Tuesday, February 8, 2011

Atma Shataka of Adi Shankaracharya

Atma Shataka of Adi Shankaracharya

आत्मषटक

|| ātmashataka || by Adi Shankaracharya

मनोबुध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
manobuddhyahankāracittāni nāham na ca śrotrajihve na ca ghrānanetre |
न च व्योमभूमिः न तेजो न वायुः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।१।
na ca vyomabhūmih na tejo na vāyuh cidānandarūpah śivo'ham śivo'ham |1|

I am not mind or intellect, ego, or any mental state,
I am not hearing or taste, smell or sight,
I am not space or earth, fire or air,
The embodiment of blissful consciousness: I am Shiva! I am Shiva! [1]

न च प्राणसञ्ज्ञो न वै पञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशः ।
na ca prānasañjño na vai pañcavāyuh na vā saptadhāturna vā pañcakośah |
न वाक्पाणिपादौ न चोपस्थपायू चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।२।
na vākpānipādau na copasthapāyū cidānandarūpah śivo'ham śivo'ham |2|

I am also not vital breath nor the five winds,
Not the seven substances, nor the five sheaths,
Not the tongue or hands, not feet, genitals or rectum,
The embodiment of blissful consciousness: I am Shiva! I am Shiva! [2]

न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः ।
na me dvesharāgau na me lobhamohau mado naiva me naiva mātsaryabhāvah |
न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।३।
na dharmo na cārtho na kāmo na mokshah cidānandarūpah śivo'ham śivo'ham |3|

I am not attraction nor repulsion, greed nor delusion,
I am neither pride nor vanity, jealously nor envy,
I am not righteousness, nor wealth, nor pleasure, nor liberation,
The embodiment of blissful consciousness: I am Shiva! I am Shiva! [3]

न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
na punyam na pāpam na saukhyam na duhkham na mantro na tīrtham na vedā na yajñāh |
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।४।
aham bhojanam naiva bhojyam na bhoktā cidānandarūpah śivo'ham śivo'ham |4|

I am not virtue nor vice, not pleasure nor pain,
I am not prayer nor pilgrimage, not scripture nor sacrifice,
I am not the enjoyer nor the enjoyed nor the enjoyment,
The embodiment of blissful consciousness: I am Shiva! I am Shiva! [4]

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म ।
na me mrityuśamkā na me jātibhedah pitā naiva me naiva mātā na janma |
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।५।
na bandhurna mitram gururnaiva śishyah cidānandarūpah śivo'ham śivo'ham |5|

I am not fear, not death not caste distinction,
I am not father, not mother, not birth,
Not family, not friend, neither guru nor disciple,
The embodiment of blissful consciousness: I am Shiva! I am Shiva! [5]

अहं निर्विकल्पो निराकाररूपो विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् ।
aham nirvikalpo nirākārarūpo vibhurvyāpya sarvatra sarvendriyānām |
सदा मे समत्वं न मुक्तिर्न बन्धः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ।६।
sadā me samatvam na muktirna bandhah cidānandarūpah śivo'ham śivo'ham |6|

I am beyond thought and beyond form,
I am in all things, everywhere, in all senses,
I am impartial to all, neither attached nor detached,
The embodiment of blissful consciousness: I am Shiva! I am Shiva! [6]