Friday, March 18, 2011

Dattatreya Yoga Shastra

Dattatreya Yoga Shastra Sanskrit

॥ दत्तात्रेय योग शास्त्र॥
|| dattātreya yoga śāstra||

नृसिंहरूपिणे चिदात्मने सुखस्वरूपिणे।
पदैः त्रिभिः तदादिभिः निरूपिताय वै नमः॥ १॥
nṛsiṁharūpiṇe cidātmane sukhasvarūpiṇe |
padaiḥ tribhiḥ tadādibhiḥ nirūpitāya vai namaḥ || 1||

सांकृतिः मुनिवर्यो असौ भूतये योगलिप्सया।
भुवं सर्वां परिभ्रान्यन्नैमिषारण्यमाप्तवान्॥ २॥
sāṁkṛtiḥ munivaryo asau bhūtaye yogalipsayā |
bhuvaṁ sarvāṁ paribhrānyannaimiṣāraṇyamāptavān || 2||

सुगन्धिनानाकुसुमैः स्वादुसत्फलसंयुतैः।
शाखिभिः सहितं पुण्यं जलकासारमण्डितम्॥ ३॥
sugandhinānākusumaiḥ svādusatphalasaṁyutaiḥ |
śākhibhiḥ sahitaṁ puṇyaṁ jalakāsāramaṇḍitam || 3||

सः मुनिः विचरस्तत्र ददर्शाम्रतरोः अधः।
वेदिकायां समासीनं दत्तात्रेयं महामुनिम्॥ ४॥
saḥ muniḥ vicarastatra dadarśāmrataroḥ adhaḥ |
vedikāyāṁ samāsīnaṁ dattātreyaṁ mahāmunim || 4||

बद्धपद्मासनासीनं नासाग्रार्पितया दृशा।
ऊरुमध्यगतोत्तानपाणियुग्मेन शोभितम्॥ ५॥
baddhapadmāsanāsīnaṁ nāsāgrārpitayā dṛśā |
ūrumadhyagatottānapāṇiyugmena śobhitam || 5||

ततः प्रणम्याखिलं दत्तात्रेयं महामुनिम्।
तत् शिष्यैः सह तत्रैव सम्मुखश्चोपविष्टवान्॥ ६॥
tataḥ praṇamyākhilaṁ dattātreyaṁ mahāmunim |
tat śiṣyaiḥ saha tatraiva sammukhaścopaviṣṭavān || 6||



तदैव सः मुनिः योगात् विरम्य स्वपुरः स्थितम्।
उवाच सांकृतिं प्रितिपूर्वकं स्वागतं वचः॥ ७॥
tadaiva saḥ muniḥ yogāt viramya svapuraḥ sthitam |
uvāca sāṁkṛtiṁ pritipūrvakaṁ svāgataṁ vacaḥ || 7||

सांकृते कथय त्वं मां किमुद्दिश्येहागतः।
इति पृष्टस्तु सः प्राह योगं ज्ञातुमिहागतः॥ ८॥
sāṁkṛte kathaya tvaṁ māṁ kimuddiśyehāgataḥ |
iti pṛṣṭastu saḥ prāha yogaṁ jñātumihāgataḥ || 8||

योगो हि बहुधा ब्रह्मन्तत्सर्वं कतयामि ते।
मन्त्रयोगो लयश्चैव हठयोगस्तथैव च।
रजयोगश्चतुर्थः स्यात्योगानामुत्तमस्तु सः॥ ९॥
yogo hi bahudhā brahmantatsarvaṁ katayāmi te |
mantrayogo layaścaiva haṭhayogastathaiva ca |
rajayogaścaturthaḥ syātyogānāmuttamastu saḥ || 9||

आरम्भश्च घटश्चैव तथा परिचयः स्मृतः।
निष्पत्तिश्चेत्यवस्था च चतुर्थी परिकल्पिता।
एतेषां विस्तरं वक्ष्ये यदि त्वं श्रोतुमिच्छसि॥ १०॥
ārambhaśca ghaṭaścaiva tathā paricayaḥ smṛtaḥ |
niṣpattiścetyavasthā ca caturthī parikalpitā |
eteṣāṁ vistaraṁ vakṣye yadi tvaṁ śrotumicchasi || 10||

अङ्गेषु मातृका पूर्वं मन्त्रं जपन् सुधीः।
य कचनाभिसिद्धयै स्यात् मन्त्रयोगः स कथ्यते॥ ११॥
aṅgeṣu mātṛkā pūrvaṁ mantraṁ japan sudhīḥ |
ya kacanābhisiddhayai syāt mantrayogaḥ sa kathyate || 11||

मृदुः तस्याधिकारी स्याद्द्वादशाब्दैः तु साधनात्।
प्रायेण लभते ज्ञानं सिद्धिश्चैवाणिमादिकाः॥ १२॥
mṛduḥ tasyādhikārī syāddvādaśābdaiḥ tu sādhanāt |
prāyeṇa labhate jñānaṁ siddhiścaivāṇimādikāḥ || 12||

अल्पबुद्धिः इमं योगं सेवते साधकाधमः।
मन्त्रयोगो ह्ययं प्रोक्तो योगानामधमस्तु सः॥ १३॥
alpabuddhiḥ imaṁ yogaṁ sevate sādhakādhamaḥ |
mantrayogo hyayaṁ prokto yogānāmadhamastu saḥ || 13||

लययोगश्चित्तलयः संकेतैः तु प्रजायते।
आदिनाथेन संकेता अष्टकोटि प्रकीर्त्तिताः॥ १४॥
layayogaścittalayaḥ saṁketaiḥ tu prajāyate |
ādināthena saṁketā aṣṭakoṭi prakīrttitāḥ || 14||

सांकृतिरुवाच --
भगवन्नादिनाथः सः किं रूपः कः सः उच्यताम्।
दत्तात्रेय उवाच --
महादेवस्य नामान्यादिनाथादिकान्यपि।
शिवेश्वरश्च देवोऽसौ लीलया व्यचरत्प्रभुः॥ १५॥
sāṁkṛtiruvāca --
bhagavannādināthaḥ saḥ kiṁ rūpaḥ kaḥ saḥ ucyatām |
dattātreya uvāca --
mahādevasya nāmānyādināthādikānyapi |
śiveśvaraśca devo'sau līlayā vyacaratprabhuḥ || 15||

श्रीकण्ठपर्वते गौर्या सह प्रमथनायकान्।
हिमाक्षपर्वते चैवकदलीवनगोचरे॥ १६॥
śrīkaṇṭhaparvate gauryā saha pramathanāyakān |
himākṣaparvate caivakadalīvanagocare || 16||

गिरिकूटे चित्रकूटे सुपादपयुते गिरौ।
कृपयैकैकसंकेतं शंकरः प्राह तत्र तान्॥ १७॥
girikūṭe citrakūṭe supādapayute girau |
kṛpayaikaikasaṁketaṁ śaṁkaraḥ prāha tatra tān || 17||

तानि सर्वाणि वक्तुं तु न हि शक्नोमि विस्तरात्।
कानिचित्कथयिष्यामि सहजाभ्यासवत्सुखम्॥ १८॥
tāni sarvāṇi vaktuṁ tu na hi śaknomi vistarāt |
kānicitkathayiṣyāmi sahajābhyāsavatsukham || 18||

तिष्ठन् गच्छन्स्वपन्भुञ्जन्ध्यायन्शून्यमहर्निशम्।
अयमेको हि संकेतः आदिनाथेन भाषितः॥ १९॥
tiṣṭhan gacchansvapanbhuñjandhyāyanśūnyamaharniśam |
ayameko hi saṁketaḥ ādināthena bhāṣitaḥ || 19||

नासाग्रदृष्टिमात्रेण ह्यपरः परिकीर्तितः।
शिरस्पश्चाच्च भागस्य ध्यानं मृत्युं जयेत् परम्॥ २०॥
nāsāgradṛṣṭimātreṇa hyaparaḥ parikīrtitaḥ |
śiraspaścācca bhāgasya dhyānaṁ mṛtyuṁ jayet param || 20||

भ्रूमध्यदृष्टिमात्रेण परः संकेतः उच्यते।
ललाते भ्रूतले यश्चोत्तमः सः प्रकीत्तितः॥ २१॥
bhrūmadhyadṛṣṭimātreṇa paraḥ saṁketaḥ ucyate |
lalāte bhrūtale yaścottamaḥ saḥ prakīttitaḥ || 21||

सव्यदक्षिणपादस्याङ्गुष्टे लयमुत्तमम्।
उत्तानशववत्भूमौ शयनं चोक्तमुतमम्॥ २२॥
savyadakṣiṇapādasyāṅguṣṭe layamuttamam |
uttānaśavavatbhūmau śayanaṁ coktamutamam || 22||

शिथिलो निर्जने देशे कुर्याच्चेत्सिद्धिमाप्नुयात्।
एवं च बहु संकेतान् कथयामास शङ्करः॥ २३॥
śithilo nirjane deśe kuryāccetsiddhimāpnuyāt |
evaṁ ca bahu saṁketān kathayāmāsa śaṅkaraḥ || 23||

संकेतैः बहुभिश्चान्यैः यस्य चित्तलयो भवेत्।
स एव लययोगः स्यात् कर्मयोगं ततः शृणुः॥ २४॥
saṁketaiḥ bahubhiścānyaiḥ yasya cittalayo bhavet |
sa eva layayogaḥ syāt karmayogaṁ tataḥ śṛṇuḥ || 24||

यमश्च नियमश्चैवासनं च ततः परम्।
प्राणायामश्चतुथः स्यात् प्रत्याहारस्तु पञ्चमः।
ततस्तु धारणा प्रोक्ता ध्यानं सप्तममुच्यते॥ २५॥
yamaśca niyamaścaivāsanaṁ ca tataḥ param |
prāṇāyāmaścatuthaḥ syāt pratyāhārastu pañcamaḥ |
tatastu dhāraṇā proktā dhyānaṁ saptamamucyate || 25||

समाधिः अष्टमः प्रोक्तः सर्वपुण्यप्रदः।
एवमष्टाङ्गयोगं च याज्ञवल्क्यादयो विदुः॥ २६॥
samādhiḥ aṣṭamaḥ proktaḥ sarvapuṇyapradaḥ |
evamaṣṭāṅgayogaṁ ca yājñavalkyādayo viduḥ || 26||

कपिलाद्यास्तु शिष्याश्च हठं कुयुस्ततो यथा।
तद्यथा च महामुद्रा महाबन्धस्तथैव च॥ २७॥
kapilādyāstu śiṣyāśca haṭhaṁ kuyustato yathā |
tadyathā ca mahāmudrā mahābandhastathaiva ca || 27||

ततः स्यात्खेचरीमुद्र बन्धो जालन्धरः तथा।
उड्डियाणं मूलबन्धो विपरीतकरणी तथा॥ २८॥
tataḥ syātkhecarīmudra bandho jālandharaḥ tathā |
uḍḍiyāṇaṁ mūlabandho viparītakaraṇī tathā || 28||

वज्रोलिः अमरोलिश्च सहजोलिस्त्रिधा मता।
एतेषां लक्षणं वक्ष्ये कर्त्ताव्यं च विशेषतः॥ २९॥
vajroliḥ amaroliśca sahajolistridhā matā |
eteṣāṁ lakṣaṇaṁ vakṣye karttāvyaṁ ca viśeṣataḥ || 29||

यमाः ये दशः संप्रोक्ताः ऋषिभिः तत्त्वदर्शिभिः।
लघ्वाहारस्तु तेष्वेको मुख्यो भवति नापरे।
अहिंसा नियमेष्वेका मुख्या भवति नापरे॥ ३०॥
yamāḥ ye daśaḥ saṁproktāḥ ṛṣibhiḥ tattvadarśibhiḥ |
laghvāhārastu teṣveko mukhyo bhavati nāpare |
ahiṁsā niyameṣvekā mukhyā bhavati nāpare || 30||

चतुरशीतिलक्षेष्वासनेष्वुत्तमं शृणु।
आदिनाथेन संप्रोक्तं यदासनमिहोच्यते॥ ३१॥
caturaśītilakṣeṣvāsaneṣvuttamaṁ śṛṇu |
ādināthena saṁproktaṁ yadāsanamihocyate || 31||

उत्तानौ चरणौ कृत्वोरूसंस्थौ प्रयलतः।
उरू मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ॥ ३२॥
uttānau caraṇau kṛtvorūsaṁsthau prayalataḥ |
urū madhye tathottānau pāṇī kṛtvā tato dṛśau || 32||

नासाग्रे विन्यसेद्राजद्दन्तमूलं च जिह्वया।
उत्तभ्य चिबुकं वक्षः संस्थाप्य पवनं शनैः॥ ३३॥
nāsāgre vinyasedrājaddantamūlaṁ ca jihvayā |
uttabhya cibukaṁ vakṣaḥ saṁsthāpya pavanaṁ śanaiḥ || 33||

यथाशक्ति समाकृष्य पूरयेदुदरं शनैः।
यथाशक्त्येव पश्चात्तु रेचयेत्पवनं शनैः॥ ३४॥
yathāśakti samākṛṣya pūrayedudaraṁ śanaiḥ |
yathāśaktyeva paścāttu recayetpavanaṁ śanaiḥ || 34||

इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम्।
दुर्लभं येन केनापि धिमता लभ्यते भुवि॥ ३५॥
idaṁ padmāsanaṁ proktaṁ sarvavyādhivināśanam |
durlabhaṁ yena kenāpi dhimatā labhyate bhuvi || 35||

सांस्कृते शृणु सत्त्वस्थो योगाभ्यासक्रमं यथा।
वक्ष्यमाणं प्रयत्नेन योगिनां सर्वलक्षणैः॥ ३६॥
sāṁskṛte śṛṇu sattvastho yogābhyāsakramaṁ yathā |
vakṣyamāṇaṁ prayatnena yogināṁ sarvalakṣaṇaiḥ || 36||

युव अवस्थोऽपि वृद्धो वा व्याधितो वा शनैः शनैः।
अभ्यासात्सिद्धिमाप्नोति योगे सर्वोऽप्यतन्द्रितः॥ ३७॥
yuva avastho'pi vṛddho vā vyādhito vā śanaiḥ śanaiḥ |
abhyāsātsiddhimāpnoti yoge sarvo'pyatandritaḥ || 37||

ब्राह्मणः श्रमणो वा बौद्धो वाप्यार्हतोऽथवा।
कापालिको वा चार्वाकः श्रद्धया सहितः सुधीः।
योगाभ्यासोऽतो नित्यं सर्वसिद्धिमवाप्नुयात्॥ ३८॥
brāhmaṇaḥ śramaṇo vā bauddho vāpyārhato'thavā |
kāpāliko vā cārvākaḥ śraddhayā sahitaḥ sudhīḥ |
yogābhyāso'to nityaṁ sarvasiddhimavāpnuyāt || 38||

क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत्।
न शास्त्रपाठमात्रेण काचित्सिद्धिः प्रजायते॥ ३९॥
kriyāyuktasya siddhiḥ syādakriyasya kathaṁ bhavet |
na śāstrapāṭhamātreṇa kācitsiddhiḥ prajāyate || 39||

मुण्डितो दण्डधारी वा काषायवसनोऽपि वा।
नारायणवदो वापि जटिलो मस्मलेपनः॥ ४०॥
muṇḍito daṇḍadhārī vā kāṣāyavasano'pi vā |
nārāyaṇavado vāpi jaṭilo masmalepanaḥ || 40||

नमः शिवायवाची वा बाह्यार्चा पूजकोऽपि वा।
द्वादशस्थानपूजो वा बह्यवत्सलभाषितम्।
क्रियाहीनोऽथवा कूरः कथं सिद्धिमवाप्नुयात्॥ ४१॥
namaḥ śivāyavācī vā bāhyārcā pūjako'pi vā |
dvādaśasthānapūjo vā bahyavatsalabhāṣitam |
kriyāhīno'thavā kūraḥ kathaṁ siddhimavāpnuyāt || 41||

न वेषधारणं सिद्धेः कारणं न च तत्तथा।
कृपैव कारणं सिद्धेः सत्यमेव तु सांकृते॥ ४२॥
na veṣadhāraṇaṁ siddheḥ kāraṇaṁ na ca tattathā |
kṛpaiva kāraṇaṁ siddheḥ satyameva tu sāṁkṛte || 42||

शिश्नोदरार्थं योगस्य कथया वेषधारिणः।
अनुष्ठानविहीनाः तु वङ्चयन्ति जनान् किल॥ ४३॥
śiśnodarārthaṁ yogasya kathayā veṣadhāriṇaḥ |
anuṣṭhānavihīnāḥ tu vaṅcayanti janān kila || 43||

उच्चावचैः विप्रलंभैः यतन्ते कुशलाः नराः।
योगिनो वयमित्येवं मूढाः भोगपरायणाः॥ ४४॥
uccāvacaiḥ vipralaṁbhaiḥ yatante kuśalāḥ narāḥ |
yogino vayamityevaṁ mūḍhāḥ bhogaparāyaṇāḥ || 44||

शनैर्तथाविधान् ज्ञात्वा योगाभ्यासविवर्जिताम्।
कृतार्थान्वचनैरेव वर्जयेद्वेषधारिणः॥ ४५॥
śanairtathāvidhān jñātvā yogābhyāsavivarjitām |
kṛtārthānvacanaireva varjayedveṣadhāriṇaḥ || 45||

एते तु विघ्नभूत्तास्ते योगाभ्यासस्य सर्वदा।
वर्जयेत्तान् प्रयत्नेनेदृशी सिद्ध्दा क्रिया॥ ४६॥
ete tu vighnabhūttāste yogābhyāsasya sarvadā |
varjayettān prayatnenedṛśī siddhdā kriyā || 46||

प्रथमाभ्यासकाले तु प्रवेशस्तु महामुने।
आलस्यं प्रथमे विघ्नः द्वितीयस्तु प्रकत्थनम्।
पूर्वोक्तधूर्त्तगोष्ठी च तृतीयो मन्त्रसाधनम्॥ ४७॥
prathamābhyāsakāle tu praveśastu mahāmune |
ālasyaṁ prathame vighnaḥ dvitīyastu prakatthanam |
pūrvoktadhūrttagoṣṭhī ca tṛtīyo mantrasādhanam || 47||

चतुर्थो धातुवादः स्यात्पङ्चमः खाद्यवादकम्।
एवं च बहवो दृष्टाः मृगतृष्णाः समाः मुनेः॥ ४८॥
caturtho dhātuvādaḥ syātpaṅcamaḥ khādyavādakam |
evaṁ ca bahavo dṛṣṭāḥ mṛgatṛṣṇāḥ samāḥ muneḥ || 48||

स्थिरासनस्य जायन्ते तां तु ज्ञात्वा सुधीः त्यजेत्।
प्राणायामं ततस्कुर्यात्पद्मासनगतः स्वयम्॥ ४९॥
sthirāsanasya jāyante tāṁ tu jñātvā sudhīḥ tyajet |
prāṇāyāmaṁ tataskuryātpadmāsanagataḥ svayam || 49||

सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्घुणम्।
सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः॥ ५०॥
suśobhanaṁ maṭhaṁ kuryātsūkṣmadvāraṁ tu nirghuṇam |
suṣṭhu liptaṁ gomayena sudhayā vā prayatnataḥ || 50||

मत्कुणैः मशकैः भूतैः वर्जितं च प्रयत्नतः।
दिने दिने सुसम्मृष्टं सम्मार्जन्या ह्यतन्द्रितः।
वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः॥ ५१॥
matkuṇaiḥ maśakaiḥ bhūtaiḥ varjitaṁ ca prayatnataḥ |
dine dine susammṛṣṭaṁ sammārjanyā hyatandritaḥ |
vāsitaṁ ca sugandhena dhūpitaṁ guggulādibhiḥ || 51||

मलमूत्रादिभिः वर्गैऋष्टादशभिरेव च।
वर्जितं द्वारसम्पन्नम्॥।॥ ५२॥
malamūtrādibhiḥ vargaiṛaṣṭādaśabhireva ca |
varjitaṁ dvārasampannam ||| || 52||

॥। वस्त्रं वाजिनमेव वा।
नान्यत्रस्तरणासीनः परसंसर्गवर्जितः॥ ५३॥
||| vastraṁ vājinameva vā |
nānyatrastaraṇāsīnaḥ parasaṁsargavarjitaḥ || 53||

तस्मिन् स तु समास्तीर्यासनं विस्तृतांशकम्।
तत्रोपविश्य मेधावी पद्मासनमन्वितः॥ ५४॥
tasmin sa tu samāstīryāsanaṁ vistṛtāṁśakam |
tatropaviśya medhāvī padmāsanamanvitaḥ || 54||

समकायःप्राञ्जलिश्च प्रणम्य स्वेष्टदेवताम्।
ततो दक्षिणहस्तस्याङ्गुष्ठेनैव पिङ्गलाम्॥ ५५॥
samakāyaḥprāñjaliśca praṇamya sveṣṭadevatām |
tato dakṣiṇahastasyāṅguṣṭhenaiva piṅgalām || 55||

निरुध्य पूरयेद्वायुमिड्या च शनैः शनैः।
यथाशक्तिनिरोधेन ततस्कुर्यात्तु कुम्भकम्॥ ५६॥
nirudhya pūrayedvāyumiḍyā ca śanaiḥ śanaiḥ |
yathāśaktinirodhena tataskuryāttu kumbhakam || 56||

ततस्त्यजेत्पिङ्गलया शनैः पवनवेगतः।
पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः।
यथा त्यजेत्तथा तेन पूरयेदनिरोधतः॥ ५७॥
tatastyajetpiṅgalayā śanaiḥ pavanavegataḥ |
punaḥ piṅgalayāpūrya pūrayedudaraṁ śanaiḥ |
yathā tyajettathā tena pūrayedanirodhataḥ || 57||

एवं प्रातः समासीनस्कुर्याद्विंशतिकुम्भकान्।
कुम्भकः सहितो नाम सर्वग्रहविवर्जितः॥ ५८॥
evaṁ prātaḥ samāsīnaskuryādviṁśatikumbhakān |
kumbhakaḥ sahito nāma sarvagrahavivarjitaḥ || 58||

एवं मध्याह्नसमये कुर्यात् विंशतिकुम्भकान्।
एवं सायं प्रकुर्वीत पुनः विंशतिकुम्भकान्।
एवमेवार्धरात्रे अपि कुर्यात् विंशतिकुम्भकान्॥ ५९॥
evaṁ madhyāhnasamaye kuryāt viṁśatikumbhakān |
evaṁ sāyaṁ prakurvīta punaḥ viṁśatikumbhakān |
evamevārdharātre api kuryāt viṁśatikumbhakān || 59||

कुर्वीत रेचपूराभ्यां सहितान् प्रतिवासरम्।
सहितो रेचपूराभ्यां तस्मात्सहितकुम्भकः॥ ६०॥
kurvīta recapūrābhyāṁ sahitān prativāsaram |
sahito recapūrābhyāṁ tasmātsahitakumbhakaḥ || 60||

कुर्यादेवं चतुर्वारमनालस्यो दिने दिने।
एवं मासत्रयं कुर्यान्नाडीशुद्धिस्ततो भवेत्॥ ६१॥
kuryādevaṁ caturvāramanālasyo dine dine |
evaṁ māsatrayaṁ kuryānnāḍīśuddhistato bhavet || 61||

यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः।
जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः॥ ६२॥
yadā tu nāḍīśuddhiḥ syāttadā cihnāni bāhyataḥ |
jāyante yogino dehe tāni vakṣyāmyaśeṣataḥ || 62||

शरीरलघुता दीप्तिः जठराग्निविवर्धनम्।
कृशत्वं च शरीरस्य तदा जायेत्तु निश्वतम्॥ ६३॥
śarīralaghutā dīptiḥ jaṭharāgnivivardhanam |
kṛśatvaṁ ca śarīrasya tadā jāyettu niśvatam || 63||

तदा वर्ज्यानि वक्ष्यामि योगविघ्नकराणि तु।
लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम्॥ ६४॥
tadā varjyāni vakṣyāmi yogavighnakarāṇi tu |
lavaṇaṁ sarṣapaṁ cāmlamuṣṇaṁ rūkṣaṁ ca tīkṣṇakam || 64||

अतीव भोजनम् त्याज्यं स्त्रीसङ्गमनमेव च।
अग्निसेवा तु सन्त्याज्या धूर्त्तगोष्टिश्च सन्त्यजेत्॥ ६५॥
atīva bhojanam tyājyaṁ strīsaṅgamanameva ca |
agnisevā tu santyājyā dhūrttagoṣṭiśca santyajet || 65||

उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये।
घृतं क्षीरं च मिष्ठान्नं मिताहरश्च शस्यते॥ ६६॥
upāyaṁ ca pravakṣyāmi kṣipraṁ yogasya siddhaye |
ghṛtaṁ kṣīraṁ ca miṣṭhānnaṁ mitāharaśca śasyate || 66||

पूर्वोक्तकाले कुर्वीत पवनाभ्यासमेव च।
ततः परं यथेष्टं तु शक्तिः स्याद्वायुधारणे।
यथेष्टं धारणाद्वायोः सिद्धेत्केवलकुम्भकम्॥ ६७॥
pūrvoktakāle kurvīta pavanābhyāsameva ca |
tataḥ paraṁ yatheṣṭaṁ tu śaktiḥ syādvāyudhāraṇe |
yatheṣṭaṁ dhāraṇādvāyoḥ siddhetkevalakumbhakam || 67||

केवले कुम्भके सिद्धे रेचपूरकवर्जिते।
न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते॥ ६८॥
kevale kumbhake siddhe recapūrakavarjite |
na tasya durlabhaṁ kiñcittriṣu lokeṣu vidyate || 68||

प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत्।
ततोऽप्तिधारणाद्वायोः क्रमेणैव शनैः शनैः॥ ६९॥
prasvedo jāyate pūrvaṁ mardanaṁ tena kārayet |
tato'ptidhāraṇādvāyoḥ krameṇaiva śanaiḥ śanaiḥ || 69||

कम्पो भवति देहस्यासनस्थस्य देहिनः।
ततोऽधिरतराभ्यासाद्दर्दुरी जायते ध्रुवम्॥ ७०॥
kampo bhavati dehasyāsanasthasya dehinaḥ |
tato'dhiratarābhyāsāddardurī jāyate dhruvam || 70||

यथा तु दर्दुरो गच्छेदुत्प्लुत्योत्प्लुत्य भूतले।
पद्मासनस्थितो योगी तथा गच्छति भूतले॥ ७१॥
yathā tu darduro gacchedutplutyotplutya bhūtale |
padmāsanasthito yogī tathā gacchati bhūtale || 71||

ततोऽधिकतराभ्यासाद्भूमित्यगश्च जायते।
पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्त्तते॥ ७२॥
tato'dhikatarābhyāsādbhūmityagaśca jāyate |
padmāsanastha evāsau bhūmimutsṛjya varttate || 72||

निराधारोऽपि चित्रं हि तदा सामर्थ्यमुद्भवेत्।
स्वल्पं वा बहु वा भुक्त्वा योगी न व्यथते तदा॥ ७३॥
nirādhāro'pi citraṁ hi tadā sāmarthyamudbhavet |
svalpaṁ vā bahu vā bhuktvā yogī na vyathate tadā || 73||

अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते।
क्रिमयो दूषिका लाला स्वेदो दुर्गन्धिता तनोः।
एतानि सर्वदा तस्य न जायन्ते ततः परम्॥ ७४॥
alpamūtrapurīṣaśca svalpanidraśca jāyate |
krimayo dūṣikā lālā svedo durgandhitā tanoḥ |
etāni sarvadā tasya na jāyante tataḥ param || 74||

ततोऽधिकतराभासाद्बलमुत्पद्यते भृशम्।
येन भूचरसिद्धिः स्याद्भूचराणां जये क्षमः॥ ७५॥
tato'dhikatarābhāsādbalamutpadyate bhṛśam |
yena bhūcarasiddhiḥ syādbhūcarāṇāṁ jaye kṣamaḥ || 75||

व्याघ्रो लुलायो वन्यो वा गवयो गज एव वा।
सिंहो वा योगिना तेन म्रियन्ते हस्तताडनात्।
कन्दर्पस्य यथारूपं तथा तस्यापि योगिनः॥ ७६॥
vyāghro lulāyo vanyo vā gavayo gaja eva vā |
siṁho vā yoginā tena mriyante hastatāḍanāt |
kandarpasya yathārūpaṁ tathā tasyāpi yoginaḥ || 76||

तस्मिन् काले महाविघ्नो योगिनः स्यात्प्रमादतः।
तद्रूपवशगाः नार्यः कङ्क्षन्ते तस्य सङ्गमम्॥ ७७॥
tasmin kāle mahāvighno yoginaḥ syātpramādataḥ |
tadrūpavaśagāḥ nāryaḥ kaṅkṣante tasya saṅgamam || 77||

यदि सङ्गं करोत्येष बिन्दुस्तस्य विनश्यति।
आयुः क्षयो बिन्दुनाशादसामर्थ्यं च जायते॥ ७८॥
yadi saṅgaṁ karotyeṣa bindustasya vinaśyati |
āyuḥ kṣayo bindunāśādasāmarthyaṁ ca jāyate || 78||

तस्मात्सर्वप्रयत्नेन बिन्दुराक्ष्यो हि योगिना।
ततो रहस्युपाविष्टः प्रणवं  प्लुतमात्रया॥ ७९॥
tasmātsarvaprayatnena bindurākṣyo hi yoginā |
tato rahasyupāviṣṭaḥ praṇavaṁ  plutamātrayā || 79||

जपेत्पूर्वाः जितानां च पापानां च नाशहेतवे।
सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा॥ ८०॥
japetpūrvāḥ jitānāṁ ca pāpānāṁ ca nāśahetave |
sarvavighnaharaścāyaṁ praṇavaḥ sarvadoṣahā || 80||

एवमभ्यासयोगेन सिद्धिः आरम्भसम्भवा।
ततो भवेद्घटावस्था पवनाभ्यासिनः सदा॥ ८१॥
evamabhyāsayogena siddhiḥ ārambhasambhavā |
tato bhavedghaṭāvasthā pavanābhyāsinaḥ sadā || 81||

प्राणापानौ मनोवयू जीवत्मपरमात्मनौ।
अन्योन्यस्याविरोधेनैकतां घटतो कानिचित्॥ ८२॥
prāṇāpānau manovayū jīvatmaparamātmanau |
anyonyasyāvirodhenaikatāṁ ghaṭato kānicit || 82||

तदा घटाद्वयावस्था प्रसिद्ध योगिनां स्मृता।
ततश्चिह्नानि यानि स्युः तानि वक्ष्यामि कानिचित्॥ ८३॥
tadā ghaṭādvayāvasthā prasiddha yogināṁ smṛtā |
tataścihnāni yāni syuḥ tāni vakṣyāmi kānicit || 83||

पूर्वं यः कथितोऽभ्यासश्चतुर्धा तं परित्यजेत्।
दिवा वा यदि वा रात्रौ याममात्रं समभ्यसेत्॥ ८४॥
pūrvaṁ yaḥ kathito'bhyāsaścaturdhā taṁ parityajet |
divā vā yadi vā rātrau yāmamātraṁ samabhyaset || 84||

एकबारं प्रतिदिनं कुर्यात्केवलकुम्भकम्।
प्रत्याहारो हि एवं स्यादेवं कर्तुः हि योगिनः॥ ८५॥
ekabāraṁ pratidinaṁ kuryātkevalakumbhakam |
pratyāhāro hi evaṁ syādevaṁ kartuḥ hi yoginaḥ || 85||

इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरति स्फुटम्।
योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते॥ ८६॥
indriyāṇīndriyārthebhyo yatpratyāharati sphuṭam |
yogī kumbhakamāsthāya pratyāhāraḥ sa ucyate || 86||

यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मनि भावयेत्।
यद्यज्जिघ्रति  नासाभ्यां तत्तदात्मनि भावयेत्॥ ८७॥
yadyatpaśyati cakṣurbhyāṁ tattadātmani bhāvayet |
yadyajjighrati  nāsābhyāṁ tattadātmani bhāvayet || 87||

एवं ज्ञानेन्द्रियाणां हि तत्संख्या सन्धरयेत्।
याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः॥ ८८॥
evaṁ jñānendriyāṇāṁ hi tatsaṁkhyā sandharayet |
yāmamātraṁ pratidinaṁ yogī yatnādatandritaḥ || 88||

तदा विचित्रसामर्थ्यं योगिनां जायते ध्रुवम्।
दूरश्रुतिः दूरदृष्टिः क्षणाद्दूरगमस्तथा॥ ८९॥
tadā vicitrasāmarthyaṁ yogināṁ jāyate dhruvam |
dūraśrutiḥ dūradṛṣṭiḥ kṣaṇāddūragamastathā || 89||

वाक्सिद्धिः कामचारित्वमदृश्यकरणं तथा।
मलमूत्रप्रलेपेन लोहादीनां सुवर्णता।
खेचरत्वं तथान्यत्तु सतताभ्यासयोगिनः॥ ९०॥
vāksiddhiḥ kāmacāritvamadṛśyakaraṇaṁ tathā |
malamūtrapralepena lohādīnāṁ suvarṇatā |
khecaratvaṁ tathānyattu satatābhyāsayoginaḥ || 90||

तदा बुद्धिमता भाव्य योगिना योगसिद्धये।
एते विहताः महासिद्धेः न रमेत्तेषु बुद्धिमान्॥ ९१॥
tadā buddhimatā bhāvya yoginā yogasiddhaye |
ete vihatāḥ mahāsiddheḥ na rametteṣu buddhimān || 91||

न दर्शयेच्च कस्मैचित्स्वसामर्थ्य हि सर्वदा।
कदाचिद्दशयेत्प्रीत्या भक्तियुक्ताय वा पुनः॥ ९२॥
na darśayecca kasmaicitsvasāmarthya hi sarvadā |
kadāciddaśayetprītyā bhaktiyuktāya vā punaḥ || 92||

यथा मूर्खो यथा मूढो यथा बधिर एव वा।
तथा वर्तेत लोकेषु स्वसामर्थ्यस्य गुप्तये॥ ९३॥
yathā mūrkho yathā mūḍho yathā badhira eva vā |
tathā varteta lokeṣu svasāmarthyasya guptaye || 93||

नोचेच्छिष्याः हि बहवो भवन्ति स्व न संशयः।
तत्कर्मकरणव्यग्रः स्वाभ्यासे विस्मृतो भवेत्।
अभ्यासेन विहीनस्तु ततो लौकिकतां व्रजेत्॥ ९४॥
nocecchiṣyāḥ hi bahavo bhavanti sva na saṁśayaḥ |
tatkarmakaraṇavyagraḥ svābhyāse vismṛto bhavet |
abhyāsena vihīnastu tato laukikatāṁ vrajet || 94||

अविस्मृत्य गुरोः वक्यमभ्यसेत्तदहर्निशम्।
एवं भवेद्घटावस्था सदाभ्यासस्य योगिनः॥ ९५॥
avismṛtya guroḥ vakyamabhyasettadaharniśam |
evaṁ bhavedghaṭāvasthā sadābhyāsasya yoginaḥ || 95||

अनभ्यासेन योगस्य वृथा गोष्ठ्या न सिध्यति।
तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत्॥ ९६॥
anabhyāsena yogasya vṛthā goṣṭhyā na sidhyati |
tasmātsarvaprayatnena yogameva sadābhyaset || 96||

ततः परिचयावस्था जयते अभ्यासयोगतः।
वायुः सम्प्रेरितो यत्नादग्निना सह कुण्डलीम्॥ ९७॥
tataḥ paricayāvasthā jayate abhyāsayogataḥ |
vāyuḥ samprerito yatnādagninā saha kuṇḍalīm || 97||

बोधयित्वा सुषुम्नायां प्रविशेदविरोधतः।
वायुना सह चित्तं तु प्रविशेच्च महापथम्॥ ९८॥
bodhayitvā suṣumnāyāṁ praviśedavirodhataḥ |
vāyunā saha cittaṁ tu praviśecca mahāpatham || 98||

महापथं श्मशानं च सुषुम्नापि वेत्यसौ।
यस्य चित्तं सपवनं सुषुम्नां प्रविशेदिह॥ ९९॥
mahāpathaṁ śmaśānaṁ ca suṣumnāpi vetyasau |
yasya cittaṁ sapavanaṁ suṣumnāṁ praviśediha || 99||

भाव्यानर्थान् सः विज्ञाय योगि रहसि यत्नतः।
पञ्चधा धारण कुर्यात्तत्तद्भूतभयाफहम्॥ १००॥
bhāvyānarthān saḥ vijñāya yogi rahasi yatnataḥ |
pañcadhā dhāraṇa kuryāttattadbhūtabhayāphaham || 100||

पृथिवी धारणं वक्ष्ये पार्थिवेभ्य्प् भयापहम्।
नाभेः अधः गुदस्योध्वं घटिकाः पञ्च धारयेत्॥ १०१॥
pṛthivī dhāraṇaṁ vakṣye pārthivebhyp bhayāpaham |
nābheḥ adhaḥ gudasyodhvaṁ ghaṭikāḥ pañca dhārayet || 101||

वायुं भवेत् ततो पृथ्वीधारणं तद्भयापहम्।
पृथिवी सम्भवः तस्य न मृत्युः योगिनो भवेत्॥ १०२॥
vāyuṁ bhavet tato pṛthvīdhāraṇaṁ tadbhayāpaham |
pṛthivī sambhavaḥ tasya na mṛtyuḥ yogino bhavet || 102||

नाभिस्थाने ततो वायुं धारयेत्  पञ्च नाडिकाः।
ततो जलाद्भयं नास्ति जलमृत्युः न योगिनः॥ १०३॥
nābhisthāne tato vāyuṁ dhārayet  pañca nāḍikāḥ |
tato jalādbhayaṁ nāsti jalamṛtyuḥ na yoginaḥ || 103||

नाभ्युर्ध्वमण्डले वायुं धारयेत्पञ्च नाडिकाः।
अग्नेयधारणा सेयं न मृत्युः तस्य वह्निना॥ १०४॥
nābhyurdhvamaṇḍale vāyuṁ dhārayetpañca nāḍikāḥ |
agneyadhāraṇā seyaṁ na mṛtyuḥ tasya vahninā || 104||

सदा विचित्रसामर्थ्यं योगिनो जायते ध्रुवम्।
न दह्यते शरीरं च प्रक्षिप्तो वह्नि कुण्डके॥ १०५॥
sadā vicitrasāmarthyaṁ yogino jāyate dhruvam |
na dahyate śarīraṁ ca prakṣipto vahni kuṇḍake || 105||

नाभिभ्रुवोः हि मध्ये तु प्रदेशत्रयसंयुते।
धारयेत् पञ्च घटिकाः वायुं साषा हि वायवी।
धारणान्न तु वायोस्तु योगिनो हि भयं भवेत्॥ १०६॥
nābhibhruvoḥ hi madhye tu pradeśatrayasaṁyute |
dhārayet pañca ghaṭikāḥ vāyuṁ sāiṣā hi vāyavī |
dhāraṇānna tu vāyostu yogino hi bhayaṁ bhavet || 106||

भ्रूमध्यादुपरिष्टात्तु धारयेत् पञ्च नाडिकाः।
वायुं योऽसौ प्रयत्नेन सेयमाकाशधारणा॥ १०७॥
bhrūmadhyādupariṣṭāttu dhārayet pañca nāḍikāḥ |
vāyuṁ yo'sau prayatnena seyamākāśadhāraṇā || 107||

आकाशधारणां कुर्वन्मृत्युं जयति तत्त्वतः।
यत्र तत्र स्थितो वापिसुखमत्यन्तमश्नुते॥ १०८॥
ākāśadhāraṇāṁ kurvanmṛtyuṁ jayati tattvataḥ |
yatra tatra sthito vāpisukhamatyantamaśnute || 108||

एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः।
ततो दृढशरीरः स्यन्मृत्युर्तस्य न विद्यते॥ १०९॥
evaṁ ca dhāraṇāḥ pañca kuryādyogī vicakṣaṇaḥ |
tato dṛḍhaśarīraḥ syanmṛtyurtasya na vidyate || 109||

इत्येवं पञ्चभूतानां धारणां यः समभ्यसेत्।
ब्रह्मणः प्रलये वापि मृत्युः तस्य न विद्यते॥ ११०॥
ityevaṁ pañcabhūtānāṁ dhāraṇāṁ yaḥ samabhyaset |
brahmaṇaḥ pralaye vāpi mṛtyuḥ tasya na vidyate || 110||

समभ्यसेत्तदा ध्यानं घटिकाः षष्टिमेव च।
वायुं निरुध्य ध्यायेत्तु देवतामिष्टदायिनीम्॥ १११॥
samabhyasettadā dhyānaṁ ghaṭikāḥ ṣaṣṭimeva ca |
vāyuṁ nirudhya dhyāyettu devatāmiṣṭadāyinīm || 111||

सगुणध्यानमेवं स्यादणिमादिगुणप्रदम्।
निर्गुणं खमिव ध्यात्वा मोक्षमार्गं प्रपद्यते॥ ११२॥
saguṇadhyānamevaṁ syādaṇimādiguṇapradam |
nirguṇaṁ khamiva dhyātvā mokṣamārgaṁ prapadyate || 112||

निर्गुणध्यानसम्पन्नः समाधिं च ततोऽभ्यसेत्।
दिनद्वादशकेनैव समाधिं समवाप्नुयात्॥ ११३॥
nirguṇadhyānasampannaḥ samādhiṁ ca tato'bhyaset |
dinadvādaśakenaiva samādhiṁ samavāpnuyāt || 113||

वायुं निरुध्य मेधवी जीवन्मुक्तो भवेद्ध्रुवम्।
समाधिः समतावस्था जीवात्मपरमात्मनोः॥ ११४॥
vāyuṁ nirudhya medhavī jīvanmukto bhaveddhruvam |
samādhiḥ samatāvasthā jīvātmaparamātmanoḥ || 114||

यदि स्याद्देहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम्।
परब्रह्मणि लीयेत्त्यक्त्वा कर्मशुभाशुभम्॥ ११५॥
yadi syāddehamutsraṣṭumicchā cedutsṛjetsvayam |
parabrahmaṇi līyettyaktvā karmaśubhāśubham || 115||

अथ चेन्नो समुत्स्रष्टुं स्वशरीरं यदि प्रियम्।
सर्व लोकेषु विचरेदणिमादिगुणान्वितः॥ ११६॥
atha cenno samutsraṣṭuṁ svaśarīraṁ yadi priayam |
sarva lokeṣu vicaredaṇimādiguṇānvitaḥ || 116||

कदाचित्स्वेच्छया देवो भूत्वा स्वर्गयपि संचरेत्।
मनुष्यो वापि यक्षो वा स्वेच्छया हि क्षणाद्भवेत्॥ ११७॥
kadācitsvecchayā devo bhūtvā svargayapi saṁcaret |
manuṣyo vāpi yakṣo vā svecchayā hi kṣaṇādbhavet || 117||

सिंहो व्याघ्रो गजो वा स्यादिच्छया जन्तुतां व्रजेत्।
यथेष्टमेव वर्त्तेत योगी विद्वान्महेश्वरः॥ ११८॥
siṁho vyāghro gajo vā syādicchayā jantutāṁ vrajet |
yatheṣṭameva vartteta yogī vidvānmaheśvaraḥ || 118||

कविमार्गोऽयमुक्तः ते सांकृते अष्टाङ्गयोगतः।
सिद्धानां कपिलादीनां मतं वक्ष्ये ततः परम्॥ ११९॥
kavimārgo'yamuktaḥ te sāṁkṛte aṣṭāṅgayogataḥ |
siddhānāṁ kapilādīnāṁ mataṁ vakṣye tataḥ param || 119||

अभासभेदतो भेदः फल तु सममेव हि।
महामुद्रां प्रवक्ष्यामि भैरवेणोक्तमादरात्॥ १२०॥
abhāsabhedato bhedaḥ phala tu samameva hi |
mahāmudrāṁ pravakṣyāmi bhairaveṇoktamādarāt || 120||

पार्ष्णिवामस्य पादस्य योनिस्थाने नियोजयेत्।
प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम्॥ १२१॥
pārṣṇivāmasya pādasya yonisthāne niyojayet |
prasārya dakṣiṇaṁ pādaṁ hastābhyāṁ dhārayeddṛḍham || 121||

चिबुकं हृदि विन्यस्य पूरयेत् वायुना पुनः।
कुम्भकेन यथाशक्त्या धारयित्वा तु रेचयेत्।
वामाङ्गेन समभ्यस्य दक्षिणाङ्गेन चाभ्यसेत्॥ १२२॥
cibukaṁ hṛdi vinyasya pūrayet vāyunā punaḥ |
kumbhakena yathāśaktyā dhārayitvā tu recayet |
vāmāṅgena samabhyasya dakṣiṇāṅgena cābhyaset || 122||

प्रसारितस्तु यः पादस्तमुरूपरि विन्यसेत्।
अयमेव महाबन्धो मुद्रावच्चामुमभ्यसेत्॥ १२३॥
prasāritastu yaḥ pādastamurūpari vinyaset |
ayameva mahābandho mudrāvaccāmumabhyaset || 123||

महाबन्धस्थितो योगी स्फिचौ सन्ताडयेच्छनैः।
अयमेव महाबन्धः सिद्धैः अभ्यस्यते नरैः॥ १२४॥
mahābandhasthito yogī sphicau santāḍayecchanaiḥ |
ayameva mahābandhaḥ siddhaiḥ abhyasyate naraiḥ || 124||

अन्तः कपालकुहरे जिह्वां व्यावर्त्य बन्धयेत्।
भ्रूमध्ये दृष्टिः अप्येषा मुद्रा भवति खेचरी॥ १२५॥
antaḥ kapālakuhare jihvāṁ vyāvartya bandhayet |
bhrūmadhye dṛṣṭiḥ apyeṣā mudrā bhavati khecarī || 125||

कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया।
जलन्धरो बन्ध एष अमृतद्रवपालकः॥ १२६॥
kaṇṭhamākuñcya hṛdaye sthāpayeddṛḍhamicchayā |
jalandharo bandha eṣa amṛtadravapālakaḥ || 126||

नाभिस्थोऽग्निः कपालस्थसहस्रकमलच्युतम्।
अमृतं सर्वदा तावदन्तर्ज्वलति देहिनाम्॥ १२७॥
nābhistho'gniḥ kapālasthasahasrakamalacyutam |
amṛtaṁ sarvadā tāvadantarjvalati dehinām || 127||

यथा चाग्निस्तदमृतं न पिबेत्तु पिबेत्स्वयम्।
याति पश्चिममार्गेणैवमभ्यासतः सदा।
अमृतं कुरुते देहं जलन्धरमतोऽभ्यसेत्॥ १२८॥
yathā cāgnistadamṛtaṁ na pibettu pibetsvayam |
yāti paścimamārgeṇaivamabhyāsataḥ sadā |
amṛtaṁ kurute dehaṁ jalandharamato'bhyaset || 128||

उड्याणं तु सहजं गुणौघात्कथितं सदा।
अभ्यसेदस्ततन्द्रस्तु वृद्धोऽपि तरुणो भवेत्॥ १२९॥
uḍyāṇaṁ tu sahajaṁ guṇaughātkathitaṁ sadā |
abhyasedastatandrastu vṛddho'pi taruṇo bhavet || 129||

नाभेः ऊर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः।
षण्मासमभ्यसेन्मृत्युं जयेदेव न संशयः॥ १३०॥
nābheḥ ūrdhvamadhaścāpi tānaṁ kuryātprayatnataḥ |
ṣaṇmāsamabhyasenmṛtyuṁ jayedeva na saṁśayaḥ || 130||

मूलबन्धं तु यो नित्यमभ्यसेत्स च योगवित्।
गुदे पार्ष्णिं तु सम्पीड्य वायुमाकुञ्चयेद्बलात्।
वारं वारं यथा चोर्ध्वं समायाति समीरणः॥ १३१॥
mūlabandhaṁ tu yo nityamabhyasetsa ca yogavit |
gude pārṣṇiṁ tu sampīḍya vāyumākuñcayedbalāt |
vāraṁ vāraṁ yathā cordhvaṁ samāyāti samīraṇaḥ || 131||

प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम्।
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः॥ १३२॥
prāṇāpānau nādabindū mūlabandhena caikatām |
gatvā yogasya saṁsiddhiṁ yacchato nātra saṁśayaḥ || 132||

करणं  विपरिताख्यं सर्वव्याधिविनाशनम्।
नित्यमभ्यासयुक्तस्य जठराग्निः विवर्द्धते॥ १३३॥
karaṇaṁ  viparitākhyaṁ sarvavyādhivināśanam |
nityamabhyāsayuktasya jaṭharāgniḥ vivarddhate || 133||

आहारो बहुलः तस्य सम्पाद्यः सांकृते ध्रुवम्।
अल्पाहारो यदि भवेदग्निः दाहं करोति वै।
ऊर्ध्वं भानुरधश्चन्द्रस्तद्यथा शृणु सांकृते॥ १३४॥
āhāro bahulaḥ tasya sampādyaḥ sāṁkṛte dhruvam |
alpāhāro yadi bhavedagniḥ dāhaṁ karoti vai |
ūrdhvaṁ bhānuradhaścandrastadyathā śṛṇu sāṁkṛte || 134||

अधः शिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने।
क्षणात्तु किंचिदधिकमभ्यसेन दिने दिने॥ १३५॥
adhaḥ śiraścordhvapādaḥ kṣaṇaṁ syātprathame dine |
kṣaṇāttu kiṁcidadhikamabhyasena dine dine || 135||

वलिश्च पलितश्चैव षण्मासोर्ध्वं न दृश्यते।
याममात्रं तु यो नित्यमभ्यसेत्स तु ओगवित्॥ १३६॥
valiśca palitaścaiva ṣaṇmāsordhvaṁ na dṛśyate |
yāmamātraṁ tu yo nityamabhyasetsa tu ogavit || 136||

वज्रोलिं कथयिष्यामि गोपितं सर्वयोगिभिः।
अतीवैतद्रहस्यं तु न देयं यस्य कस्यचित्।
स्वप्राणैस्तु समो यो स्यात्तसमै च कथयेद्ध्रुवम्॥ १३७॥
vajroliṁ kathayiṣyāmi gopitaṁ sarvayogibhiḥ |
atīvaitadrahasyaṁ tu na deyaṁ yasya kasyacit |
svaprāṇaistu samo yo syāttasamai ca kathayeddhruvam || 137||

स्वेच्छया वर्त्तमानोऽपि योगोक्तनियमैः विना।
वज्रोलिं यो विजानति स योगी सिद्धिभाजनः॥ १३८॥
svecchayā varttamāno'pi yogoktaniyamaiḥ vinā |
vajroliṁ yo vijānati sa yogī siddhibhājanaḥ || 138||

तत्र वस्तु द्वयं वक्ष्ये दुर्लभं येन केनचित्।
लभ्यते यदि तस्यैव योगसिद्धिकरं स्मृतम्॥ १३९॥
tatra vastu dvayaṁ vakṣye durlabhaṁ yena kenacit |
labhyate yadi tasyaiva yogasiddhikaraṁ smṛtam || 139||

क्षीरमाङ्गिरसं चेति द्वयोराद्यं तु लभते।
द्वितीयं दुर्लभं पुंसां स्त्रीभ्यः साध्यमुपायतः।
योगाभ्यासरता स्त्री च पुंसा यत्नेन साधयेत्॥ १४०॥
kṣīramāṅgirasaṁ ceti dvayorādyaṁ tu labhate |
dvitīyaṁ durlabhaṁ puṁsāṁ strībhyaḥ sādhyamupāyataḥ |
yogābhyāsaratā strī ca puṁsā yatnena sādhayet || 140||

पुमान् स्त्री वा यदन्योन्यं स्त्रीपुंस्त्वानपेक्षया।
स्वप्रयोजनमात्रैकसाधनात्सिद्धिमाप्नुयात्॥ १४१॥
pumān strī vā yadanyonyaṁ strīpuṁstvānapekṣayā |
svaprayojanamātraikasādhanātsiddhimāpnuyāt || 141||

चलितो यदि बिन्दुः तमुर्ध्वमाकृष्य रक्षयेत्।
एवं च रक्षितो बिन्दुः मृतुं जयति तत्त्वतः॥ १४२॥
calito yadi binduḥ tamurdhvamākṛṣya rakṣayet |
evaṁ ca rakṣito binduḥ mṛtuṁ jayati tattvataḥ || 142||

मरणं बिन्दुपातेन जीवनं बिन्दुधारणत्।
बिन्दुरक्षाप्रसादेन सर्वं सिध्यति योगिनः॥ १४३॥
maraṇaṁ bindupātena jīvanaṁ bindudhāraṇat |
bindurakṣāprasādena sarvaṁ sidhyati yoginaḥ || 143||

अमरोलिस्तद्यथा स्यात्सहजोलिस्ततो यथा।
तदभ्यासक्रमः शस्यः सिद्धानां संप्रदायतः॥ १४४॥
amarolistadyathā syātsahajolistato yathā |
tadabhyāsakramaḥ śasyaḥ siddhānāṁ saṁpradāyataḥ || 144||

एतैः सैः वैस्तु कथितैरभ्यसेत् काललालतः।
ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम्।
न दिङ्मात्रेण सिद्धिः स्यादभ्यसेनैव जायते॥ १४५॥
etaiḥ saiḥ vaistu kathitairabhyaset kālalālataḥ |
tato bhavedrājayogo nāntarā bhavati dhruvam |
na diṅmātreṇa siddhiḥ syādabhyasenaiva jāyate || 145||

राजयोगं वरं प्राण्य सर्वसत्त्ववशंकरम्।
सर्वं कुर्यान्नवा कुर्याद्यथारुचिविचोष्टितम्॥ १४६॥
rājayogaṁ varaṁ prāṇya sarvasattvavaśaṁkaram |
sarvaṁ kuryānnavā kuryādyathārucivicoṣṭitam || 146||

यथान्तरा च योगेन निष्पन्ना योगिनः क्रिया।
यथावस्था हि निष्पत्तिर्भुक्तिमुक्तिफलप्रदा॥ १४७॥
yathāntarā ca yogena niṣpannā yoginaḥ kriyā |
yathāvasthā hi niṣpattirbhuktimuktiphalapradā || 147||

सर्वं ते कथितं ब्रह्मन् सांस्कृते योगमाचर।
इति तस्य वचः श्रुत्वा सांस्कृतिः योगमाप्तवान्।
सर्वासिद्धीरवाप्यासौ दत्तात्रेयप्रसादतः॥ १४८॥
sarvaṁ te kathitaṁ brahman sāṁskṛte yogamācara |
iti tasya vacaḥ śrutvā sāṁskṛtiḥ yogamāptavān |
sarvāsiddhīravāpyāsau dattātreyaprasādataḥ || 148||

य इदं पठते नित्यं साधुभ्यः श्रावयेदपि।
तस्य योगः क्रमेणैव सिध्यत्येव न संशयः॥ १४९॥
ya idaṁ paṭhate nityaṁ sādhubhyaḥ śrāvayedapi |
tasya yogaḥ krameṇaiva sidhyatyeva na saṁśayaḥ || 149||

योगिनोऽभ्यासयुक्ताः ये ह्यरण्येषु गृहेषु वा।
बहुकालं रमन्ते स्म बहुकालविवर्जिताः॥ १५०॥
yogino'bhyāsayuktāḥ ye hyaraṇyeṣu gṛheṣu vā |
bahukālaṁ ramante sma bahukālavivarjitāḥ || 150||

तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत्।
योगाभ्यासो जन्मफलं विफला हि तथा क्रिया॥ १५१॥
tasmātsarvaprayatnena yogameva sadābhyaset |
yogābhyāso janmaphalaṁ viphalā hi tathā kriyā || 151||

महामायाप्रसादेन सर्वेषामस्तु तत्सुखम्।
एतत्सर्वं यथायुक्तं तामेवाराधयेत्ततः॥ १५२॥
mahāmāyāprasādena sarveṣāmastu tatsukham |
etatsarvaṁ yathāyuktaṁ tāmevārādhayettataḥ || 152||

यः संस्मृत्या मुनीनामपि दुरितहरो योगसिद्धिप्रदश्च।
कारूण्याद्यः प्रवक्ता सुखदुःखसुहृद्योगशास्त्रस्य नाथः॥ १५३॥
yaḥ saṁsmṛtyā munīnāmapi duritaharo yogasiddhipradaśca |
kārūṇyādyaḥ pravaktā sukhaduḥkhasuhṛdyogaśāstrasya nāthaḥ || 153||

तस्याहं भक्तिशुन्योऽप्यखिलजनगुरोः भक्तिचिन्तामणेः हि।
दत्तत्रेयस्य विष्णोः पदनलिनयुगं नित्यमेव प्रपद्ये॥ १५४॥
tasyāhaṁ bhaktiśunyo'pyakhilajanaguroḥ bhakticintāmaṇeḥ hi |
dattatreyasya viṣṇoḥ padanalinayugaṁ nityameva prapadye || 154||

Encoded by Vlad Sovarel, 1998 Bucharest vlad@asea.ro