक्त्र-गतस्यापि तस्य मृत्यु-भयं कुतः॥ ११६॥
bhānorākuñcanaṁ kuryātkuṇḍalīṁ cālayettataḥ |
mṛtyu-vaktra-gatasyāpi tasya mṛtyu-bhayaṁ kutaḥ || 116||


मुहूर्त-द्वय-पर्यन्तं निर्भयं चालनादसौ।
ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्गता॥ ११७॥
muhūrta-dvaya-paryantaṁ nirbhayaṁ cālanādasau |
ūrdhvamākṛṣyate kiṁcitsuṣumṇāyāṁ samudgatā || 117||


तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम्।
जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः॥ ११८॥
tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṁ dhruvam |
jahāti tasmātprāṇo'yaṁ suṣumṇāṁ vrajati svataḥ || 118||


तस्मात्संचालयेन्नित्यं सुख-सुप्तामरुन्धतीम्।
तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते॥ ११९॥
tasmātsaṁcālayennityaṁ sukha-suptāmarundhatīm |
tasyāḥ saṁcālanenaiva yogī rogaiḥ pramucyate || 119||


येन संचालिता शक्तिः स योगी सिद्धि-भाजनम्।
किमत्र बहुनोक्तेन कालं जयति लीलया॥ १२०॥
yena saṁcālitā śaktiḥ sa yogī siddhi-bhājanam |
kimatra bahunoktena kālaṁ jayati līlayā || 120||


ब्रह्मचर्य-रतस्यैव नित्यं हित-मिताशिनः।
मण्डलाद्दृश्यते सिद्धिः कुण्डल्य्-अभ्यास-योगिनः॥ १२१॥
brahmacarya-ratasyaiva nityaṁ hita-mitāśinaḥ |
maṇḍalāddṛśyate siddhiḥ kuṇḍaly-abhyāsa-yoginaḥ || 121||


कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः।
एवमभ्यस्यतो नित्यं यमिनो यम-भीः कुतः॥ १२२॥
kuṇḍalīṁ cālayitvā tu bhastrāṁ kuryādviśeṣataḥ |
evamabhyasyato nityaṁ yamino yama-bhīḥ kutaḥ || 122||


द्वा-सप्तति-सहस्राणां नाडीनां मल-शोधने।
कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसनादृते॥ १२३॥
dvā-saptati-sahasrāṇāṁ nāḍīnāṁ mala-śodhane |
kutaḥ prakṣālanopāyaḥ kuṇḍaly-abhyasanādṛte || 123||


इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम्।
आसन-प्राण-संयाम-मुद्राभिः सरला भवेत्॥ १२४॥
iyaṁ tu madhyamā nāḍī dṛḍhābhyāsena yoginām |
āsana-prāṇa-saṁyāma-mudrābhiḥ saralā bhavet || 124||


अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना।
रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति॥ १२५॥
abhyāse tu vinidrāṇāṁ mano dhṛtvā samādhinā |
rudrāṇī vā parā mudrā bhadrāṁ siddhiṁ prayacchati || 125||


राज-योगं विना पृथ्वी राज-योगं विना निशा।
राज-योगं विना मुद्रा विचित्रापि न शोभते॥ १२६॥
rāja-yogaṁ vinā pṛthvī rāja-yogaṁ vinā niśā |
rāja-yogaṁ vinā mudrā vicitrāpi na śobhate || 126||


मारुतस्य विधिं सर्वं मनो-युक्तं समभ्यसेत्।
इतरत्र न कर्तव्या मनो-वृत्तिर्मनीषिणा॥ १२७॥
mārutasya vidhiṁ sarvaṁ mano-yuktaṁ samabhyaset |
itaratra na kartavyā mano-vṛttirmanīṣiṇā || 127||


इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना।
एकैका तासु यमिनां महा-सिद्धि-प्रदायिनी॥ १२८॥
iti mudrā daśa proktā ādināthena śambhunā |
ekaikā tāsu yamināṁ mahā-siddhi-pradāyinī || 128||


उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम्।
स एव श्री-गुरुः स्वामी साक्षादीश्वर एव सः॥ १२९॥
upadeśaṁ hi mudrāṇāṁ yo datte sāmpradāyikam |
sa eva śrī-guruḥ svāmī sākṣādīśvara eva saḥ || 129||


तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समाहितः।
अणिमादि-गुणैः सार्धं लभते काल-वञ्चनम्॥ १३०॥
tasya vākya-paro bhūtvā mudrābhyāse samāhitaḥ |
aṇimādi-guṇaiḥ sārdhaṁ labhate kāla-vañcanam || 130||


इति हठ-प्रदीपिकायां तृतीयोपदेशः।


iti haṭha-pradīpikāyāṁ tṛtīyopadeśaḥ |


चतुर्थोपदेशः
caturthopadeśaḥ


नमः शिवाय गुरवे नाद-बिन्दु-कलात्मने।
निरञ्जन-पदं याति नित्यं तत्र परायणः॥ १॥
namaḥ śivāya gurave nāda-bindu-kalātmane |
nirañjana-padaṁ yāti nityaṁ tatra parāyaṇaḥ || 1||


अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम्।
मृत्युघ्नं च सुखोपायं ब्रह्मानन्द-करं परम्॥ २॥
athedānīṁ pravakṣyāmi samādhikramamuttamam |
mṛtyughnaṁ ca sukhopāyaṁ brahmānanda-karaṁ param || 2||


राज-योगः समाधिश्च उन्मनी च मनोन्मनी।
अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम्॥ ३॥
rāja-yogaḥ samādhiśca unmanī ca manonmanī |
amaratvaṁ layastattvaṁ śūnyāśūnyaṁ paraṁ padam || 3||


अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम्।
जीवन्मुक्तिश्च सहजा तुर्या चेत्येक-वाचकाः॥ ४॥
amanaskaṁ tathādvaitaṁ nirālambaṁ nirañjanam |
jīvanmuktiśca sahajā turyā cetyeka-vācakāḥ || 4||


सलिले सैन्धवं यद्वत्साम्यं भजति योगतः।
तथात्म-मनसोरैक्यं समाधिरभिधीयते॥ ५॥
salile saindhavaṁ yadvatsāmyaṁ bhajati yogataḥ |
tathātma-manasoraikyaṁ samādhirabhidhīyate || 5||


यदा संक्षीयते प्राणो मानसं च प्रलीयते।
तदा समरसत्वं च समाधिरभिधीयते॥ ६॥
yadā saṁkṣīyate prāṇo mānasaṁ ca pralīyate |
tadā samarasatvaṁ ca samādhirabhidhīyate || 6||


तत्-समं च द्वयोरैक्यं जीवात्म-परमात्मनोः।
प्रनष्ट-सर्व-सङ्कल्पः समाधिः सोऽभिधीयते॥ ७॥
tat-samaṁ ca dvayoraikyaṁ jīvātma-paramātmanoḥ |
pranaṣṭa-sarva-saṅkalpaḥ samādhiḥ so'bhidhīyate || 7||


राज-योगस्य माहात्म्यं को वा जानाति तत्त्वतः।
ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरु-वाक्येन लभ्यते॥ ८॥
rāja-yogasya māhātmyaṁ ko vā jānāti tattvataḥ |
jñānaṁ muktiḥ sthitiḥ siddhirguru-vākyena labhyate || 8||


दुर्लभो विषय-त्यागो दुर्लभं तत्त्व-दर्शनम्।
दुर्लभा सहजावस्था सद्-गुरोः करुणां विना॥ ९॥
durlabho viṣaya-tyāgo durlabhaṁ tattva-darśanam |
durlabhā sahajāvasthā sad-guroḥ karuṇāṁ vinā || 9||


विविधैरासनैः कुभैर्विचित्रैः करणैरपि।
प्रबुद्धायां महा-शक्तौ प्राणः शून्ये प्रलीयते॥ १०॥
vividhairāsanaiḥ kubhairvicitraiḥ karaṇairapi |
prabuddhāyāṁ mahā-śaktau prāṇaḥ śūnye pralīyate || 10||


उत्पन्न-शक्ति-बोधस्य त्यक्त-निःशेष-कर्मणः।
योगिनः सहजावस्था स्वयमेव प्रजायते॥ ११॥
utpanna-śakti-bodhasya tyakta-niḥśeṣa-karmaṇaḥ |
yoginaḥ sahajāvasthā svayameva prajāyate || 11||


सुषुम्णा-वाहिनि प्राणे शून्ये विशति मानसे।
तदा सर्वाणि कर्माणि निर्मूलयति योगवित्॥ १२॥
suṣumṇā-vāhini prāṇe śūnye viśati mānase |
tadā sarvāṇi karmāṇi nirmūlayati yogavit || 12||


अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः।
पतितं वदने यस्य जगदेतच्चराचरम्॥ १३॥
amarāya namastubhyaṁ so'pi kālastvayā jitaḥ |
patitaṁ vadane yasya jagadetaccarācaram || 13||


चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे।
तदामरोली वज्रोली सहजोली प्रजायते॥ १४॥
citte samatvamāpanne vāyau vrajati madhyame |
tadāmarolī vajrolī sahajolī prajāyate || 14||


ज्ञानं कुतो मनसि सम्भवतीह तावत्
प्राणोऽपि जीवति मनो म्रियते न यावत्।
प्राणो मनो द्वयमिदं विलयं नयेद्यो
मोक्षं स गच्छति नरो न कथंचिदन्यः॥ १५॥
jñānaṁ kuto manasi sambhavatīha tāvat
prāṇo'pi jīvati mano mriyate na yāvat |
prāṇo mano dvayamidaṁ vilayaṁ nayedyo
mokṣaṁ sa gacchati naro na kathaṁcidanyaḥ || 15||


ज्ञात्वा सुषुम्णासद्-भेदं कृत्वा वायुं च मध्यगम्।
स्थित्वा सदैव सुस्थाने ब्रह्म-रन्ध्रे निरोधयेत्॥ १६॥
jñātvā suṣumṇāsad-bhedaṁ kṛtvā vāyuṁ ca madhyagam |
sthitvā sadaiva susthāne brahma-randhre nirodhayet || 16||


सूर्य-चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम्।
भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम्॥ १७॥
sūrya-candramasau dhattaḥ kālaṁ rātrindivātmakam |
bhoktrī suṣumnā kālasya guhyametadudāhṛtam || 17||


द्वा-सप्तति-सहस्राणि नाडी-द्वाराणि पञ्जरे।
सुषुम्णा शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः॥ १८॥
dvā-saptati-sahasrāṇi nāḍī-dvārāṇi pañjare |
suṣumṇā śāmbhavī śaktiḥ śeṣāstveva nirarthakāḥ || 18||


वायुः परिचितो यस्मादग्निना सह कुण्डलीम्।
बोधयित्वा सुषुम्णायां प्रविशेदनिरोधतः॥ १९॥
vāyuḥ paricito yasmādagninā saha kuṇḍalīm |
bodhayitvā suṣumṇāyāṁ praviśedanirodhataḥ || 19||


सुषुम्णा-वाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी।
अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम्॥ २०॥
suṣumṇā-vāhini prāṇe siddhyatyeva manonmanī |
anyathā tvitarābhyāsāḥ prayāsāyaiva yoginām || 20||


पवनो बध्यते येन मनस्तेनैव बध्यते।
मनश्च बध्यते येन पवनस्तेन बध्यते॥ २१॥
pavano badhyate yena manastenaiva badhyate |
manaśca badhyate yena pavanastena badhyate || 21||


हेतु-द्वयं तु चित्तस्य वासना च समीरणः।
तयोर्विनष्ट एकस्मिन्तौ द्वावपि विनश्यतः॥ २२॥
hetu-dvayaṁ tu cittasya vāsanā ca samīraṇaḥ |
tayorvinaṣṭa ekasmintau dvāvapi vinaśyataḥ || 22||


मनो यत्र विलीयेत पवनस्तत्र लीयते।
पवनो लीयते यत्र मनस्तत्र विलीयते॥ २३॥
mano yatra vilīyeta pavanastatra līyate |
pavano līyate yatra manastatra vilīyate || 23||


दुग्धाम्बुवत्संमिलितावुभौ तौ
तुल्य-क्रियौ मानस-मारुतौ हि।
यतो मरुत्तत्र मनः-प्रवृत्तिर्
यतो मनस्तत्र मरुत्-प्रवृत्तिः॥ २४॥
dugdhāmbuvatsaṁmilitāvubhau tau
tulya-kriyau mānasa-mārutau hi |
yato maruttatra manaḥ-pravṛttir
yato manastatra marut-pravṛttiḥ || 24||


तत्रैक-नाशादपरस्य नाश
एक-प्रवृत्तेरपर-प्रवृत्तिः।
अध्वस्तयोश्चेन्द्रिय-वर्ग-वृत्तिः
प्रध्वस्तयोर्मोक्ष-पदस्य सिद्धिः॥ २५॥
tatraika-nāśādaparasya nāśa
eka-pravṛtterapara-pravṛttiḥ |
adhvastayoścendriya-varga-vṛttiḥ
pradhvastayormokṣa-padasya siddhiḥ || 25||


रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः।
रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले॥ २६॥
rasasya manasaścaiva cañcalatvaṁ svabhāvataḥ |
raso baddho mano baddhaṁ kiṁ na siddhyati bhūtale || 26||


मूर्च्छितो हरते व्याधीन्मृतो जीवयति स्वयम्।
बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति॥ २७॥
mūrcchito harate vyādhīnmṛto jīvayati svayam |
baddhaḥ khecaratāṁ dhatte raso vāyuśca pārvati || 27||


मनः स्थैर्यं स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत्।
बिन्दु-स्थैर्यात्सदा सत्त्वं पिण्ड-स्थैर्यं प्रजायते॥ २८॥
manaḥ sthairyaṁ sthiro vāyustato binduḥ sthiro bhavet |
bindu-sthairyātsadā sattvaṁ piṇḍa-sthairyaṁ prajāyate || 28||


इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः।
मारुतस्य लयो नाथः स लयो नादमाश्रितः॥ २९॥
indriyāṇāṁ mano nātho manonāthastu mārutaḥ |
mārutasya layo nāthaḥ sa layo nādamāśritaḥ || 29||


सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे।
मनः-प्राण-लये कश्चिदानन्दः सम्प्रवर्तते॥ ३०॥
so'yamevāstu mokṣākhyo māstu vāpi matāntare |
manaḥ-prāṇa-laye kaścidānandaḥ sampravartate || 30||


प्रनष्ट-श्वास-निश्वासः प्रध्वस्त-विषय-ग्रहः।
निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम्॥ ३१॥
pranaṣṭa-śvāsa-niśvāsaḥ pradhvasta-viṣaya-grahaḥ |
niśceṣṭo nirvikāraśca layo jayati yoginām || 31||


उच्छिन्न-सर्व-सङ्कल्पो निःशेषाशेष-चेष्टितः।
स्वावगम्यो लयः कोऽपि जायते वाग्-अगोचरः॥ ३२॥
ucchinna-sarva-saṅkalpo niḥśeṣāśeṣa-ceṣṭitaḥ |
svāvagamyo layaḥ ko'pi jāyate vāg-agocaraḥ || 32||


यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय-सनातनी।
सा शक्तिर्जीव-भूतानां द्वे अलक्ष्ये लयं गते॥ ३३॥
yatra dṛṣṭirlayastatra bhūtendriya-sanātanī |
sā śaktirjīva-bhūtānāṁ dve alakṣye layaṁ gate || 33||


लयो लय इति प्राहुः कीदृशं लय-लक्षणम्।
अपुनर्-वासनोत्थानाल्लयो विषय-विस्मृतिः॥ ३४॥
layo laya iti prāhuḥ kīdṛśaṁ laya-lakṣaṇam |
apunar-vāsanotthānāllayo viṣaya-vismṛtiḥ || 34||


वेद-शास्त्र-पुराणानि सामान्य-गणिका इव।
एकैव शाम्भवी मुद्रा गुप्ता कुल-वधूरिव॥ ३५॥
veda-śāstra-purāṇāni sāmānya-gaṇikā iva |
ekaiva śāmbhavī mudrā guptā kula-vadhūriva || 35||


अथ शाम्भवी
अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष-वर्जिता।
एषा सा शाम्भवी मुद्रा वेद-शास्त्रेषु गोपिता॥ ३६॥
atha śāmbhavī
antarlakṣyaṁ bahirdṛṣṭirnimeṣonmeṣa-varjitā |
eṣā sā śāmbhavī mudrā veda-śāstreṣu gopitā || 36||


अन्तर्लक्ष्य-विलीन-चित्त-पवनो योगी यदा वर्तते
दृष्ट्या निश्चल-तारया बहिरधः पश्यन्नपश्यन्नपि।
मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद्गुरोः
शून्याशून्य-विलक्षणं स्फुरति तत्तत्त्वं पदं शाम्भवम्॥ ३७॥
antarlakṣya-vilīna-citta-pavano yogī yadā vartate
dṛṣṭyā niścala-tārayā bahiradhaḥ paśyannapaśyannapi |
mudreyaṁ khalu śāmbhavī bhavati sā labdhā prasādādguroḥ
śūnyāśūnya-vilakṣaṇaṁ sphurati tattattvaṁ padaṁ śāmbhavam || 37||


श्री-शाम्भव्याश्च खेचर्या अवस्था-धाम-भेदतः।
भवेच्चित्त-लयानन्दः शून्ये चित्-सुख-रूपिणि॥ ३८॥
śrī-śāmbhavyāśca khecaryā avasthā-dhāma-bhedataḥ |
bhaveccitta-layānandaḥ śūnye cit-sukha-rūpiṇi || 38||


तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्भ्रुवौ।
पूर्व-योगं मनो युञ्जन्नुन्मनी-कारकः क्षणात्॥ ३९॥
tāre jyotiṣi saṁyojya kiṁcidunnamayedbhruvau |
pūrva-yogaṁ mano yuñjannunmanī-kārakaḥ kṣaṇāt || 39||


केचिदागम-जालेन केचिन्निगम-सङ्कुलैः।
केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम्॥ ४०॥
kecidāgama-jālena kecinnigama-saṅkulaiḥ |
kecittarkeṇa muhyanti naiva jānanti tārakam || 40||


अर्धोन्मीलित-लोचनः स्थिर-मना नासाग्र-दत्तेक्षणश्
चन्द्रार्कावपि लीनतामुपनयन्निस्पन्द-भावेन यः।
ज्योती-रूपमशेष-बीजमखिलं देदीप्यमानं परं
तत्त्वं तत्-पदमेति वस्तु परमं वाच्यं किमत्राधिकम्॥ ४१॥
ardhonmīlita-locanaḥ sthira-manā nāsāgra-dattekṣaṇaś
candrārkāvapi līnatāmupanayannispanda-bhāvena yaḥ |
jyotī-rūpamaśeṣa-bījamakhilaṁ dedīpyamānaṁ paraṁ
tattvaṁ tat-padameti vastu paramaṁ vācyaṁ kimatrādhikam || 41||


दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत्।
सर्वदा पूजयेल्लिङ्गं दिवारात्रि-निरोधतः॥ ४२॥
divā na pūjayelliṅgaṁ rātrau caiva na pūjayet |
sarvadā pūjayelliṅgaṁ divārātri-nirodhataḥ || 42||


अथ खेचरी
सव्य-दक्षिण-नाडी-स्थो मध्ये चरति मारुतः।
तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः॥ ४३॥
atha khecarī
savya-dakṣiṇa-nāḍī-stho madhye carati mārutaḥ |
tiṣṭhate khecarī mudrā tasminsthāne na saṁśayaḥ || 43||


इडा-पिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत्।
तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः॥ ४४॥
iḍā-piṅgalayormadhye śūnyaṁ caivānilaṁ graset |
tiṣṭhate khecarī mudrā tatra satyaṁ punaḥ punaḥ || 44||


सूर्च्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः।
संस्थिता व्योम-चक्रे या सा मुद्रा नाम खेचरी॥ ४५॥
sūrcyācandramasormadhye nirālambāntare punaḥ |
saṁsthitā vyoma-cakre yā sā mudrā nāma khecarī || 45||


सोमाद्यत्रोदिता धारा साक्षात्सा शिव-वल्लभा।
पूरयेदतुलां दिव्यां सुषुम्णां पश्चिमे मुखे॥ ४६॥
somādyatroditā dhārā sākṣātsā śiva-vallabhā |
pūrayedatulāṁ divyāṁ suṣumṇāṁ paścime mukhe || 46||


पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत्।
अभ्यस्ता खेचरी मुद्राप्युन्मनी सम्प्रजायते॥ ४७॥
purastāccaiva pūryeta niścitā khecarī bhavet |
abhyastā khecarī mudrāpyunmanī samprajāyate || 47||


भ्रुवोर्मध्ये शिव-स्थानं मनस्तत्र विलीयते।
ज्ञातव्यं तत्-पदं तुर्यं तत्र कालो न विद्यते॥ ४८॥
bhruvormadhye śiva-sthānaṁ manastatra vilīyate |
jñātavyaṁ tat-padaṁ turyaṁ tatra kālo na vidyate || 48||


अभ्यसेत्खेचरीं तावद्यावत्स्याद्योग-निद्रितः।
सम्प्राप्त-योग-निद्रस्य कालो नास्ति कदाचन॥ ४९॥
abhyasetkhecarīṁ tāvadyāvatsyādyoga-nidritaḥ |
samprāpta-yoga-nidrasya kālo nāsti kadācana || 49||


निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत्।
स-बाह्याभ्यन्तरं व्योम्नि घटवत्तिष्ठति ध्रुवम्॥ ५०॥
nirālambaṁ manaḥ kṛtvā na kiṁcidapi cintayet |
sa-bāhyābhyantaraṁ vyomni ghaṭavattiṣṭhati dhruvam || 50||


बाह्य-वायुर्यथा लीनस्तथा मध्यो न संशयः।
स्व-स्थाने स्थिरतामेति पवनो मनसा सह॥ ५१॥
bāhya-vāyuryathā līnastathā madhyo na saṁśayaḥ |
sva-sthāne sthiratāmeti pavano manasā saha || 51||


एवमभ्यस्यतस्तस्य वायु-मार्गे दिवानिशम्।
अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते॥ ५२॥
evamabhyasyatastasya vāyu-mārge divāniśam |
abhyāsājjīryate vāyurmanastatraiva līyate || 52||


अमृतैः प्लावयेद्देहमापाद-तल-मस्तकम्।
सिद्ध्यत्येव महा-कायो महा-बल-पराक्रमः॥ ५३॥
amṛtaiḥ plāvayeddehamāpāda-tala-mastakam |
siddhyatyeva mahā-kāyo mahā-bala-parākramaḥ || 53||


शक्ति-मध्ये मनः कृत्वा शक्तिं मानस-मध्यगाम्।
मनसा मन आलोक्य धारयेत्परमं पदम्॥ ५४॥
śakti-madhye manaḥ kṛtvā śaktiṁ mānasa-madhyagām |
manasā mana ālokya dhārayetparamaṁ padam || 54||


ख-मध्ये कुरु चात्मानमात्म-मध्ये च खं कुरु।
सर्वं च ख-मयं कृत्वा न किंचिदपि चिन्तयेत्॥ ५५॥
kha-madhye kuru cātmānamātma-madhye ca khaṁ kuru |
sarvaṁ ca kha-mayaṁ kṛtvā na kiṁcidapi cintayet || 55||


अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे।
अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे॥ ५६॥
antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare |
antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave || 56||


बाह्य-चिन्ता न कर्तव्या तथैवान्तर-चिन्तनम्।
सर्व-चिन्तां परित्यज्य न किंचिदपि चिन्तयेत्॥ ५७॥
bāhya-cintā na kartavyā tathaivāntara-cintanam |
sarva-cintāṁ parityajya na kiṁcidapi cintayet || 57||


सङ्कल्प-मात्र-कलनैव जगत्समग्रं
सङ्कल्प-मात्र-कलनैव मनो-विलासः।
सङ्कल्प-मात्र-मतिमुत्सृज निर्विकल्पम्
आश्रित्य निश्चयमवाप्नुहि राम शान्तिम्॥ ५८॥
saṅkalpa-mātra-kalanaiva jagatsamagraṁ
saṅkalpa-mātra-kalanaiva mano-vilāsaḥ |
saṅkalpa-mātra-matimutsṛja nirvikalpam
āśritya niścayamavāpnuhi rāma śāntim || 58||


कर्पूरमनले यद्वत्सैन्धवं सलिले यथा।
तथा सन्धीयमानं च मनस्तत्त्वे विलीयते॥ ५९॥
karpūramanale yadvatsaindhavaṁ salile yathā |
tathā sandhīyamānaṁ ca manastattve vilīyate || 59||


ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते।
ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः॥ ६०॥
jñeyaṁ sarvaṁ pratītaṁ ca jñānaṁ ca mana ucyate |
jñānaṁ jñeyaṁ samaṁ naṣṭaṁ nānyaḥ panthā dvitīyakaḥ || 60||


मनो-दृश्यमिदं सर्वं यत्किंचित्स-चराचरम्।
मनसो ह्युन्मनी-भावाद्द्वैतं नैवोलभ्यते॥ ६१॥
mano-dṛśyamidaṁ sarvaṁ yatkiṁcitsa-carācaram |
manaso hyunmanī-bhāvāddvaitaṁ naivolabhyate || 61||


ज्ञेय-वस्तु-परित्यागाद्विलयं याति मानसम्।
मनसो विलये जाते कैवल्यमवशिष्यते॥ ६२॥
jñeya-vastu-parityāgādvilayaṁ yāti mānasam |
manaso vilaye jāte kaivalyamavaśiṣyate || 62||


एवं नाना-विधोपायाः सम्यक्स्वानुभवान्विताः।
समाधि-मार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः॥ ६३॥
evaṁ nānā-vidhopāyāḥ samyaksvānubhavānvitāḥ |
samādhi-mārgāḥ kathitāḥ pūrvācāryairmahātmabhiḥ || 63||


सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र-जन्मने।
मनोन्मन्यै नमस्तुभ्यं महा-शक्त्यै चिद्-आत्मने॥ ६४॥
suṣumṇāyai kuṇḍalinyai sudhāyai candra-janmane |
manonmanyai namastubhyaṁ mahā-śaktyai cid-ātmane || 64||


अशक्य-तत्त्व-बोधानां मूढानामपि संमतम्।
प्रोक्तं गोरक्ष-नाथेन नादोपासनमुच्यते॥ ६५॥
aśakya-tattva-bodhānāṁ mūḍhānāmapi saṁmatam |
proktaṁ gorakṣa-nāthena nādopāsanamucyate || 65||


श्री-आदिनाथेन स-पाद-कोटि-
लय-प्रकाराः कथिता जयन्ति।
नादानुसन्धानकमेकमेव
मन्यामहे मुख्यतमं लयानाम्॥ ६६॥
śrī-ādināthena sa-pāda-koṭi-
laya-prakārāḥ kathitā jayanti |
nādānusandhānakamekameva
manyāmahe mukhyatamaṁ layānām || 66||


मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम्।
शृणुयाद्दक्षिणे कर्णे नादमन्तास्थमेकधीः॥ ६७॥
muktāsane sthito yogī mudrāṁ sandhāya śāmbhavīm |
śṛṇuyāddakṣiṇe karṇe nādamantāsthamekadhīḥ || 67||


श्रवण-पुट-नयन-युगल
घ्राण-मुखानां निरोधनं कार्यम्।
शुद्ध-सुषुम्णा-सरणौ
स्फुटममलः श्रूयते नादः॥ ६८॥
śravaṇa-puṭa-nayana-yugala
ghrāṇa-mukhānāṁ nirodhanaṁ kāryam |
śuddha-suṣumṇā-saraṇau
sphuṭamamalaḥ śrūyate nādaḥ || 68||


आरम्भश्च घटश्चैव तथा परिचयोऽपि च।
निष्पत्तिः सर्व-योगेषु स्यादवस्था-चतुष्टयम्॥ ६९॥
ārambhaśca ghaṭaścaiva tathā paricayo'pi ca |
niṣpattiḥ sarva-yogeṣu syādavasthā-catuṣṭayam || 69||


अथ आरम्भावस्था
ब्रह्म-ग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्य-सम्भवः।
विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः॥ ७०॥
atha ārambhāvasthā
brahma-grantherbhavedbhedo hyānandaḥ śūnya-sambhavaḥ |
vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ || 70||


दिव्य-देहश्च तेजस्वी दिव्य-गन्धस्त्वरोगवान्।
सम्पूर्ण-हृदयः शून्य आरम्भे योगवान्भवेत्॥ ७१॥
divya-dehaśca tejasvī divya-gandhastvarogavān |
sampūrṇa-hṛdayaḥ śūnya ārambhe yogavānbhavet || 71||


अथ घटावस्था
द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः।
दृढासनो भवेद्योगी ज्ञानी देव-समस्तदा॥ ७२॥
atha ghaṭāvasthā
dvitīyāyāṁ ghaṭīkṛtya vāyurbhavati madhyagaḥ |
dṛḍhāsano bhavedyogī jñānī deva-samastadā || 72||


विष्णु-ग्रन्थेस्ततो भेदात्परमानन्द-सूचकः।
अतिशून्ये विमर्दश्च भेरी-शब्दस्तदा भवेत्॥ ७३॥
viṣṇu-granthestato bhedātparamānanda-sūcakaḥ |
atiśūnye vimardaśca bherī-śabdastadā bhavet || 73||


अथ परिचयावस्था
तृतीयायां तु विज्ञेयो विहायो मर्दल-ध्वनिः।
महा-शून्यं तदा याति सर्व-सिद्धि-समाश्रयम्॥ ७४॥
atha paricayāvasthā
tṛtīyāyāṁ tu vijñeyo vihāyo mardala-dhvaniḥ |
mahā-śūnyaṁ tadā yāti sarva-siddhi-samāśrayam || 74||


चित्तानन्दं तदा जित्वा सहजानन्द-सम्भवः।
दोष-दुःख-जरा-व्याधि-क्षुधा-निद्रा-विवर्जितः॥ ७५॥
cittānandaṁ tadā jitvā sahajānanda-sambhavaḥ |
doṣa-duḥkha-jarā-vyādhi-kṣudhā-nidrā-vivarjitaḥ || 75||


अथ निष्पत्त्य्-अवस्था
रुद्र-ग्रन्थिं यदा भित्त्वा शर्व-पीठ-गतोऽनिलः।
निष्पत्तौ वैणवः शब्दः क्वणद्-वीणा-क्वणो भवेत्॥ ७६॥
atha niṣpatty-avasthā
rudra-granthiṁ yadā bhittvā śarva-pīṭha-gato'nilaḥ |
niṣpattau vaiṇavaḥ śabdaḥ kvaṇad-vīṇā-kvaṇo bhavet || 76||


एकीभूतं तदा चित्तं राज-योगाभिधानकम्।
सृष्टि-संहार-कर्तासौ योगीश्वर-समो भवेत्॥ ७७॥
ekībhūtaṁ tadā cittaṁ rāja-yogābhidhānakam |
sṛṣṭi-saṁhāra-kartāsau yogīśvara-samo bhavet || 77||


अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम्।
लयोद्भवमिदं सौख्यं राज-योगादवाप्यते॥ ७८॥
astu vā māstu vā muktiratraivākhaṇḍitaṁ sukham |
layodbhavamidaṁ saukhyaṁ rāja-yogādavāpyate || 78||


राज-योगमजानन्तः केवलं हठ-कर्मिणः।
एतानभ्यासिनो मन्ये प्रयास-फल-वर्जितान्॥ ७९॥
rāja-yogamajānantaḥ kevalaṁ haṭha-karmiṇaḥ |
etānabhyāsino manye prayāsa-phala-varjitān || 79||


उन्मन्य्-अवाप्तये शीघ्रं भ्रू-ध्यानं मम संमतम्।
राज-योग-पदं प्राप्तुं सुखोपायोऽल्प-चेतसाम्।
सद्यः प्रत्यय-सन्धायी जायते नादजो लयः॥ ८०॥
unmany-avāptaye śīghraṁ bhrū-dhyānaṁ mama saṁmatam |
rāja-yoga-padaṁ prāptuṁ sukhopāyo'lpa-cetasām |
sadyaḥ pratyaya-sandhāyī jāyate nādajo layaḥ || 80||


नादानुसन्धान-समाधि-भाजां
योगीश्वराणां हृदि वर्धमानम्।
आनन्दमेकं वचसामगम्यं
जानाति तं श्री-गुरुनाथ एकः॥ ८१॥
nādānusandhāna-samādhi-bhājāṁ
yogīśvarāṇāṁ hṛdi vardhamānam |
ānandamekaṁ vacasāmagamyaṁ
jānāti taṁ śrī-gurunātha ekaḥ || 81||


कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः।
तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिर-पदं व्रजेत्॥ ८२॥
karṇau pidhāya hastābhyāṁ yaḥ śṛṇoti dhvaniṁ muniḥ |
tatra cittaṁ sthirīkuryādyāvatsthira-padaṁ vrajet || 82||


अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम्।
पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत्॥ ८३॥
abhyasyamāno nādo'yaṁ bāhyamāvṛṇute dhvanim |
pakṣādvikṣepamakhilaṁ jitvā yogī sukhī bhavet || 83||


श्रूयते प्रथमाभ्यासे नादो नाना-विधो महान्।
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म-सूक्ष्मकः॥ ८४॥
śrūyate prathamābhyāse nādo nānā-vidho mahān |
tato'bhyāse vardhamāne śrūyate sūkṣma-sūkṣmakaḥ || 84||


आदौ जलधि-जीमूत-भेरी-झर्झर-सम्भवाः।
मध्ये मर्दल-शङ्खोत्था घण्टा-काहलजास्तथा॥ ८५॥
ādau jaladhi-jīmūta-bherī-jharjhara-sambhavāḥ |
madhye mardala-śaṅkhotthā ghaṇṭā-kāhalajāstathā || 85||


अन्ते तु किङ्किणी-वंश-वीणा-भ्रमर-निःस्वनाः।
इति नानाविधा नादाः श्रूयन्ते देह-मध्यगाः॥ ८६॥
ante tu kiṅkiṇī-vaṁśa-vīṇā-bhramara-niḥsvanāḥ |
iti nānāvidhā nādāḥ śrūyante deha-madhyagāḥ || 86||


महति श्रूयमाणेऽपि मेघ-भेर्य्-आदिके ध्वनौ।
तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत्॥ ८७॥
mahati śrūyamāṇe'pi megha-bhery-ādike dhvanau |
tatra sūkṣmātsūkṣmataraṁ nādameva parāmṛśet || 87||


घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने।
रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत्॥ ८८॥
ghanamutsṛjya vā sūkṣme sūkṣmamutsṛjya vā ghane |
ramamāṇamapi kṣiptaṁ mano nānyatra cālayet || 88||


यत्र कुत्रापि वा नादे लगति प्रथमं मनः।
तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते॥ ८९॥
yatra kutrāpi vā nāde lagati prathamaṁ manaḥ |
tatraiva susthirībhūya tena sārdhaṁ vilīyate || 89||


मकरन्दं पिबन्भृङ्गी गन्धं नापेक्षते यथा।
नादासक्तं तथा चित्तं विषयान्नहि काङ्क्षते॥ ९०॥
makarandaṁ pibanbhṛṅgī gandhaṁ nāpekṣate yathā |
nādāsaktaṁ tathā cittaṁ viṣayānnahi kāṅkṣate || 90||


मनो-मत्त-गजेन्द्रस्य विषयोद्यान-चारिणः।
समर्थोऽयं नियमने निनाद-निशिताङ्कुशः॥ ९१॥
mano-matta-gajendrasya viṣayodyāna-cāriṇaḥ |
samartho'yaṁ niyamane nināda-niśitāṅkuśaḥ || 91||


बद्धं तु नाद-बन्धेन मनः सन्त्यक्त-चापलम्।
प्रयाति सुतरां स्थैर्यं छिन्न-पक्षः खगो यथा॥ ९२॥
baddhaṁ tu nāda-bandhena manaḥ santyakta-cāpalam |
prayāti sutarāṁ sthairyaṁ chinna-pakṣaḥ khago yathā || 92||


सर्व-चिन्तां परित्यज्य सावधानेन चेतसा।
नाद एवानुसन्धेयो योग-साम्राज्यमिच्छता॥ ९३॥
sarva-cintāṁ parityajya sāvadhānena cetasā |
nāda evānusandheyo yoga-sāmrājyamicchatā || 93||


नादोऽन्तरङ्ग-सारङ्ग-बन्धने वागुरायते।
अन्तरङ्ग-कुरङ्गस्य वधे व्याधायतेऽपि च॥ ९४॥
nādo'ntaraṅga-sāraṅga-bandhane vāgurāyate |
antaraṅga-kuraṅgasya vadhe vyādhāyate'pi ca || 94||


अन्तरङ्गस्य यमिनो वाजिनः परिघायते।
नादोपास्ति-रतो नित्यमवधार्या हि योगिना॥ ९५॥
antaraṅgasya yamino vājinaḥ parighāyate |
nādopāsti-rato nityamavadhāryā hi yoginā || 95||


बद्धं विमुक्त-चाञ्चल्यं नाद-गन्धक-जारणात्।
मनः-पारदमाप्नोति निरालम्बाख्य-खेऽटनम्॥ ९६॥
baddhaṁ vimukta-cāñcalyaṁ nāda-gandhaka-jāraṇāt |
manaḥ-pāradamāpnoti nirālambākhya-khe'ṭanam || 96||


नाद-श्रवणतः क्षिप्रमन्तरङ्ग-भुजङ्गमम्।
विस्मृतय सर्वमेकाग्रः कुत्रचिन्नहि धावति॥ ९७॥
nāda-śravaṇataḥ kṣipramantaraṅga-bhujaṅgamam |
vismṛtaya sarvamekāgraḥ kutracinnahi dhāvati || 97||


काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति।
नादे प्रवर्तितं चित्तं नादेन सह लीयते॥ ९८॥
kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati |
nāde pravartitaṁ cittaṁ nādena saha līyate || 98||


घण्टादिनाद-सक्त-स्तब्धान्तः-करण-हरिणस्य।
प्रहरणमपि सुकरं स्याच्छर-सन्धान-प्रवीणश्चेत्॥ ९९॥
ghaṇṭādināda-sakta-stabdhāntaḥ-karaṇa-hariṇasya |
praharaṇamapi sukaraṁ syācchara-sandhāna-pravīṇaścet || 99||


अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते।
ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः।
मनस्तत्र लयं याति तद्विष्णोः परमं पदम्॥ १००॥
anāhatasya śabdasya dhvanirya upalabhyate |
dhvanerantargataṁ jñeyaṁ jñeyasyāntargataṁ manaḥ |
manastatra layaṁ yāti tadviṣṇoḥ paramaṁ padam || 100||


तावदाकाश-सङ्कल्पो यावच्छब्दः प्रवर्तते।
निःशब्दं तत्-परं ब्रह्म परमातेति गीयते॥ १०१॥
tāvadākāśa-saṅkalpo yāvacchabdaḥ pravartate |
niḥśabdaṁ tat-paraṁ brahma paramāteti gīyate || 101||


यत्किंचिन्नाद-रूपेण श्रूयते शक्तिरेव सा।
यस्तत्त्वान्तो निराकारः स एव परमेश्वरः॥ १०२॥
yatkiṁcinnāda-rūpeṇa śrūyate śaktireva sā |
yastattvānto nirākāraḥ sa eva parameśvaraḥ || 102||


इति नादानुसन्धानम्
सर्वे हठ-लयोपाया राजयोगस्य सिद्धये।
राज-योग-समारूढः पुरुषः काल-वञ्चकः॥ १०३॥
iti nādānusandhānam
sarve haṭha-layopāyā rājayogasya siddhaye |
rāja-yoga-samārūḍhaḥ puruṣaḥ kāla-vañcakaḥ || 103||


तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः।
उन्मनी कल्प-लतिका सद्य एव प्रवर्तते॥ १०४॥
tattvaṁ bījaṁ haṭhaḥ kṣetramaudāsīnyaṁ jalaṁ tribhiḥ |
unmanī kalpa-latikā sadya eva pravartate || 104||


सदा नादानुसन्धानात्क्षीयन्ते पाप-संचयाः।
निरञ्जने विलीयेते निश्चितं चित्त-मारुतौ॥ १०५॥
sadā nādānusandhānātkṣīyante pāpa-saṁcayāḥ |
nirañjane vilīyete niścitaṁ citta-mārutau || 105||


शङ्ख-दुन्धुभि-नादं च न शृणोति कदाचन।
काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम्॥ १०६॥
śaṅkha-dundhubhi-nādaṁ ca na śṛṇoti kadācana |
kāṣṭhavajjāyate deha unmanyāvasthayā dhruvam || 106||


सर्वावस्था-विनिर्मुक्तः सर्व-चिन्ता-विवर्जितः।
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः॥ १०७॥
sarvāvasthā-vinirmuktaḥ sarva-cintā-vivarjitaḥ |
mṛtavattiṣṭhate yogī sa mukto nātra saṁśayaḥ || 107||


खाद्यते न च कालेन बाध्यते न च कर्मणा।
साध्यते न स केनापि योगी युक्तः समाधिना॥ १०८॥
khādyate na ca kālena bādhyate na ca karmaṇā |
sādhyate na sa kenāpi yogī yuktaḥ samādhinā || 108||


न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम्।
नात्मानं न परं वेत्ति योगी युक्तः समाधिना॥ १०९॥
na gandhaṁ na rasaṁ rūpaṁ na ca sparśaṁ na niḥsvanam |
nātmānaṁ na paraṁ vetti yogī yuktaḥ samādhinā || 109||


चित्तं न सुप्तं नोजाग्रत्स्मृति-विस्मृति-वर्जितम्।
न चास्तमेति नोदेति यस्यासौ मुक्त एव सः॥ ११०॥
cittaṁ na suptaṁ nojāgratsmṛti-vismṛti-varjitam |
na cāstameti nodeti yasyāsau mukta eva saḥ || 110||


न विजानाति शीतोष्णं न दुःखं न सुखं तथा।
न मानं नोपमानं च योगी युक्तः समाधिना॥ १११॥
na vijānāti śītoṣṇaṁ na duḥkhaṁ na sukhaṁ tathā |
na mānaṁ nopamānaṁ ca yogī yuktaḥ samādhinā || 111||


स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते।
निःश्वासोच्छ्वास-हीनश्च निश्चितं मुक्त एव सः॥ ११२॥
svastho jāgradavasthāyāṁ suptavadyo'vatiṣṭhate |
niḥśvāsocchvāsa-hīnaśca niścitaṁ mukta eva saḥ || 112||


अवध्यः सर्व-शस्त्राणामशक्यः सर्व-देहिनाम्।
अग्राह्यो मन्त्र-यन्त्राणां योगी युक्तः समाधिना॥ ११३॥
avadhyaḥ sarva-śastrāṇāmaśakyaḥ sarva-dehinām |
agrāhyo mantra-yantrāṇāṁ yogī yuktaḥ samādhinā || 113||


यावन्नैव प्रविशति चरन्मारुतो मध्य-मार्गे
यावद्विदुर्न भवति दृढः प्राण-वात-प्रबन्धात्।
यावद्ध्याने सहज-सदृशं जायते नैव तत्त्वं
तावज्ज्ञानं वदति तदिदं दम्भ-मिथ्या-प्रलापः॥ ११४॥
yāvannaiva praviśati caranmāruto madhya-mārge
yāvadvidurna bhavati dṛḍhaḥ prāṇa-vāta-prabandhāt |
yāvaddhyāne sahaja-sadṛśaṁ jāyate naiva tattvaṁ
tāvajjñānaṁ vadati tadidaṁ dambha-mithyā-pralāpaḥ || 114||


इति हठ-योग-प्रदीपिकायां समाधि-लक्षणं नाम चतुर्थोपदेशः।
iti haṭha-yoga-pradīpikāyāṁ samādhi-lakṣaṇaṁ nāma caturthopadeśaḥ |