Thursday, April 28, 2011

Amanaska Yoga

स्वयंबोध् अमनस्कयोग
svayaṁbodh amanaskayoga

अमनस्खण्ड्
part one amanaskhaṇḍ

वामदेव उवाच
vāmadeva uvāca

प्रणम्य शिरसा देवं वामदेवः कृताञ्जलिः।
जीवन्मुक्तिपदोपयं कथयस्वेति पृच्छति॥ १॥
praṇamya śirasā devaṁ vāmadevaḥ kṛtāñjaliḥ |
jīvanmuktipadopayaṁ kathayasveti pṛcchati || 1 ||

ईश्वर उवाच
īśvara uvāca

परं ज्ञानम् अहं वाच्मि येन तत्त्वं प्रकाशते।
येन विच्छिद्यते सर्वम् आशापाशदिबन्धनं॥ २॥
paraṁ jñānam ahaṁ vācmi yena tattvaṁ prakāśate |
yena vicchidyate sarvam āśāpāśadibandhanaṁ || 2 ||

आधारादिषु चक्रेषु सुषुम्नादिषु नाडिषु।
प्राणादिषु समीरेषु परं तत्त्वं न तिष्ठति॥ ३॥
ādhārādiṣu cakreṣu suṣumnādiṣu nāḍiṣu |
prāṇādiṣu samīreṣu paraṁ tattvaṁ na tiṣṭhati || 3 ||



तत्र योगरताः केचित् केचिद् ध्यानविमोहिताः।
जपेन केचित् क्लिश्यन्ति नैव जानन्ति तरकं॥ ४॥
tatra yogaratāḥ kecit kecid dhyānavimohitāḥ |
japena kecit kliśyanti naiva jānanti tarakaṁ || 4||

न मीमंसतर्कग्रहगतसिद्धन्तपठनैर् न वेदैर्
वेदान्तैः स्मृतिभिर् अभिधानैर् अपि न च।
न चापि च्छन्दोव्याकरणकवितालङ्कृतिमयैर् मुनेस्
तत्त्वावाप्ति निर्जगुरुमुखाद् एव विहिता॥ ५॥
na mīmaṁsatarkagrahagaoitasiddhantapaṭhanair na vedair
vedāntaiḥ smṛtibhir abhidhānair api na ca |
na cāpi cchandovyākaraṇakavitālaṅkṛtimayair munes
tattvāvāpti nirjagurumukhād eva vihitā || 5 ||

कसयग्रहणं कपलधरणं केशावलीलुन्चनं
पाषण्डव्रतभस्मचीवरजटाधारित्वम् उन्मत्तता।
नग्नत्वं निगमागमादिकवितागोष्टी सभाभ्यन्तरे
सर्वं चोदरपूरणार्थघटनं न श्रेयसः कारणम्॥ ६॥
kasayagrahaṇaṁ kapaladharaṇaṁ keśāvalīluncanaṁ
pāṣaṇḍavratabhasmacīvarajaṭādhāritvam unmattatā |
nagnatvaṁ nigamāgamādikavitāgoṣṭī sabhābhyantare
sarvaṁ codarapūraṇārthaghaṭanaṁ na śreyasaḥ kāraṇam || 6 ||

द्वेषोच्चाटनमारणादिकुहकैर् मन्त्रप्रपञ्चोद्गमः
सर्वाभ्यासविचित्रबन्धकरणान्यज्ञानभोगोपरः।
ध्यनं देहपदेषु नाडिषु षडाधारेषु चेतोभ्रमस् तस्मात्
सकलं मनोविरचितं त्यक्त्वमनस्कं भज॥ ७॥
dveṣoccāṭanamāraṇādikuhakair mantraprapañcodgamaḥ
sarvābhyāsavicitrabandhakaraṇānyajñānabhogoparaḥ |
dhyanaṁ dehapadeṣu nāḍiṣu ṣaḍādhāreṣu cetobhramas tasmāt
sakalaṁ manoviracitaṁ tyaktvamanaskaṁ bhaja || 7 ||

अनेके जगतो भावा ये च तिष्ठन्त्य् अनेकधा।
तेसं तु लक्षणेनापि परं तत्त्वं न गीयते॥ ८॥
aneke jagato bhāvā ye ca tiṣṭhanty anekadhā |
tesaṁ tu lakṣaṇenāpi paraṁ tattvaṁ na gīyate || 8 ||

अथहं वच्मिम् मोक्षाय ज्ननरगजितं नृणं।
निस्कलं निःप्रपन्चं यत् परं तत्त्वं तद् उच्यते॥ ९॥
athahaṁ vacmim mokṣāya jnanaragajitaṁ nṛṇaṁ |
niskalaṁ niḥprapancaṁ yat paraṁ tattvaṁ tad ucyate || 9 ||

व्योमादिभूतनिर्मुक्तं बुद्धीन्द्रियविवर्जितं।
त्यक्तचित्तादि भवं यत् परं तत्त्वं तद् उच्यते॥ १०॥
vyomādibhūtanirmuktaṁ buddhīndriyavivarjitaṁ |
tyaktacittādi bhavaṁ yat paraṁ tattvaṁ tad ucyate || 10 ||

यस्माद् उत्पद्यते सर्वं यस्मिन् सर्वं प्रतिष्ठितं।
यस्मिन् विलीयते सर्वं परं तत्त्वं तद् उच्यते॥ ११॥
yasmād utpadyate sarvaṁ yasmin sarvaṁ pratiṣṭhitaṁ |
yasmin vilīyate sarvaṁ paraṁ tattvaṁ tad ucyate || 11 ||

भवभवविनिर्मुक्तं विनाशोत्पत्तिवर्जितं।
सर्वसङ्कल्पनातीतं परं तत्त्वं तद् उच्यते॥ १२॥
bhavabhavavinirmuktaṁ vināśotpattivarjitaṁ |
sarvasaṅkalpanātītaṁ paraṁ tattvaṁ tad ucyate || 12 ||

अनाकारम् अविच्छिन्नम् अग्राह्यम् अचलं ध्रुवं।
सर्वोपधिविनिर्मुक्तं सर्वकमविवर्जितं॥ १३॥
anākāram avicchinnam agrāhyam acalaṁ dhruvaṁ |
sarvopadhivinirmuktaṁ sarvakamavivarjitaṁ || 13 ||

प्रथमं पृथिवीतत्त्वं जलतत्त्वं द्वितीयकं।
तेजस् तत्त्वं तृतीयं स्याद् वायुस् तत्त्वं चतुर्थकं॥ १४॥
prathamaṁ pṛthivītattvaṁ jalatattvaṁ dvitīyakaṁ |
tejas tattvaṁ tṛtīyaṁ syād vāyus tattvaṁ caturthakaṁ || 14 ||

आकाशं पन्चमं तत्त्वं मनः षष्ठम् उदीरितं।
सप्तमं परमं तत्त्वं यो जानाति स मोक्षभाक्॥ १५॥
ākāśaṁ pancamaṁ tattvaṁ manaḥ ṣaṣṭham udīritaṁ |
saptamaṁ paramaṁ tattvaṁ yo jānāti sa mokṣabhāk || 15 ||

परं तत्त्वं समख्यतं जन्मबन्धविनाशनं।
तस्यभ्यसं प्रवक्ष्यामि येन सञ्जायते लयः॥ १६॥
paraṁ tattvaṁ samakhyataṁ janmabandhavināśanaṁ |
tasyabhyasaṁ pravakṣyāmi yena sañjāyate layaḥ || 16 ||

विविक्तदेशेषु च सन्निविष्टः समासने किंचिद् उपेत्य पश्चात्।
बहुप्रमणं स्थिरदृक् श्लथाङ्गश् चिन्ताविहीनोऽभ्यसनं कुरुष्व॥ १७॥
viviktadeśeṣu ca sanniviṣṭaḥ samāsane kiṁcid upetya paścāt |
bahupramaṇaṁ sthiradṛk ślathāṅgaś cintāvihīno'bhyasanaṁ kuruṣva || 17 ||

सुखासने समासीनस् तत्त्वभ्यसं समाचरेत्।
सदाभ्यासेन तत् कूर्यात् परं तत्त्वं प्रकाशते॥ १८॥
sukhāsane samāsīnas tattvabhyasaṁ samācaret |
sadābhyāsena tat kūryāt paraṁ tattvaṁ prakāśate || 18 ||

ब्रह्माण्डं पञ्चभूतस्थं पञ्चभूतमयी तनुः।
सर्वं भूतमयं चेति त्यक्त्वा नास्तीति भावयेत्॥ १९॥
brahmāṇḍaṁ pañcabhūtasthaṁ pañcabhūtamayī tanuḥ |
sarvaṁ bhūtamayaṁ ceti tyaktvā nāstīti bhāvayet || 19 ||

न किम्चिन् मनसा ध्यायेत् सर्वचिन्ताविवर्जितः।
स बाह्याभ्यन्तरे योगी जायते तत्त्वसन्मुखः॥ २०॥
na kimcin manasā dhyāyet sarvacintāvivarjitaḥ |
sa bāhyābhyantare yogī jāyate tattvasanmukhaḥ || 20 ||

तत्त्वस्य सन्मुखे जातेत्वमनस्कं प्रजायते।
अमनस्केऽपि सञ्जाते चित्तादिविलयो भवेत्॥ २१॥
tattvasya sanmukhe jātetvamanaskaṁ prajāyate |
amanaske'pi sañjāte cittādivilayo bhavet || 21 ||

चित्तादिविलये जाते पवनस्य लयो भवेत्।
मनःपवनयोर् नाशाद् इन्द्रियर्थं विमुञ्चति॥ २२॥
cittādivilaye jāte pavanasya layo bhavet |
manaḥpavanayor nāśād indriyarthaṁ vimuñcati || 22 ||

इन्द्रियार्थैर् यदा मुक्तो बह्यज्ननं न जायते।
बाह्यज्ञाने विनष्टे च ततः सर्वसमो भवेत्॥ २३॥
indriyārthair yadā mukto bahyajnanaṁ na jāyate |
bāhyajñāne vinaṣṭe ca tataḥ sarvasamo bhavet || 23 ||

यदा सर्वसमो जातो भवेद् व्यापारवर्जितः।
परब्रह्मणि सम्बद्धो योगी प्राप्तलयस् तदा॥ २४॥
yadā sarvasamo jāto bhaved vyāpāravarjitaḥ |
parabrahmaṇi sambaddho yogī prāptalayas tadā || 24 ||

सदाभ्यासरतानं च यः परो जायते लयः।
तस्याहं कथयिष्यामि लक्सणं मुक्तचेतसः॥ २५॥
sadābhyāsaratānaṁ ca yaḥ paro jāyate layaḥ |
tasyāhaṁ kathayiṣyāmi laksaṇaṁ muktacetasaḥ || 25 ||

सुखं दुःखं न जानाति शीतोस्णं न च विन्दति।
विचरं चेन्द्रियर्थनं न वेत्ति हि लयं गतः॥ २६॥
sukhaṁ duḥkhaṁ na jānāti śītosṇaṁ na ca vindati |
vicaraṁ cendriyarthanaṁ na vetti hi layaṁ gataḥ || 26 ||

न च जीवन्मृतो वापि न पश्यति न मीलति।
निर्जीवः काष्ठवत् तिष्ठेल् लयस्थश् चाभिधीयते॥ २७॥
na ca jīvanmṛto vāpi na paśyati na mīlati |
nirjīvaḥ kāṣṭhavat tiṣṭhel layasthaś cābhidhīyate || 27 ||

निर्वातस्थापितो दीपो भासते निश्चलो यथा।
जगद्व्यापारनिर्मुक्तस् तथा योगी लयं गतः॥ २८॥
nirvātasthāpito dīpo bhāsate niścalo yathā |
jagadvyāpāranirmuktas tathā yogī layaṁ gataḥ || 28 ||

यथा वातैर् विनिर्मुक्तो निश्चलो निर्मलः परः।
शब्दादिविषयैस् त्यक्तो लयस्थो दृश्यते तदा॥ २९॥
yathā vātair vinirmukto niścalo nirmalaḥ paraḥ |
śabdādiviṣayais tyakto layastho dṛśyate tadā || 29 ||

प्रक्सिप्तं लवणं तोये क्रमाद् यद्वद् विलीयते।
मनोऽप्य् अभ्यासयोगेन तद्वद् ब्रह्मणि लीयते॥ ३०॥
praksiptaṁ lavaṇaṁ toye kramād yadvad vilīyate |
mano'py abhyāsayogena tadvad brahmaṇi līyate || 30 ||

लवणं तोयसम्पर्काद् यथा तोयमयं भवेत्।
मनोऽपि ब्रह्मसंस्पर् ब्रह्ममयं भवेत्॥ ३१॥
lavaṇaṁ toyasamparkād yathā toyamayaṁ bhavet |
mano'pi brahmasaṁspar brahmamayaṁ bhavet || 31 ||

यथा क्षारम् अयत्नेन प्राप्यते लवणं स्वकं।
ब्रह्मज्ञानम् अयत्नेन निर्वणं मनसस् तथा॥ ३२॥
yathā kṣāram ayatnena prāpyate lavaṇaṁ svakaṁ |
brahmajñānam ayatnena nirvaṇaṁ manasas tathā || 32 ||

घृतात् पृथक्विरहितं घृते लीनं घृतं यथा।
तत्त्वे लीनस् तथा योगी पृथग्भवं न विन्दति॥ ३३॥
ghṛtāt pṛthakvirahitaṁ ghṛte līnaṁ ghṛtaṁ yathā |
tattve līnas tathā yogī pṛthagbhavaṁ na vindati || 33 ||

निमेषैः श्वासपलकैर् नाडीभिः प्रहरैर् दिनैः।
मासैः संवत्सरैः कालैर् लयस्थो यत् परं व्रजेत्॥ ३४॥
nimeṣaiḥ śvāsapalakair nāḍībhiḥ praharair dinaiḥ |
māsaiḥ saṁvatsaraiḥ kālair layastho yat paraṁ vrajet || 34 ||

श्वासोच्छ्वासात्मकः प्राणः षड्भिः प्राणैः पलं स्मृतं ।
पलैः षष्टिभिर् एव स्यात् घटिका कालसन्मिता॥ ३५॥
śvāsocchvāsātmakaḥ prāṇaḥ ṣaḍbhiḥ prāṇaiḥ palaṁ smṛtaṁ  |
palaiḥ ṣaṣṭibhir eva syāt ghaṭikā kālasanmitā || 35 ||

योगी निमेषमात्रेण लयेन लभते ध्रुवं।
स्पर्शनं परतत्त्वस्याप्य् उत्थनं च पुनः पुनः॥ ३६॥
yogī nimeṣamātreṇa layena labhate dhruvaṁ |
sparśanaṁ paratattvasyāpy utthanaṁ ca punaḥ punaḥ || 36 ||

धर्मशान्तिः प्रजायेत मुहुर्निद्रा च मूर्छना।
निमेषषट्कमात्रेण लये नीतस्य योगिनः॥ ३७॥
dharmaśāntiḥ prajāyeta muhurnidrā ca mūrchanā |
nimeṣaṣaṭkamātreṇa laye nītasya yoginaḥ || 37 ||

श्वासमत्रलयेनापि तेन प्राणादिवायवः।
श्वसप्रवहसंबन्धत् स्वस्वस्थाने वहन्ति ते॥ ३८॥
śvāsamatralayenāpi tena prāṇādivāyavaḥ |
śvasapravahasaṁbandhat svasvasthāne vahanti te || 38 ||

श्वासद्वयलयेनापि कूर्मवातादिवायवः।
न वर्तन्ते च धावन्ति न विकुर्वन्ति धातवः॥ ३९॥
śvāsadvayalayenāpi kūrmavātādivāyavaḥ |
na vartante ca dhāvanti na vikurvanti dhātavaḥ || 39 ||

चतुःश्वासलयेनापि सप्तधातुगता रसाः।
समपुष्टिं प्रकुर्वन्ति धातूनं समवायवः॥ ४०॥
catuḥśvāsalayenāpi saptadhātugatā rasāḥ |
samapuṣṭiṁ prakurvanti dhātūnaṁ samavāyavaḥ || 40 ||

लयेन पलमात्रेण आसनस्थो न खिद्यते।
स्वल्पश्वासो भवेद् योगी स्वल्पोन्मेषयुतस् तथा॥ ४१॥
layena palamātreṇa āsanastho na khidyate |
svalpaśvāso bhaved yogī svalponmeṣayutas tathā || 41 ||

पलद्वयलयेनापि हृन्नाड्याश् चलनं भवेत्।
अनाहतः स विज्ञेयो न तत्रैव न्यसेन् मनः॥ ४२॥
paladvayalayenāpi hṛnnāḍyāś calanaṁ bhavet |
anāhataḥ sa vijñeyo na tatraiva nyasen manaḥ || 42 ||

चतुःपलप्रमाणेन लयेनानुभवो भवेत्।
अकस्मान् निपतत्य् एव शब्दः कर्णे शुभाशुभः॥ ४३॥
catuḥpalapramāṇena layenānubhavo bhavet |
akasmān nipataty eva śabdaḥ karṇe śubhāśubhaḥ || 43 ||

पलाष्टकलयेनापि कामस् तस्मान् निवर्तते।
तथापि नैव जायेत कामिन्यालिङ्गितस्य च॥ ४४॥
palāṣṭakalayenāpi kāmas tasmān nivartate |
tathāpi naiva jāyeta kāminyāliṅgitasya ca || 44 ||

कलापादलयेनापि सुषुम्नामार्गवाहिनी।
कला पश्चिममार्गेण तस्य भागेन गच्छति॥ ४५॥
kalāpādalayenāpi suṣumnāmārgavāhinī |
kalā paścimamārgeṇa tasya bhāgena gacchati || 45 ||

घटिकार्धलयेनापि शक्तिः कुण्डलिनी परा।
मनोवातनिरोधेन जागर्त्य् अधरसंस्थित॥ ४६॥
ghaṭikārdhalayenāpi śaktiḥ kuṇḍalinī parā |
manovātanirodhena jāgarty adharasaṁsthita || 46 ||

कलामात्रलयेनापि शक्तिः सञ्चलते ध्रुवं।
ऊर्ध्वं पश्चिममार्गेण वातरोधेन जायते॥ ४७॥
kalāmātralayenāpi śaktiḥ sañcalate dhruvaṁ |
ūrdhvaṁ paścimamārgeṇa vātarodhena jāyate || 47 ||

कलाद्वयलयेनापि शक्तेः सञ्चलनेन च।
क्षणाद् उत्पद्यते तस्य मनसः कम्पनं सकृत्॥ ४८॥
kalādvayalayenāpi śakteḥ sañcalanena ca |
kṣaṇād utpadyate tasya manasaḥ kampanaṁ sakṛt || 48 ||

चतुःकलालयेनापि निद्राभावो निवर्तते।
हृदि स्फुलिङ्गवद् योगी तेजोबिन्दुं प्रपश्यति॥ ४९॥
catuḥkalālayenāpi nidrābhāvo nivartate |
hṛdi sphuliṅgavad yogī tejobinduṁ prapaśyati || 49 ||

दिनपादलयेनापि स्वल्पाहारो भवेन् नरः।
स्वल्पमूत्रपुरीसत्वं लघुतास्निग्धता तनोः॥ ५०॥
dinapādalayenāpi svalpāhāro bhaven naraḥ |
svalpamūtrapurīsatvaṁ laghutāsnigdhatā tanoḥ || 50 ||

वासरार्धलयेनापि स्वात्मज्योतिः प्रकाशते।
सूर्यगोभिर् इवोद्दीप्तो योगी विश्वे प्रकाशते॥ ५१॥
vāsarārdhalayenāpi svātmajyotiḥ prakāśate |
sūryagobhir ivoddīpto yogī viśve prakāśate || 51 ||

दिनमात्रलयेनापि स्वत्मतत्त्वं प्रकाशते।
इन्द्रियज्ञानविस्तारो ब्रह्माण्डेऽप्य् अस्य वर्तते॥ ५२॥
dinamātralayenāpi svatmatattvaṁ prakāśate |
indriyajñānavistāro brahmāṇḍe'py asya vartate || 52 ||

अहोरात्रलयेनापि योगी च स्वासने स्थितः।
चित्तवृत्तिनिरोधेन गन्धं जानाति दूरतः॥ ५३॥
ahorātralayenāpi yogī ca svāsane sthitaḥ |
cittavṛttinirodhena gandhaṁ jānāti dūrataḥ || 53 ||

अहोरात्रद्वयेनापि लयानन्दसुमूर्छितः।
दूराद् अपि रसं वेत्ति योगी सङ्कल्पवर्जितः॥ ५४॥
ahorātradvayenāpi layānandasumūrchitaḥ |
dūrād api rasaṁ vetti yogī saṅkalpavarjitaḥ || 54 ||

अहोरात्रत्रयेणापि लयेनान्तस्थयोगिनः।
दूराद् दर्शनविज्ननं स्वभावेनैव वर्तते॥ ५५॥
ahorātratrayeṇāpi layenāntasthayoginaḥ |
dūrād darśanavijnanaṁ svabhāvenaiva vartate || 55 ||

अहोरात्रचतुष्केण लयभावप्रभावतः।
स्पर्शं जानाति योगीन्द्रो दूराद् अपि न संशयः॥ ५६॥
ahorātracatuṣkeṇa layabhāvaprabhāvataḥ |
sparśaṁ jānāti yogīndro dūrād api na saṁśayaḥ || 56 ||

पञ्चरात्रलयेनापि तस्याप्य् उत्पद्यते ध्रुवं।
दूरश्रवणविज्ननं मनसाश्चर्यकरणं॥ ५७॥
pañcarātralayenāpi tasyāpy utpadyate dhruvaṁ |
dūraśravaṇavijnanaṁ manasāścaryakaraṇaṁ || 57 ||

एतत्पन्चेन्द्रियज्ननं महत् स्वनुभवत्मकं।
जानात्य् अनेन योगीन्द्रः सकलं विश्ववर्तनं॥ ५८॥
etatpancendriyajnanaṁ mahat svanubhavatmakaṁ |
jānāty anena yogīndraḥ sakalaṁ viśvavartanaṁ || 58 ||

षट्रात्रविलयेनापि महाबुद्धिः प्ररोहति।
यावत् तर्कमतिर् न स्याद् विश्वज्ननं प्रवर्तते॥ ५९॥
ṣaṭrātravilayenāpi mahābuddhiḥ prarohati |
yāvat tarkamatir na syād viśvajnanaṁ pravartate || 59 ||

सप्तरात्रलयेनापि परे लीनस्य योगिनः।
आब्रह्मविश्ववेतृत्वं श्रुतं ज्ननं च वर्तते॥ ६०॥
saptarātralayenāpi pare līnasya yoginaḥ |
ābrahmaviśvavetṛtvaṁ śrutaṁ jnanaṁ ca vartate || 60 ||

अष्टरात्रलयेनापि भवेद् योगी निरामयः।
क्षुत्पिपासादिभावैश् च सहजस्थो न पीड्यते॥ ६१॥
aṣṭarātralayenāpi bhaved yogī nirāmayaḥ |
kṣutpipāsādibhāvaiś ca sahajastho na pīḍyate || 61 ||

नवरात्रलयेनापि निर्भेदः स्वात्मवर्तिनः।
वाचासिद्धिर् भवेत् तस्य शापानुग्रहकारिणी॥ ६२॥
navarātralayenāpi nirbhedaḥ svātmavartinaḥ |
vācāsiddhir bhavet tasya śāpānugrahakāriṇī || 62 ||

दशरात्रलयेनापि योगीन्द्रः स्वात्मधिष्ठितः।
यानि कानि सुगुप्तानि महाचित्राणि पश्यति॥ ६३॥
daśarātralayenāpi yogīndraḥ svātmadhiṣṭhitaḥ |
yāni kāni suguptāni mahācitrāṇi paśyati || 63 ||

ततश् चैकादशाहेन लयस्थस्य जवोदयात्।
मनसा सहितस्यापि गन्तुम् इच्छति विग्रहः॥ ६४॥
tataś caikādaśāhena layasthasya javodayāt |
manasā sahitasyāpi gantum icchati vigrahaḥ || 64 ||

द्वादशाहलयेनापि भूचरत्वं हि सिध्यति।
निमिषार्धप्रमाणेन पर्यटत्य् एव भूतले॥ ६५॥
dvādaśāhalayenāpi bhūcaratvaṁ hi sidhyati |
nimiṣārdhapramāṇena paryaṭaty eva bhūtale || 65 ||

ततस् त्रयोदशाहेन लयेनापि महद्द्रुतं।
योगीन्द्रः खेचरीसिद्धिं लभते चिन्तनाद् अपि॥ ६६॥
tatas trayodaśāhena layenāpi mahaddrutaṁ |
yogīndraḥ khecarīsiddhiṁ labhate cintanād api || 66 ||

चतुर्दशदिनन्तं च लयस्थो यदि तिष्ठति।
अणिमाद्यष्टसिद्धि स्याद् अणुत्वं प्राप्यते यथा॥ ६७॥
caturdaśadinantaṁ ca layastho yadi tiṣṭhati |
aṇimādyaṣṭasiddhi syād aṇutvaṁ prāpyate yathā || 67 ||

आत्मन्य् एवात्मनाह् लीनो योगी षोडशवासराति।
लभते महिमासिद्धिं समहारूपधृग् यथा॥ ६८॥
ātmany evātmanāh līno yogī ṣoḍaśavāsarāti |
labhate mahimāsiddhiṁ samahārūpadhṛg yathā || 68 ||

अष्टादशदिनान्तं च लयस्थो यदि तिष्ठति।
गरिमख्यं लभेत् सिद्धिं यथा भूभारधृक् भवेत्॥ ६९॥
aṣṭādaśadināntaṁ ca layastho yadi tiṣṭhati |
garimakhyaṁ labhet siddhiṁ yathā bhūbhāradhṛk bhavet || 69 ||

अभिन्नार्थे लयेनापि यश्च विंशतिवासरात्।
लघिमाख्या भवेत् सिद्धिर् यथाणुत्वस्य भारधृक्॥ ७०॥
abhinnārthe layenāpi yaśca viṁśativāsarāt |
laghimākhyā bhavet siddhir yathāṇutvasya bhāradhṛk || 70 ||

द्वाविं  शतिदिनानि स्यात् स्वलक्षे यो लयं गतः
प्राप्ति सिद्धिर् भवेत् तस्य प्रापयेद् वा जगत्स्थितिं॥ ७१॥
dvāviṁ  śatidināni syāt svalakṣe yo layaṁ gataḥ
prāpti siddhir bhavet tasya prāpayed vā jagatsthitiṁ || 71 ||

परे लयं गतो योगी चतुर्विं शतिवासरात्।
तस्य प्राकाम्यसिद्धिः स्याद् ईप्सितं लभते यथा॥ ७२॥
pare layaṁ gato yogī caturviṁ śativāsarāt |
tasya prākāmyasiddhiḥ syād īpsitaṁ labhate yathā || 72 ||

यस्य वसं गतं चित्तं षड्विं शतिदिनानि वै
लभते जगदीशत्वं येन विश्वगुरुर् भवेत्॥ ७३॥
yasya vasaṁ gataṁ cittaṁ ṣaḍviṁ śatidināni vai
labhate jagadīśatvaṁ yena viśvagurur bhavet || 73 ||

अष्टविं शद्दिनं यस्य लयस् तिष्ठेत् स्थिरासने
वशित्वसिद्धिप्राप्तिः स्याद् यथा वै वश्यकृज् जगत्॥ ७४॥
aṣṭaviṁ śaddinaṁ yasya layas tiṣṭhet sthirāsane
vaśitvasiddhiprāptiḥ syād yathā vai vaśyakṛj jagat || 74 ||

गन्तुम् इच्छन्ति ये केचित् परे ब्रह्मपदे लयं।
भवन्ति सिद्धयः सर्वास् तेसं विध्वंसकरकः॥ ७५॥
gantum icchanti ye kecit pare brahmapade layaṁ |
bhavanti siddhayaḥ sarvās tesaṁ vidhvaṁsakarakaḥ || 75 ||

मसमेकं लयो यस्य लग्नस् तिष्ठेद् अखण्डितः।
न जागर्ति स योगीन्द्रो यावन् मोक्सं स गच्छति॥ ७६॥
masamekaṁ layo yasya lagnas tiṣṭhed akhaṇḍitaḥ |
na jāgarti sa yogīndro yāvan moksaṁ sa gacchati || 76 ||

नवमासलयेनापि पृथ्वीतत्त्वं च सिध्यति।
पृथ्वीतत्त्वे सुसंसिद्धे योगीन्द्रो वज्रसंनिभः॥ ७७॥
navamāsalayenāpi pṛthvītattvaṁ ca sidhyati |
pṛthvītattve susaṁsiddhe yogīndro vajrasaṁnibhaḥ || 77 ||

सर्धसंवत्सरेणपि लयस्थस्यापि योगिनः
तोयतत्त्वस्य सिद्धिः स्यात् तोयतत्त्वमयो भवेत्॥ ७८॥
sardhasaṁvatsareṇapi layasthasyāpi yoginaḥ
toyatattvasya siddhiḥ syāt toyatattvamayo bhavet || 78 ||

संवत्सरत्रयेणपि लयस्थस्यापि योगिनः।
तेजस्तत्त्वस्य सिद्धिः स्यात् तेजस्तत्त्वमयो भवेत्॥ ७९॥
saṁvatsaratrayeṇapi layasthasyāpi yoginaḥ |
tejastattvasya siddhiḥ syāt tejastattvamayo bhavet || 79 ||

षड्भिः संवत्सरैर् भूतैर् अखण्डलयसंस्थितः।
वायुस्तत्त्वस्य सिद्धिः स्याद् वायुतत्त्वमयो भवेत्॥ ८०॥
ṣaḍbhiḥ saṁvatsarair bhūtair akhaṇḍalayasaṁsthitaḥ |
vāyustattvasya siddhiḥ syād vāyutattvamayo bhavet || 80 ||

तथा द्वादशभिर् वर्षैर् लयस्थस्य निरन्तरं।
व्योमतत्त्वस्य सिद्धिः स्याद् व्योमतत्त्वमयो हि सः॥ ८१॥
tathā dvādaśabhir varṣair layasthasya nirantaraṁ |
vyomatattvasya siddhiḥ syād vyomatattvamayo hi saḥ || 81 ||

चतुर्विं वर्षैर् लयस्थस्य निरन्तरं।
शक्तितत्त्वस्य सिद्धिः स्याच् छक्तितत्त्वमयो हि सः॥ ८२॥
caturviṁ varṣair layasthasya nirantaraṁ |
śaktitattvasya siddhiḥ syāc chaktitattvamayo hi saḥ || 82 ||

ब्रह्माण्डं सकलं पश्येत् पाणिस्थम् इव मौक्तिकं।
आत्मकायस्वरूपं च निधायाथ यथा स्थितं॥ ८३॥
brahmāṇḍaṁ sakalaṁ paśyet pāṇistham iva mauktikaṁ |
ātmakāyasvarūpaṁ ca nidhāyātha yathā sthitaṁ || 83 ||

कायस्थो दृश्यते लोके तत्त्वचर्यं समाचरन्।
तत्त्वचर्यं करोत्य् एव शक्तितत्त्वक्षयाय च॥ ८४॥
kāyastho dṛśyate loke tattvacaryaṁ samācaran |
tattvacaryaṁ karoty eva śaktitattvakṣayāya ca || 84 ||

इत्थं क्रमविवृद्धेन लयाभ्यासेन योगिनः।
भुञ्जते परमनन्दं भृशण्ड्वादिमहात्मवत्॥ ८५॥
itthaṁ kramavivṛddhena layābhyāsena yoginaḥ |
bhuñjate paramanandaṁ bhṛśaṇḍvādimahātmavat || 85 ||

ब्रह्मविष्णुमहेशनं प्रलयेष्व् अपि योगिनः।
भुञ्जते परमनन्दं भृषण्ड्वादिमहात्मवत्॥ ८६॥
brahmaviṣṇumaheśanaṁ pralayeṣv api yoginaḥ |
bhuñjate paramanandaṁ bhṛṣaṇḍvādimahātmavat || 86 ||

इति श्री अमनस्के कल्पखण्डे राजयोगो नाम प्रथमोऽध्यायः
iti śrī amanaske kalpakhaṇḍe rājayogo nāma prathamo'dhyāyaḥ

उत्तरार्ध
part two uttarārdha

वामदेव उवाच
vāmadeva uvāca

भगवन् देवदेवेश परमानन्दसुन्दरम्।
त्वत्प्रसादान् मया लब्धः पूर्वयोगः सविस्तरः॥ १॥
bhagavan devadeveśa paramānandasundaram |
tvatprasādān mayā labdhaḥ pūrvayogaḥ savistaraḥ || 1 ||

अपरं किं तद् आख्याहि भवता यद् उदीरितं।
बहिर्मुद्रन्वितं पूर्वं बहिर्योगं च तन्मतं॥ २॥
aparaṁ kiṁ tad ākhyāhi bhavatā yad udīritaṁ |
bahirmudranvitaṁ pūrvaṁ bahiryogaṁ ca tanmataṁ || 2 ||

महादेव उवाच
mahādeva uvāca

अन्तर्मुद्राख्यम् अपरं अन्तर्योगं तद् एव हि।
राजयोगः स कथितः स एव मुनिपुङ्गव॥ ३॥
antarmudrākhyam aparaṁ antaryogaṁ tad eva hi |
rājayogaḥ sa kathitaḥ sa eva munipuṅgava || 3 ||

राजत्वात् सर्वयोगनं राजयोग इति स्मृतः।
रजनं दीप्यमनं तं परब्रह्माणम् अव्ययं।
देहिनं प्रापयेद् यस् तु राजयोगः स उच्यते॥ ४॥
rājatvāt sarvayoganaṁ rājayoga iti smṛtaḥ |
rajanaṁ dīpyamanaṁ taṁ parabrahmāṇam avyayaṁ |
dehinaṁ prāpayed yas tu rājayogaḥ sa ucyate || 4 ||

राजयोगस्य महत्म्यं को वा जानाति तत्त्वतः
ज्ञानात् सिद्धिर् मुक्तिर् इति गुरोर् ज्ननं च लभ्यते॥ ५॥
rājayogasya mahatmyaṁ ko vā jānāti tattvataḥ
jñānāt siddhir muktir iti guror jnanaṁ ca labhyate || 5 ||

अन्तर्योगं बहिर्योगं यो जानाति विशेषतः।
मया त्वयाप्य् असौ वन्द्यः शेषैर् वन्द्यस् तु किं पुनः॥ ६॥
antaryogaṁ bahiryogaṁ yo jānāti viśeṣataḥ |
mayā tvayāpy asau vandyaḥ śeṣair vandyas tu kiṁ punaḥ || 6 ||

चित्तं बुद्धिर् अहङ्कार ऋत्विजः सोमपं मनः।
इन्द्रियाणि दशप्राणान् जुहोति ज्योतिमण्डले॥ ७॥
cittaṁ buddhir ahaṅkāra ṛtvijaḥ somapaṁ manaḥ |
indriyāṇi daśaprāṇān juhoti jyotimaṇḍale || 7 ||

तन्मूलाद् इन्दुपर्यन्तं विभाति ज्योतिमण्डलं।
योगिभिः सततं ध्येयम् अणिमाद्यष्टसिद्धिदं॥ ८॥
tanmūlād induparyantaṁ vibhāti jyotimaṇḍalaṁ |
yogibhiḥ satataṁ dhyeyam aṇimādyaṣṭasiddhidaṁ || 8 ||

वेदशास्त्रपुराणानि सामान्यगणिका इव।
एकैव शाम्भवी मुद्रा गुप्ता कुलवधूर् इव॥ ९॥
vedaśāstrapurāṇāni sāmānyagaṇikā iva |
ekaiva śāmbhavī mudrā guptā kulavadhūr iva || 9 ||

अन्तर्लक्स्यं बहिर्दृष्टिर् निमेषोन्मेषवर्जिता।
एषा हि शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता॥ १०॥
antarlaksyaṁ bahirdṛṣṭir nimeṣonmeṣavarjitā |
eṣā hi śāmbhavī mudrā sarvatantreṣu gopitā || 10 ||

आदिशक्तिर् उमा चैषा मत्तो लब्धवती पुरा।
अधुना जन्मसम्स्कारात्त्वम् एको लब्धवान् असि॥ ११॥
ādiśaktir umā caiṣā matto labdhavatī purā |
adhunā janmasamskārāttvam eko labdhavān asi || 11 ||

गुह्याद् गुह्यतरा विद्या न देया यस्य कस्यचित्।
एतज्ज्ञानी वसेद् यत्र स देशः पुयभजनं॥१२॥
guhyād guhyatarā vidyā na deyā yasya kasyacit |
etajjñānī vased yatra sa deśaḥ puoyabhajanaṁ ||12 ||

दर्शनाद् अर्चनात् तस्य त्रिसप्तकुलसंयुतः।
जना मुक्तिपदं यान्ति किं पुनस् तत्परायणाः॥ १३॥
darśanād arcanāt tasya trisaptakulasaṁyutaḥ |
janā muktipadaṁ yānti kiṁ punas tatparāyaṇāḥ || 13 ||

ऊर्ध्वाधः कुण्डलीभेदाद् उन्मन्याश् चैव तन्मयः
अनुसन्धानमात्रेण योगोऽयं सिद्धिदायकः॥ १४॥
ūrdhvādhaḥ kuṇḍalībhedād unmanyāś caiva tanmayaḥ
anusandhānamātreṇa yogo'yaṁ siddhidāyakaḥ || 14 ||

ऊर्ध्वमुष्टिर् अधोदृष्टिर् ऊर्ध्ववेधस्त्वधः शिरः।
राधायन्त्रविधानेन जीवन्मुक्तो भविष्यति॥ १५॥
ūrdhvamuṣṭir adhodṛṣṭir ūrdhvavedhastvadhaḥ śiraḥ |
rādhāyantravidhānena jīvanmukto bhaviṣyati || 15 ||

कुलाचाररताः सन्ति गुरवो बहवो मुने।
कुलाचारविहीनस् तु गुरुर् एको हि दुर्लभः॥ १६॥
kulācāraratāḥ santi guravo bahavo mune |
kulācāravihīnas tu gurur eko hi durlabhaḥ || 16 ||

पुष्पात् प्रकाशते यद्वत् फलं पुष्पविनाशकं।
देहात् प्रकाशते यद्वत् तत्त्वं देहविनाशकं॥ १७॥
puṣpāt prakāśate yadvat phalaṁ puṣpavināśakaṁ |
dehāt prakāśate yadvat tattvaṁ dehavināśakaṁ || 17 ||

तत्त्वम् आत्मस्थम् अज्ञात्वा मूढः शास्त्रेषु मुह्यति।
गोपः कक्षागते छागे कूपे पश्यति दुर्मतिः॥ १८॥
tattvam ātmastham ajñātvā mūḍhaḥ śāstreṣu muhyati |
gopaḥ kakṣāgate chāge kūpe paśyati durmatiḥ || 18 ||

नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे।
यस्य वाक्यामृतं हन्ति सम्सरविसमोहनं॥ १९॥
namo'stu gurave tubhyaṁ sahajānandarūpiṇe |
yasya vākyāmṛtaṁ hanti samsaravisamohanaṁ || 19 ||

अमृतोद्दीपिनी विद्या निरपाया निरञ्जना।
अमनस्कैव सा कापि जयत्य् आनन्ददायिनी॥ २०॥
amṛtoddīpinī vidyā nirapāyā nirañjanā |
amanaskaiva sā kāpi jayaty ānandadāyinī || 20 ||

प्रनष्टोच्छ्वासनिश्वासः प्रध्वस्तविषयग्रहः।
निश्चेष्टो निर्गतारम्भो ह्य् अनन्दं याति योगवित्॥ २१॥
pranaṣṭocchvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ |
niśceṣṭo nirgatārambho hy anandaṁ yāti yogavit || 21 ||

उच्छिन्नसर्वसङ्कल्पो निःशेषाशेषचेष्टितः।
स्वावगम्यो लयः कोऽपि जायते वागगोचरः॥ २२॥
ucchinnasarvasaṅkalpo niḥśeṣāśeṣaceṣṭitaḥ |
svāvagamyo layaḥ ko'pi jāyate vāgagocaraḥ || 22 ||

वदन्त्य् एव परं ब्रह्म बुद्धिमन्तो हि सूरयः।
स्वावबोधकलालापकुशला दुर्लभा भुवि॥ २३॥
vadanty eva paraṁ brahma buddhimanto hi sūrayaḥ |
svāvabodhakalālāpakuśalā durlabhā bhuvi || 23 ||

वदन्त्य् एवात्मनो भवं वेदान्तोपनिषद्विदः।
रहस्य् उपदिशन्त्य् अन्ये स्वयं नानुभवन्ति ते॥ २४॥
vadanty evātmano bhavaṁ vedāntopaniṣadvidaḥ |
rahasy upadiśanty anye svayaṁ nānubhavanti te || 24 ||

विहाय योगशास्त्राणि नानागुरुमतानि च।
निबद्धस्वावबोधोऽयं सद्यः प्रत्ययकारकः॥ २५॥
vihāya yogaśāstrāṇi nānāgurumatāni ca |
nibaddhasvāvabodho'yaṁ sadyaḥ pratyayakārakaḥ || 25 ||

सकलं समनस्कं च सयसं च सदा त्यज।
निर्मलं निर्मनस्कं च निरभसं सदा भज॥ २६॥
sakalaṁ samanaskaṁ ca sayasaṁ ca sadā tyaja |
nirmalaṁ nirmanaskaṁ ca nirabhasaṁ sadā bhaja || 26 ||

दुग्धंबुवत् सम्मिलितौ सदैव तुल्यक्रियौ मानसमारुतौ च।
यावन् मनस् तत्र मरुत्प्रवृत्तिर् यावन् मरुच् चापि मनःप्रवृत्तिः॥ २७॥
dugdhaṁbuvat sammilitau sadaiva tulyakriyau mānasamārutau ca |
yāvan manas tatra marutpravṛttir yāvan maruc cāpi manaḥpravṛttiḥ || 27 ||

तत्रैकनाशाद् अपरस्य नाश एकप्रवृत्तेर् अपरप्रवृत्तिः।
अध्वस्तयोश् चेन्द्रियवर्गबुद्धिर् विध्वस्तयोर् मोक्षपदस्य सिद्धिः॥ २८॥
tatraikanāśād aparasya nāśa ekapravṛtter aparapravṛttiḥ |
adhvastayoś cendriyavargabuddhir vidhvastayor mokṣapadasya siddhiḥ || 28 ||

तत्राप्य् साध्यः पवनस्य नाशः षडङ्गयोगादिनिषेवणेन
मनोविनाशस् तु गुरुप्रसादान् निमेषमात्रेन सुसाध्य एव॥ २९॥
tatrāpy sādhyaḥ pavanasya nāśaḥ ṣaḍaṅgayogādiniṣevaṇena
manovināśas tu guruprasādān nimeṣamātrena susādhya eva || 29 ||

तस्मान् मनो नाशयतेऽमनस्काद् यन्नाशतो नश्यति वायुरुग्रः।
तस्मात् सबुद्धीन्द्रियदेहनाशाद् अद्वैतबुद्धिः सहजस्थितस्य॥ ३०॥
tasmān mano nāśayate'manaskād yannāśato naśyati vāyurugraḥ |
tasmāt sabuddhīndriyadehanāśād advaitabuddhiḥ sahajasthitasya || 30 ||

जित्वा वयुं विविधकरणैः क्लेशमूलैः
कथञ्चित् कृत्वा यत्नं निजतनुगतान् शेषनाडीप्रवाहान्।
अश्रद्धेयं परपुरगतिं साधयित्वापि नूनं
विज्ञानैकव्यसनिसुखिनो नास्ति मोक्षस्य सिद्धिः॥ ३१॥
jitvā vayuṁ vividhakaraṇaiḥ kleśamūlaiḥ
kathañcit kṛtvā yatnaṁ nijatanugatān śeṣanāḍīpravāhān |
aśraddheyaṁ parapuragatiṁ sādhayitvāpi nūnaṁ
vijñānaikavyasanisukhino nāsti mokṣasya siddhiḥ || 31 ||

केचिन् मूत्रं पिबन्ति स्वमलम् अथ तनोः केचिद् उज्झन्ति लालाः
केचित् कोष्ठं प्रविष्टा युवतिभगपतद्बिन्दुम् ऊर्ध्वं नयन्ति।
केचित् वादन्ति धातून् अखिलतनुशिरवयुसंचरदक्सः
नैतेसं देहसिद्धिर् विगतनिजमनोराजयोगाद् ऋते स्यात्॥ ३२॥
kecin mūtraṁ pibanti svamalam atha tanoḥ kecid ujjhanti lālāḥ
kecit koṣṭhaṁ praviṣṭā yuvatibhagapatadbindum ūrdhvaṁ nayanti |
kecit vādanti dhātūn akhilatanuśiravayusaṁcaradaksaḥ
naitesaṁ dehasiddhir vigatanijamanorājayogād ṛte syāt || 32 ||

केचित् तर्कवितर्ककर्कशधियोऽहङ्कारदर्पोद्धताः
केचिज् जातिजडानयामतिगता ध्यानादिकर्माकुलाः।
प्रायः प्राणिगणा विमूढमनसो नानाविकारान्विता
दृश्यन्ते न हि निर्विकारसहजानन्दैकभाजो भुवि॥ ३३॥
kecit tarkavitarkakarkaśadhiyo'haṅkāradarpoddhatāḥ
kecij jātijaḍānayāmatigatā dhyānādikarmākulāḥ |
prāyaḥ prāṇigaṇā vimūḍhamanaso nānāvikārānvitā
dṛśyante na hi nirvikārasahajānandaikabhājo bhuvi || 33 ||

एकदण्डत्रिदण्डादि जटभस्मदिकं तथा।
केशलुन्चननग्नत्वं रक्तचीवरधरणं॥ ३४॥
ekadaṇḍatridaṇḍādi jaṭabhasmadikaṁ tathā |
keśaluncananagnatvaṁ raktacīvaradharaṇaṁ || 34 ||

उन्मत्तत्वम् अभोज्यान्नपानपाखण्डवृत्तिता।
इत्यदिलिगग्रहणं नानादर्शनदर्शितं॥ ३५॥
unmattatvam abhojyānnapānapākhaṇḍavṛttitā |
ityadiliugagrahaṇaṁ nānādarśanadarśitaṁ || 35 ||

उत्पन्नस्वावबोधस्य ह्य् उदासीनस्य सर्वदा।
सदाभ्यासरतस्यैतन् नैकत्राप्य् उपयुज्यते॥ ३६॥
utpannasvāvabodhasya hy udāsīnasya sarvadā |
sadābhyāsaratasyaitan naikatrāpy upayujyate || 36 ||

तदा दृष्टिविशेषाश् च विविधान्यासनानि च।
अन्तःकरणभावश् च योगिनो नोपयुज्यते॥ ३७॥
tadā dṛṣṭiviśeṣāś ca vividhānyāsanāni ca |
antaḥkaraṇabhāvaś ca yogino nopayujyate || 37 ||

अहङ्कारवृताः केचिज् ज्ञात्वा शस्त्रसमुच्चयं।
उपदेशं न जानन्ति न च ग्रन्थशतैर् अपि॥ ३८॥
ahaṅkāravṛtāḥ kecij jñātvā śastrasamuccayaṁ |
upadeśaṁ na jānanti na ca granthaśatair api || 38 ||

सङ्कल्पमूलध्यानादिचिन्ताशतसमाकुलाः
क्लेशेनापि न विन्दन्ति प्रप्तव्यं स्थानम् ईप्सितं॥ ३९॥
saṅkalpamūladhyānādicintāśatasamākulāḥ
kleśenāpi na vindanti praptavyaṁ sthānam īpsitaṁ || 39 ||

वेदान्ततर्कोक्तिभिर् आगमैश् च नानाविधैः शस्त्रकदंबकै च।
ध्यानादिभिः सत्करणैर् अगम्यं चिन्तमं ह्य् एकगुरुं विहाय॥ ४०॥
vedāntatarkoktibhir āgamaiś ca nānāvidhaiḥ śastrakadaṁbakai ca |
dhyānādibhiḥ satkaraṇair agamyaṁ cintamaoiṁ hy ekaguruṁ vihāya || 40 ||

तस्मान् नूनं सकलविषया निष्कलाध्यात्मयोगाद्
वयोर् नाशस् तदनु मनसस् तद्विनाशाच् च मोक्षः।
सच्चिद्देवं सहजम् अमलं निस्कलं निर्विकरं
प्रप्तुं यत्नं कुरुत कुशलाः पूर्वम् एवमनस्कं॥ ४१॥
tasmān nūnaṁ sakalaviṣayā niṣkalādhyātmayogād
vayor nāśas tadanu manasas tadvināśāc ca mokṣaḥ |
sacciddevaṁ sahajam amalaṁ niskalaṁ nirvikaraṁ
praptuṁ yatnaṁ kuruta kuśalāḥ pūrvam evamanaskaṁ || 41 ||

अभ्यस्तैः किमु दीर्घकालम् अनिलैर् व्याधिप्रदैर् दुःखदैः
प्राणायामशतैर् अनेककरणैर् दुःखात्मकैर् दुर्जयैः।
यस्मिन्न् अभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्रप्तं तत्सहजस्वभावम् अनिशं सेवध्वम् एकं गुरुं॥ ४२॥
abhyastaiḥ kimu dīrghakālam anilair vyādhipradair duḥkhadaiḥ
prāṇāyāmaśatair anekakaraṇair duḥkhātmakair durjayaiḥ |
yasminn abhyudite vinaśyati balī vāyuḥ svayaṁ tatkṣaṇāt
praptaṁ tatsahajasvabhāvam aniśaṁ sevadhvam ekaṁ guruṁ || 42 ||

गुरुर् ब्रह्मा गुरुर् विष्णु गुरुर् देवो महेश्वरः।
गुरुदेवात् परं नास्ति तस्मात् सम्पूजयेत् सदा॥ ४३॥
gurur brahmā gurur viṣṇu gurur devo maheśvaraḥ |
gurudevāt paraṁ nāsti tasmāt sampūjayet sadā || 43 ||

दृष्टिः स्थिरा यस्य विनैव दृश्याद् वायुः स्थिरो यस्य विना प्रयत्नात्।
चित्तं स्थिरं यस्य विनावलम्बनात् स एव योगी स गुरुः स सेव्यः॥ ४४॥
dṛṣṭiḥ sthirā yasya vinaiva dṛśyād vāyuḥ sthiro yasya vinā prayatnāt |
cittaṁ sthiraṁ yasya vināvalambanāt sa eva yogī sa guruḥ sa sevyaḥ || 44 ||

अमनस्कं सुशिष्येषु सौक्रम्येन्द्रियजं सुखं।
निवारयन्ति ते वन्द्या गुरवोऽन्ये प्रतारकाः॥ ४५॥
amanaskaṁ suśiṣyeṣu saukramyendriyajaṁ sukhaṁ |
nivārayanti te vandyā guravo'nye pratārakāḥ || 45 ||

गुरुणा दर्शिते तत्त्वे दर्शनात् तन्मयो भवेत्।
विमुक्तं मन्यतत्मनं मुच्यते नात्र संअयः॥ ४६॥
guruṇā darśite tattve darśanāt tanmayo bhavet |
vimuktaṁ manyatatmanaṁ mucyate nātra saṁayaḥ || 46 ||

यथा सिद्धरसस्पर्शात् तम्रं भवति कन्चनं।
गुरूपदेशश्रवणाच् छिष्यस् तत्त्वमयो भवेत्॥ ४७॥
yathā siddharasasparśāt tamraṁ bhavati kancanaṁ |
gurūpadeśaśravaṇāc chiṣyas tattvamayo bhavet || 47 ||

तस्माद् उपासितात् सम्यक्सहजं प्राप्यते गुरोः।
अनायासेन सततम् आत्माभ्यासरतो भवेत्॥ ४८॥
tasmād upāsitāt samyaksahajaṁ prāpyate guroḥ |
anāyāsena satatam ātmābhyāsarato bhavet || 48 ||

विविक्ते विजने देशे पवित्रेऽतिमनोहरे।
समासने सुखासीनः पश्चात् किंचित् समाश्रितः॥ ४९॥
vivikte vijane deśe pavitre'timanohare |
samāsane sukhāsīnaḥ paścāt kiṁcit samāśritaḥ || 49 ||

सुखस्थापितसर्वाङ्गः सुस्थिरात्मा सुनिश्चलः।
बाहुदण्डप्रमाणेन कृतदृष्टिः समभ्यसेत्॥ ५०॥
sukhasthāpitasarvāṅgaḥ susthirātmā suniścalaḥ |
bāhudaṇḍapramāṇena kṛtadṛṣṭiḥ samabhyaset || 50 ||

शिथिलीकृतसर्वाङ्गः स्वानखाग्रशिखाग्रतः।
सबाह्याभ्यन्तरे सर्वचिन्ताचेष्टाविवर्जितः॥ ५१॥
śithilīkṛtasarvāṅgaḥ svānakhāgraśikhāgrataḥ |
sabāhyābhyantare sarvacintāceṣṭāvivarjitaḥ || 51 ||

यदा भवेद् उदासीनस् तदा तत्त्वं प्रकाशते।
स्वयं प्रकाशिते तत्त्वे स्वानन्दस् तत्क्षणाद् भवेत्॥ ५२॥
yadā bhaved udāsīnas tadā tattvaṁ prakāśate |
svayaṁ prakāśite tattve svānandas tatkṣaṇād bhavet || 52 ||

आनन्देन च सन्तुष्टः सदाभ्यासरतो भवेत्।
सदाभ्यासे स्थिरीभूते न विधिर् नैव च क्रमः॥ ५३॥
ānandena ca santuṣṭaḥ sadābhyāsarato bhavet |
sadābhyāse sthirībhūte na vidhir naiva ca kramaḥ || 53 ||

न किंचिच् चिन्तयेद् योगी सदाभ्यासपरो भवेत्।
न किंचिच् चिन्तनाद् एव स्वयं तत्त्वं प्रकाशते॥ ५४॥
na kiṁcic cintayed yogī sadābhyāsaparo bhavet |
na kiṁcic cintanād eva svayaṁ tattvaṁ prakāśate || 54 ||

स्वयं प्रकाशिते तत्त्वे तत्क्षणात् तन्मयो भवेत्।
इदं तद् इति तद्वक्तुं गुरुणापि न शक्यते॥ ५५॥
svayaṁ prakāśite tattve tatkṣaṇāt tanmayo bhavet |
idaṁ tad iti tadvaktuṁ guruṇāpi na śakyate || 55 ||

वाङ्मनःकयसम्क्सोभं प्रयत्नेन विवर्जयेत्।
दिशं चान्तम् इवत्मनं सुस्थिरं धारयेत् सदा॥ ५६॥
vāṅmanaḥkayasamksobhaṁ prayatnena vivarjayet |
diśaṁ cāntam ivatmanaṁ susthiraṁ dhārayet sadā || 56 ||

यावत् प्रयत्नलेशोऽस्ति यावत् सङ्कल्पकल्पना।
श्रेयस्त्वं मनसा प्रप्तं तावत् तत्त्वस्य का कथा॥ ५७॥
yāvat prayatnaleśo'sti yāvat saṅkalpakalpanā |
śreyastvaṁ manasā praptaṁ tāvat tattvasya kā kathā || 57 ||

औदासीन्यामृतेनापि वर्धमानेन योगिना।
उन्मूलितमनोमूले जगद्वृक्षः पतिष्यति॥ ५८॥
audāsīnyāmṛtenāpi vardhamānena yoginā |
unmūlitamanomūle jagadvṛkṣaḥ patiṣyati || 58 ||

यदा जग्रदवस्थयं सुप्तवद् योऽवतिष्ठते।
निश्वासोच्छ्वासविहीनस् तु निश्चितं मुक्त एव सः॥ ५९॥
yadā jagradavasthayaṁ suptavad yo'vatiṣṭhate |
niśvāsocchvāsavihīnas tu niścitaṁ mukta eva saḥ || 59 ||

स्वप्नजागरणोपेता जन्तवो जगतिं गताः।
योगिनस् तत्त्वसम्पन्ना न जाग्रति न शेरते॥ ६०॥
svapnajāgaraṇopetā jantavo jagatiṁ gatāḥ |
yoginas tattvasampannā na jāgrati na śerate || 60 ||

स्वप्ने चिदंअशून्यत्वं जागरे विषयग्रहाः।
स्वप्नजागरणातीतम् अतस् तत्त्वं विदुर् बुधाः॥ ६१॥
svapne cidaṁaśūnyatvaṁ jāgare viṣayagrahāḥ |
svapnajāgaraṇātītam atas tattvaṁ vidur budhāḥ || 61 ||

भावाभावद्वयातीतं स्वप्नजगरणतिगं।
मृत्युजीवननिर्मुक्तं तत्त्वं तत्त्वविदो विदुः॥ ६२॥
bhāvābhāvadvayātītaṁ svapnajagaraṇatigaṁ |
mṛtyujīvananirmuktaṁ tattvaṁ tattvavido viduḥ || 62 ||

यथा सुप्तोत्थितः कश्चिद् विषयान् प्रतिपद्यते।
जाग्रत्य् एव ततो योगी योगनिद्राक्षये तथा॥ ६३॥
yathā suptotthitaḥ kaścid viṣayān pratipadyate |
jāgraty eva tato yogī yoganidrākṣaye tathā || 63 ||

सर्वतो वितता दृष्टिः प्रत्यक् भूता शनैः शनैः।
परं तत्त्वम् अनादर्शे पश्यत्य् आत्मानम् आत्मनि॥ ६४॥
sarvato vitatā dṛṣṭiḥ pratyak bhūtā śanaiḥ śanaiḥ |
paraṁ tattvam anādarśe paśyaty ātmānam ātmani || 64 ||

निद्रादौ जागरस्यान्ते यो भाव उपपद्यते।
तं भवं भावयेद् योगी निश्चितं मुक्त एव सः॥ ६५॥
nidrādau jāgarasyānte yo bhāva upapadyate |
taṁ bhavaṁ bhāvayed yogī niścitaṁ mukta eva saḥ || 65 ||

प्रथमं निसृता दृष्टिः संलग्न यत्र कुत्रचित्।
स्थिरीभूता च तत्रैव विनश्यति शनैः शनैः॥ ६६॥
prathamaṁ nisṛtā dṛṣṭiḥ saṁlagna yatra kutracit |
sthirībhūtā ca tatraiva vinaśyati śanaiḥ śanaiḥ || 66 ||

प्रसह्य सौकल्पपरंपरणम् उच्छेदने सन्ततसावधाना।
आलम्बनाशाद् अपचीयमाना शनैः शनैः शान्तिम् उपैति दृष्टिः॥ ६७॥
prasahya saukalpaparaṁparaṇam ucchedane santatasāvadhānā |
ālambanāśād apacīyamānā śanaiḥ śanaiḥ śāntim upaiti dṛṣṭiḥ || 67 ||

यथा यथा समभ्यासान् मनसः स्थिरता भवेत्।
वायुवाक्कायदृष्टीनं स्थिरता च तथा तथा॥ ६८॥
yathā yathā samabhyāsān manasaḥ sthiratā bhavet |
vāyuvākkāyadṛṣṭīnaṁ sthiratā ca tathā tathā || 68 ||

दृश्यं पश्यति येन पश्यति शनैर् आघ्रेयम् आजिघ्रतो
भक्स्यं भक्षयतः श्रुतिप्रियकरं श्रव्यं तथा श्रुण्वतः।
स्पृश्यं च स्पृशतो निरिन्धनशिखप्रख्यं मनोज्नं
क्रमाद् अद्वैताख्यपदस्य तत्त्वपदवीं प्राप्तस्य सद्योगिनः॥ ६९॥
dṛśyaṁ paśyati yena paśyati śanair āghreyam ājighrato
bhaksyaṁ bhakṣayataḥ śrutipriyakaraṁ śravyaṁ tathā śruṇvataḥ |
spṛśyaṁ ca spṛśato nirindhanaśikhaprakhyaṁ manojnaṁ
kramād advaitākhyapadasya tattvapadavīṁ prāptasya sadyoginaḥ || 69 ||

यदा यत्र यथा यस्मात् स्थिरं भवति मनसं।
तदा तत्र तथा तस्मात् न तु चल्यं कदाचन॥ ७०॥
yadā yatra yathā yasmāt sthiraṁ bhavati manasaṁ |
tadā tatra tathā tasmāt na tu calyaṁ kadācana || 70 ||

यत्र यत्र मनो याति न निवर्यं ततस् ततः।
अवरितं क्षयम् याति वर्यमणं तु वर्धते॥ ७१॥
yatra yatra mano yāti na nivaryaṁ tatas tataḥ |
avaritaṁ kṣayam yāti varyamaṇaṁ tu vardhate || 71 ||

यथा निरङ्कुशो हस्ती कामान् प्राप्य निवर्तते।
अवरितं मनस् तद्वत् स्वयम् एव विलीयते॥ ७२॥
yathā niraṅkuśo hastī kāmān prāpya nivartate |
avaritaṁ manas tadvat svayam eva vilīyate || 72 ||

निवर्यमणं यत्नेन धर्तुं यत् नैव शक्यते।
तत्तिष्ठति क्षनेनैव मारुतस्य वशोदयात्॥ ७३॥
nivaryamaṇaṁ yatnena dhartuṁ yat naiva śakyate |
tattiṣṭhati kṣanenaiva mārutasya vaśodayāt || 73 ||

दुर्निवर्यं मनस् तद्वद् यावत् तत्त्वं न विन्दति।
विदिते तु परे तत्त्वे मनो नौस्तम्भकाकवत्॥ ७४॥
durnivaryaṁ manas tadvad yāvat tattvaṁ na vindati |
vidite tu pare tattve mano naustambhakākavat || 74 ||

यथा तुलं तुलाधारश् चन्चलं कुरुते स्थिरं।
जाते सौख्ये सदाभ्यासान् मनोवृत्तिस् तथात्मनि॥ ७५॥
yathā tulaṁ tulādhāraś cancalaṁ kurute sthiraṁ |
jāte saukhye sadābhyāsān manovṛttis tathātmani || 75 ||

निष्पन्नाखिलभावशून्यनिभृतः स्वात्मस्थितिस्
तत्क्षणान् निश्चेष्टश्लथपाणिपादकरणग्रामो विकारोज्झितः।
निर्मूलप्रविनष्टमारुततया निर्जीवकाष्ठोपमो
निर्वातस्थितदीपवत् सहजवान् पार्श्वस्थितैर् दृश्यते॥ ७६॥
niṣpannākhilabhāvaśūnyanibhṛtaḥ svātmasthitis
tatkṣaṇān niśceṣṭaślathapāṇipādakaraṇagrāmo vikārojjhitaḥ |
nirmūlapravinaṣṭamārutatayā nirjīvakāṣṭhopamo
nirvātasthitadīpavat sahajavān pārśvasthitair dṛśyate || 76 ||

निक्षिप्ते कनके विहाय कलुसं यद्वद् भवेन् निर्मलं
निर्वातस्थितनिस्तरङ्गम् उदकं स्वच्छस्वभवं परं।
तद्वत् सर्वम् इदं विहाय सकलं देदीप्यते निस्कलं
तत्त्वं तत्सहजं स्वभावम् अमलं जातेऽमनस्के ध्रुवं॥ ७७॥
nikṣipte kanake vihāya kalusaṁ yadvad bhaven nirmalaṁ
nirvātasthitanistaraṅgam udakaṁ svacchasvabhavaṁ paraṁ |
tadvat sarvam idaṁ vihāya sakalaṁ dedīpyate niskalaṁ
tattvaṁ tatsahajaṁ svabhāvam amalaṁ jāte'manaske dhruvaṁ || 77 ||

मन एव मनुस्यणं करणं बन्धमोक्षयोः।
बन्धाय विसयसक्तं मुक्त्यै निर्विषयम् मनः॥ ७८॥
mana eva manusyaṇaṁ karaṇaṁ bandhamokṣayoḥ |
bandhāya visayasaktaṁ muktyai nirviṣayam manaḥ || 78 ||

मनोदृष्यम् इदं सर्वं यत् किम्चित् सचरचरं।
मनसो प्य् उन्मनीभावेऽद्वैतभवं प्रचक्षते॥ ७९॥
manodṛṣyam idaṁ sarvaṁ yat kimcit sacaracaraṁ |
manaso py unmanībhāve'dvaitabhavaṁ pracakṣate || 79 ||

जायमानामनस्कस्य ह्य् उदासीनस्य तिष्ठतः।
मृदुत्वं च खरत्वं च शरीरस्योपजायते॥ ८०॥
jāyamānāmanaskasya hy udāsīnasya tiṣṭhataḥ |
mṛdutvaṁ ca kharatvaṁ ca śarīrasyopajāyate || 80 ||

अमनस्के क्षणात् क्षीणं कमक्रोधदिबन्धनं।
नष्टान्तःकरणस्तम्भे देहगेहं श्लथं भवेत्॥ ८१॥
amanaske kṣaṇāt kṣīṇaṁ kamakrodhadibandhanaṁ |
naṣṭāntaḥkaraṇastambhe dehagehaṁ ślathaṁ bhavet || 81 ||

सहजेनामनस्केन मनःशल्ये वियोजिते।
अतपत्रमिवस्तम्भं शरीरं शिथिलायते॥ ८२॥
sahajenāmanaskena manaḥśalye viyojite|
atapatramivastambhaṁ śarīraṁ śithilāyate || 82 ||

अमनस्कखनित्रेण समूलोन्मूलिनी कृते।
अन्तःकरणशल्ये तु सुखी सञ्जायते मुनिः॥ ८३॥
amanaskakhanitreṇa samūlonmūlinī kṛte |
antaḥkaraṇaśalye tu sukhī sañjāyate muniḥ || 83 ||

कदलीव महामाया समनस्केन्द्रियछदा।
अमनस्कफलं सूत्वा सर्वथैव विनश्यति॥ ८४॥
kadalīva mahāmāyā samanaskendriyachadā |
amanaskaphalaṁ sūtvā sarvathaiva vinaśyati || 84 ||

इन्द्रियग्रामपदयोर् निश्वासोच्छ्वासपक्षयोः।
संछिन्नयोर् मनः पक्षी स्थिरः सन्न् अवसीदति॥ ८५॥
indriyagrāmapadayor niśvāsocchvāsapakṣayoḥ |
saṁchinnayor manaḥ pakṣī sthiraḥ sann avasīdati || 85 ||

श्वाससूत्रसमोपेतम् इन्द्रियलयसंकुलं।
त्रोटयित्वा मनोजलं जायते मीनवत् सुखी॥ ८६॥
śvāsasūtrasamopetam indriyalayasaṁkulaṁ |
troṭayitvā manojalaṁ jāyate mīnavat sukhī || 86 ||

प्रशान्तेन्द्रियपादान्तो बुद्धिशक्तिसमन्वितः।
वयुयनयुतं जित्वा मनःशत्रुं सुखी भवेत्॥ ८७॥
praśāntendriyapādānto buddhiśaktisamanvitaḥ |
vayuyanayutaṁ jitvā manaḥśatruṁ sukhī bhavet || 87 ||

गुणत्रयमयीं रज्जुं सुदृढात्मनि बन्धनीं।
अमनस्कक्षुरेणैव च्छित्वा मोक्षम् अवाप्नुयात्॥ ८८॥
guṇatrayamayīṁ rajjuṁ sudṛḍhātmani bandhanīṁ |
amanaskakṣureṇaiva cchitvā mokṣam avāpnuyāt || 88 ||

यथा संह्रियतेन् सर्वम् अस्तं गच्छति भास्करे।
कर्मजलं तथा विश्वम् अमनस्के विलीयते॥ ८९॥
yathā saṁhriyaten sarvam astaṁ gacchati bhāskare |
karmajalaṁ tathā viśvam amanaske vilīyate || 89 ||

इन्द्रियग्राहनिर्मुक्ते निर्वातनिर्मलामृते।
अमनस्के ह्रदे स्नातः परामृतम् उपाश्नुते॥ ९०॥
indriyagrāhanirmukte nirvātanirmalāmṛte |
amanaske hrade snātaḥ parāmṛtam upāśnute || 90 ||

इत्य् उक्तम् एतत् सहजमनस्कं शिष्यप्रबोधाय शिवेन साक्षात्।
नित्यं तु तं निष्कलनिःप्रपन्चं वाचाम् अवच्यं स्वयम् एव वेद्यं॥ ९१॥
ity uktam etat sahajamanaskaṁ śiṣyaprabodhāya śivena sākṣāt |
nityaṁ tu taṁ niṣkalaniḥprapancaṁ vācām avacyaṁ svayam eva vedyaṁ || 91 ||

चित्तेऽचलति सम्सारे चले मोक्षः प्रजायते।
तस्माच् चित्तं स्थिरीकुर्याद् औदासीन्यपरायणः॥ ९२॥
citte'calati samsāre cale mokṣaḥ prajāyate |
tasmāc cittaṁ sthirīkuryād audāsīnyaparāyaṇaḥ || 92 ||

चतुर्विधामनोवस्था विज्ञातव्या मनीषिभिः।
विश्लिष्टं च गतयतं सुश्लिष्टं च सुलीनकं॥ ९३॥
caturvidhāmanovasthā vijñātavyā manīṣibhiḥ |
viśliṣṭaṁ ca gatayataṁ suśliṣṭaṁ ca sulīnakaṁ || 93 ||

विश्लिष्टं तमसं प्रोक्तं रजसं तु गतगतं।
सुश्लिष्टं सत्विकं प्रोक्तं सुलीनं गुणवर्जितं॥ ९४॥
viśliṣṭaṁ tamasaṁ proktaṁ rajasaṁ tu gatagataṁ |
suśliṣṭaṁ satvikaṁ proktaṁ sulīnaṁ guṇavarjitaṁ || 94 ||

विश्लिष्टं च गतयतं विकल्पविसयग्रहं।
सुश्लिष्टं च सुलीनं च विकल्पविसयपहं॥ ९५॥
viśliṣṭaṁ ca gatayataṁ vikalpavisayagrahaṁ |
suśliṣṭaṁ ca sulīnaṁ ca vikalpavisayapahaṁ || 95 ||

ततोऽभ्यासनियोगेन निरालम्बो भवेद् यदि।
तदा समरसीभूते परमानन्द एव सः॥ ९६॥
tato'bhyāsaniyogena nirālambo bhaved yadi |
tadā samarasībhūte paramānanda eva saḥ || 96 ||

अभ्यासतो मनः पूर्वं विश्लिष्टं चलम् उच्यते।
ततश् चलचलं किंचित् सनन्दं च गतगतं॥ ९७॥
abhyāsato manaḥ pūrvaṁ viśliṣṭaṁ calam ucyate |
tataś calacalaṁ kiṁcit sanandaṁ ca gatagataṁ || 97 ||

सनन्दं निश्चलं चेतस् ततः सुश्लिष्टम् उच्यते।
अतीव निश्चलीभूतं सनन्दं च सुलीनकं॥ ९८॥
sanandaṁ niścalaṁ cetas tataḥ suśliṣṭam ucyate |
atīva niścalībhūtaṁ sanandaṁ ca sulīnakaṁ || 98 ||

एवं भूतस्य कर्माणि पुण्यापुण्यानि सम्क्सयं।
प्रयान्ति नैव लिम्पन्ति क्रियमाणानि साधुना॥ ९९॥
evaṁ bhūtasya karmāṇi puṇyāpuṇyāni samksayaṁ |
prayānti naiva limpanti kriyamāṇāni sādhunā || 99 ||

उत्पन्नसहजानन्दः सदाभ्यासरतः स्वयं।
सर्वसौकल्पसंत्यक्तः स विद्वान् कर्म संत्यजेत्॥ १००॥
utpannasahajānandaḥ sadābhyāsarataḥ svayaṁ |
sarvasaukalpasaṁtyaktaḥ sa vidvān karma saṁtyajet || 100 ||

ये तु विद्यार्थविज्ञाने विद्वंस इति कीर्तिताः।
अत्मतत्त्वं न जानन्ति दर्वी पकरसं यथा॥ १०१॥
ye tu vidyārthavijñāne vidvaṁsa iti kīrtitāḥ |
atmatattvaṁ na jānanti darvī pakarasaṁ yathā || 101 ||

संसरिकक्रिययुक्तं ब्रह्मज्ञोऽस्मीति वदिनं।
कर्मब्रह्मोभयभ्रष्टं तं त्यजेद् अन्त्यजं यथा॥ १०२॥
saṁsarikakriyayuktaṁ brahmajño'smīti vadinaṁ |
karmabrahmobhayabhraṣṭaṁ taṁ tyajed antyajaṁ yathā || 102 ||

वृथा देवपरित्यक्ता कर्मकाण्डविवर्जिताः।
पाखण्डाः पण्डितं मन्याः न ते किमपि जानते॥ १०३॥
vṛthā devaparityaktā karmakāṇḍavivarjitāḥ |
pākhaṇḍāḥ paṇḍitaṁ manyāḥ na te kimapi jānate || 103 ||

न कर्माणि त्यजेद् योगी कर्मभिस् त्यज्यते ह्य् असौ।
कर्मणो मूलभूतस्य सङ्कल्पस्यैव नाशतः॥ १०४॥
na karmāṇi tyajed yogī karmabhis tyajyate hy asau |
karmaṇo mūlabhūtasya saṅkalpasyaiva nāśataḥ || 104 ||

यदा यदा सदाभ्यासात् सङ्कल्पविलयो भवेत्।
योगिनो भवति श्रेयान् कर्मत्यागस् तदा तदा॥ १०५॥
yadā yadā sadābhyāsāt saṅkalpavilayo bhavet |
yogino bhavati śreyān karmatyāgas tadā tadā || 105 ||

दतॄणं कुशलनं च सततं मोक्षम् इच्छतं
श्रद्धवतं सुशिस्यणं शास्त्रम् एतत् प्रकाशते॥ १०६॥
datṝṇaṁ kuśalanaṁ ca satataṁ mokṣam icchataṁ
śraddhavataṁ suśisyaṇaṁ śāstram etat prakāśate || 106 ||

शास्त्रम् एतत् प्रयत्नेन सदभ्यस्यं मुमुक्षुभिः।
यस्य धारणमात्रेण स्वयं तत्त्वं प्रकाशते॥ १०७॥
śāstram etat prayatnena sadabhyasyaṁ mumukṣubhiḥ |
yasya dhāraṇamātreṇa svayaṁ tattvaṁ prakāśate || 107 ||

ओंकरैर् त्रिविधैर् विचित्रकरणैः प्रायश् च वायोर् जयस्।
तेजश् चिन्तनम् अन्तरालकमले शून्यम्बरलम्बनं।
त्यक्त्वा सर्वम् इदं कलेवरगतं मत्वा मनोविभ्रमं
देहातीतम् अवाच्यम् एकम् अमनस्कत्वं बुधैः सेव्यतं॥ १०८॥
oṁkarair trividhair vicitrakaraṇaiḥ prāyaś ca vāyor jayas |
tejaś cintanam antarālakamale śūnyambaralambanaṁ |
tyaktvā sarvam idaṁ kalevaragataṁ matvā manovibhramaṁ
dehātītam avācyam ekam amanaskatvaṁ budhaiḥ sevyataṁ || 108 ||

न दिवा जगरितव्यं सुप्तव्यं नैव रात्रिभागेऽपि।
रात्रावहनि च सततं शयितव्यं योगिना नित्यं॥ १०९॥
na divā jagaritavyaṁ suptavyaṁ naiva rātribhāge'pi |
rātrāvahani ca satataṁ śayitavyaṁ yoginā nityaṁ || 109 ||

निर्मलसहजस्थिते पुरुषे न दिवारात्रिभेदोऽस्ति।
जागरणशयनविवर्जितचिन्मत्रनन्दसंस्थ तु॥ ११०॥
nirmalasahajasthite puruṣe na divārātribhedo'sti |
jāgaraṇaśayanavivarjitacinmatranandasaṁstha tu || 110 ||

अन्यजन्मकृताभ्यासात् स्वयं तत्त्वं प्रकाशते।
सुप्तोत्थितस् तु प्रत्यूषे उपदेशादिना विना॥ १११॥
anyajanmakṛtābhyāsāt svayaṁ tattvaṁ prakāśate |
suptotthitas tu pratyūṣe upadeśādinā vinā || 111 ||

शुद्धाभ्यासस्य शान्तस्य सदैव गुरुसेवनात्
गुरुप्रसादात् तत्रैव तत्त्वज्ननं प्रकाशते॥ ११२॥
śuddhābhyāsasya śāntasya sadaiva gurusevanāt
guruprasādāt tatraiva tattvajnanaṁ prakāśate || 112 ||

इति श्री ईश्वरप्रोक्तः स्वयंबोधः सम्पूर्णः
iti śrī īśvaraproktaḥ svayaṁbodhaḥ sampūrṇaḥ