Thursday, April 28, 2011

Amanaska Yoga

स्वयंबोध् अमनस्कयोग
svayaṁbodh amanaskayoga

अमनस्खण्ड्
part one amanaskhaṇḍ

वामदेव उवाच
vāmadeva uvāca

प्रणम्य शिरसा देवं वामदेवः कृताञ्जलिः।
जीवन्मुक्तिपदोपयं कथयस्वेति पृच्छति॥ १॥
praṇamya śirasā devaṁ vāmadevaḥ kṛtāñjaliḥ |
jīvanmuktipadopayaṁ kathayasveti pṛcchati || 1 ||

ईश्वर उवाच
īśvara uvāca

परं ज्ञानम् अहं वाच्मि येन तत्त्वं प्रकाशते।
येन विच्छिद्यते सर्वम् आशापाशदिबन्धनं॥ २॥
paraṁ jñānam ahaṁ vācmi yena tattvaṁ prakāśate |
yena vicchidyate sarvam āśāpāśadibandhanaṁ || 2 ||

आधारादिषु चक्रेषु सुषुम्नादिषु नाडिषु।
प्राणादिषु समीरेषु परं तत्त्वं न तिष्ठति॥ ३॥
ādhārādiṣu cakreṣu suṣumnādiṣu nāḍiṣu |
prāṇādiṣu samīreṣu paraṁ tattvaṁ na tiṣṭhati || 3 ||