Friday, February 18, 2011

Yoga Taravali

Yoga Taravali ascribed to the authorship of Adi Shankaracharya

॥ योगतारावली॥
|| yogatārāvalī ||

वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे।
जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै॥ १॥
vande gurūṇāṁ caraṇāravinde sandarśitasvātmasukhāvabodhe |
janasya ye jāṅgalikāyamāne saṁsārahālāhalamohaśāntyai || 1||

सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके।
नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम्॥ २॥
sadāśivoktāni sapādalakṣalayāvadhānāni vasanti loke |
nādānusandhānasamādhimekaṁ manyāmahe mānyatamaṁ layānām || 2||

सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु।
अनाहताख्यो बहुभिः प्रकारैरन्तः प्रवर्तेत सदा निनादः॥ ३॥
sarecapūrairanilasya kumbhaiḥ sarvāsu nāḍīṣu viśodhitāsu |
anāhatākhyo bahubhiḥ prakārairantaḥ pravarteta sadā ninādaḥ || 3||

नादानुसन्धान नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने।
भवत्प्रसादात्पवनेन साकं विलीयते विष्णुपदे मनो मे॥ ४॥
nādānusandhāna namo'stu tubhyaṁ tvāṁ sādhanaṁ tattvapadasya jāne |
bhavatprasādātpavanena sākaṁ vilīyate viṣṇupade mano me || 4||

जालन्धरोड्याणनमूलबन्धाञ्जल्पन्ति कण्ठोदरपायुमूलान्।
बन्धत्रयेऽस्मिन्परिचीयमाने बन्धः कुतो दारुणकालपाशात्॥ ५॥
jālandharoḍyāṇanamūlabandhāñjalpanti kaṇṭhodarapāyumūlān |
bandhatraye'sminparicīyamāne bandhaḥ kuto dāruṇakālapāśāt || 5||

ओड्याणजालन्धरमूलबन्धैरुन्निद्रितायामुरगाङ्गनायाम्।
प्रत्यङ्‌मुखत्वात्‌प्रविशन्‌सुषुम्नां गमागमौ मुञ्चति गन्धवाहः॥ ६॥
oḍyāṇajālandharamūlabandhairunnidritāyāmuragāṅganāyām |
pratyaṅmukhatvātpraviśansuṣumnāṁ gamāgamau muñcati gandhavāhaḥ || 6||

उत्थापिताधारहुताशनोल्कैराकुञ्चनैः शश्वदपानवायोः।
सन्तापिताच्चन्द्रमसः पतन्तीं पीयूषधारां पिबतीह धन्यः॥ ७॥
utthāpitādhārahutāśanolkairākuñcanaiḥ śaśvadapānavāyoḥ |
santāpitāccandramasaḥ patantīṁ pīyūṣadhārāṁ pibatīha dhanyaḥ || 7||

बन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम्।
विशोषयन्तीं विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम्॥ ८॥
bandhatrayābhyāsavipākajātāṁ vivarjitāṁ recakapūrakābhyām |
viśoṣayantīṁ viṣayapravāhaṁ vidyāṁ bhaje kevalakumbharūpām || 8||

अनाहते चेतसि सावधानैरभ्यासशूरैरनुभूयमाना।
संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः॥ ९॥
anāhate cetasi sāvadhānairabhyāsaśūrairanubhūyamānā |
saṁstambhitaśvāsamanaḥpracārā sā jṛmbhate kevalakumbhakaśrīḥ || 9||



सहस्रशः सन्तु हठेषु कुम्भाः सम्भाव्यते केवलकुम्भ एव।
कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ॥ १०॥
sahasraśaḥ santu haṭheṣu kumbhāḥ sambhāvyate kevalakumbha eva |
kumbhottame yatra tu recapūrau prāṇasya na prākṛtavaikṛtākhyau || 10||

त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन।
प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति ॥ ११॥
trikūṭanāmni stimite'ntaraṅge khe stambhite kevalakumbhakena |
prāṇānilo bhānuśaśāṅkanāḍyau vihāya sadyo vilayaṁ prayāti  || 11||

प्रत्याहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः।
प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराले॥ १२॥
pratyāhṛtaḥ kevalakumbhakena prabuddhakuṇḍalyupabhuktaśeṣaḥ |
prāṇaḥ pratīcīnapathena mandaṁ vilīyate viṣṇupadāntarāle || 12||

निरङ्कुशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः।
उदेति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम्॥ १३॥
niraṅkuśānāṁ śvasanodgamānāṁ nirodhanaiḥ kevalakumbhakākhyaiḥ |
udeti sarvendriyavṛttiśūnyo marullayaḥ ko'pi mahāmatīnām || 13||

न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः।
न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे॥ १४॥
na dṛṣṭilakṣyāṇi na cittabandho na deśakālau na ca vāyurodhaḥ |
na dhāraṇādhyānapariśramo vā samedhamāne sati rājayoge || 14||

अशेषदृश्योज्झितदृङ्‌मयानामवस्थितानामिह राजयोगे।
न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम्॥ १५॥
aśeṣadṛśyojjhitadṛṅmayānāmavasthitānāmiha rājayoge |
na jāgaro nāpi suṣuptibhāvo na jīvitaṁ no maraṇaṁ vicitram || 15||

अहम्ममत्वाद्‌व्यपहाय सर्व श्रीराजयोगे स्थिरमानसानाम्।
न द्रष्टृता नास्ति च दृश्यभावः सा जृम्भते केवलसंविदेव॥ १६॥
ahammamatvādvyapahāya sarva śrīrājayoge sthiramānasānām |
na draṣṭṛtā nāsti ca dṛśyabhāvaḥ sā jṛmbhate kevalasaṁvideva || 16||

नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः।
मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम्॥ १७॥
netre yayonmeṣanimeṣaśūnye vāyuryayā varjitarecapūraḥ |
manaśca saṅkalpavikalpaśūnyaṁ manonmanī sā mayi sannidhattām || 17||

चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः।
निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमग्नधियो भवन्ति॥ १८॥
cittendriyāṇāṁ ciranigraheṇa śvāsapracāre śamite yamīndrāḥ |
nivātadīpā iva niścalāṅgāḥ manonmanīmagnadhiyo bhavanti || 18||

उन्मन्यवस्थाधिगमाय विद्वन् उपायमेकं तव निर्दिशामः।
पश्यन्नुदासीनतया प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः॥ १९॥
unmanyavasthādhigamāya vidvan upāyamekaṁ tava nirdiśāmaḥ |
paśyannudāsīnatayā prapañcaṁ saṅkalpamunmūlaya sāvadhānaḥ || 19||

प्रसह्य सङ्कल्पपरंपराणां संभेदने सन्ततसावधानम्।
आलम्बनाशादपचीयमानं शनैः शनैः शान्तिमुपैति चेतः॥ २०॥
prasahya saṅkalpaparaṁparāṇāṁ saṁbhedane santatasāvadhānam |
ālambanāśādapacīyamānaṁ śanaiḥ śanaiḥ śāntimupaiti cetaḥ || 20||

निश्वासलोपैर्निभृतैः शरीरैर्नेत्राम्बुजैरर्धनिमीलितैश्च।
आविर्भवन्तीममनस्कमुद्रामालोकयामो मुनिपुङ्गवानाम्॥ २१॥
niśvāsalopairnibhṛtaiḥ śarīrairnetrāmbujairardhanimīlitaiśca |
āvirbhavantīmamanaskamudrāmālokayāmo munipuṅgavānām || 21||

अमी यमीन्द्राः सहजामनस्का-दहंममत्वे शिथिलायमाने।
मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम्॥ २२॥
amī yamīndrāḥ sahajāmanaskā-dahaṁmamatve śithilāyamāne |
manotigaṁ mārutavṛttiśūnyaṁ gacchanti bhāvaṁ gaganāvaśeṣam || 22||

निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम्।
संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः॥ २३॥
nivartayantīṁ nikhilendriyāṇi pravartayantīṁ paramātmayogam |
saṁvinmayīṁ tāṁ sahajāmanaskāṁ kadā gamiṣyāmi gatānyabhāvaḥ || 23||

प्रत्यग्‌विमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु।
प्रादुर्भवेत्‌काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती॥ २४॥
pratyagvimarśātiśayena puṁsāṁ prācīnagandheṣu palāyiteṣu |
prādurbhavetkācidajāḍyanidrā prapañcacintāṁ parivarjayantī || 24||

विच्छिन्नसङ्कल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले।
निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा॥ २५॥
vicchinnasaṅkalpavikalpamūle niḥśeṣanirmūlitakarmajāle |
nirantarābhyāsanitāntabhadrā sā jṛmbhate yogini yoganidrā || 25||

विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे।
संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम्॥ २६॥
viśrāntimāsādya turīyatalpe viśvādyavasthātritayoparisthe |
saṁvinmayīṁ kāmapi sarvakālaṁ nidrāṁ sakhe nirviśa nirvikalpām || 26||

प्रकाशमाने परमात्मभानौ नश्यत्यविद्यातिमिरे समस्ते।
अहो बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति जगत्समग्रम्॥ २७॥
prakāśamāne paramātmabhānau naśyatyavidyātimire samaste |
aho budhā nirmaladṛṣṭayo'pi kiñcinna paśyanti jagatsamagram || 27||

सिद्धिं तथाविधमनोविलयां समाधौ
     श्रीशैलश्रृङ्गकुहरेषु कदोपलप्स्ये।
गात्रं यदा मम लताः परिवेष्टयन्ति
     कर्णे यदा विरचयन्ति खगाश्च नीडान्॥ २८॥
siddhiṁ tathāvidhamanovilayāṁ samādhau
     śrīśailaśrṛṅgakuhareṣu kadopalapsye |
gātraṁ yadā mama latāḥ pariveṣṭayanti
     karṇe yadā viracayanti khagāśca nīḍān || 28||

विचरतु मतिरेषा निर्विकल्पे समाधौ
     कुचकलशयुगे वा कृष्णसारेक्षणानाम्।
चरतु जडमते वा सज्जनानां मते वा
     मतिकृतगुणदोषा मां विभुं न स्पृशन्ति॥ २९॥
vicaratu matireṣā nirvikalpe samādhau
     kucakalaśayuge vā kṛṣṇasārekṣaṇānām |
caratu jaḍamate vā sajjanānāṁ mate vā
     matikṛtaguṇadoṣā māṁ vibhuṁ na spṛśanti || 29||

॥ इति श्री आदि शङ्करभगवत्पाद विरचितं योगतारावली सम्पूर्णम्॥
|| iti śrī ādi śaṅkarabhagavatpāda viracitaṁ yogatārāvalī sampūrṇam ||

Encoded and proofread by Arun Shantharam shantharam.arun at gmail.com