Sunday, May 29, 2011

Amrita Bindu Upanishad

Amrita Bindu Upanishad 

Sanskrit text with English Translation
Amṛtanādopaniṣad is twenty-first among the 108 upaniṣads forms part of Kṛṣṇa- yajuveda

॥ अमृतबिन्दु॥
|| amṛtabindu ||

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।
ॐ शान्तिः शान्तिः शान्तिः।
om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ bhadraṁ paśyemākṣabhiryajatrāḥ |
sthirairaṅgaistuṣṭuvāṁsastanūbhirvyaśema devahitaṁ yadāyuḥ |
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu |
om śāntiḥ śāntiḥ śāntiḥ |

हरिः ॐ॥
hariḥ om ||

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च।
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम्‌॥ १॥
mano hi dvividhaṁ proktaṁ śuddhaṁ cāśuddhameva ca |
aśuddhaṁ kāmasaṁkalpaṁ śuddhaṁ kāmavivarjitam || 1||

मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
बन्धाय पिष्यासक्तं मुक्तंये निर्विषयं स्मृतम्‌॥ २॥
mana eva manuṣyāṇāṁ kāraṇaṁ bandhamokṣayoḥ |
bandhāya piṣyāsaktaṁ muktaṁye nirviṣayaṁ smṛtam || 2||

यतो निर्विष्यस्यास्य मनसो मुक्तिरिष्यते।
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा॥ ३॥
yato nirviṣyasyāsya manaso muktiriṣyate |
ato nirviṣayaṁ nityaṁ manaḥ kāryaṁ mumukṣuṇā || 3||

निरस्तनिषयासङ्गं संनिरुद्धं मनो हृदि।
यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम्‌॥ ४॥
nirastaniṣayāsaṅgaṁ saṁniruddhaṁ mano hṛdi |
yadā''yātyātmano bhāvaṁ tadā tatparamaṁ padam || 4||

Monday, May 9, 2011

Amaraughashasana

आमरौघशासन॥
āmaraughaśāsana ||


This text is based on the edition by Mukund Ram Shastri, Amaraudhśāsanam, Siddh Goraksnath-viraicit, Saṁskṛt Granthāvli, granthānk 20, Nirnaya-Sagara Press, Bombay, 1918.

Unicode input by by Oliver Hellwig source. Further modification and conversion into Devanagari by Yoga Nath.

Photographic facsimile of the original publication from Muktabodha  Indological Text Collection in PDF format.

The text bellow is the original text plus the Sanskrit commentary  by Mukund Ram Shastri. for disambiguation see this link.

ऊर्ध्वशक्तिनिपातः कन्दचतुष्टयेन ज्ञायते॥ १॥
ūrdhvaśaktinipātaḥ kandacatuṣṭayena jñāyate || 1 ||

यच् चन्द्रप्रभव वराम्बरगत यल् लिङ्गसज्ञ जल स प्राणस् तदधः स्थिर च कमल धत्ते मुखोर्ध्व हृदि॥ १॥ १॥
yac candraprabhava varāmbaragata yal liṅgasajña jala sa prāṇas tadadhaḥ sthira ca kamala dhatte mukhordhva hṛdi || 1 || 1 ||

बद्ध्वा कुम्भकम् आत्मगाढरचित तद् ब्रह्मनाडीगत ह्य् आनेतु वदने षडध्वगकला सैवविधा सारणा॥ १॥ २॥
baddhvā kumbhakam ātmagāḍharacita tad brahmanāḍīgata hy ānetu vadane ṣaḍadhvagakalā saivavidhā sāraṇā || 1 || 2 ||

Thursday, May 5, 2011

Goraksh Nath Sandhya Prayer


गुरु गोरक्षनाथ जी की संध्या आरती
guru gorakṣanāth jī kī saṁdhyā āratī

ॐ गुरूजी शिव जय जय गोरक्ष देवा। श्री अवधू हर हर गोरक्ष देवा॥
सुर नर मुनि जन ध्यावत सुर नर मुनि जन सेवत।
सिद्ध करे सब सेवा श्री अवधू संत करे सब सेवा। शिव जय जय गोरक्ष देवा॥ १॥
om gurūjī! śiva jaya jaya gorakṣa devā| śrī avadhū jī hara hara gorakṣa devā||
sura nara muni jana dhyāvat sura nara muni jana sevat |
siddh kare sab sevā śrī avadhū jī sant kare sab sevā| śiva jaya jaya gorakṣa devā|| 1 ||

ॐ गुरूजी योग युगती कर जानत मानत ब्रह्म ज्ञानी। श्री अवधू मानत सर्व ज्ञानी।
सिद्ध शिरोमणि रजत संत शिरोमणि साजत।
गोरक्ष गुन ज्ञानी  श्री अवधू गोरक्ष सर्व ज्ञानी। शिव जय जय गोरक्ष देवा॥ २ ॥
om gurūjī! yoga yugatī kar jānat mānata brahma jñānī | śrī avadhū jī mānata sarva jñānī|
siddha śiromaṇi rajat santa śiromaṇi sājat|
gorakṣa guna jñānī  śrī avadhū jī gorakṣa sarva jñānī | śiva jaya jaya gorakṣa devā|| 2  ||

Wednesday, May 4, 2011

Goraksha Chalisa


श्री गोरक्ष-चालीसा
śrī gorakṣa-cālīsā

दोहा- गणपति गिरिजा पुत्र को सिमरूं बारम्बार।
हाथ जोड़े विनती करू शारद नाम अधार॥
dohā- gaṇapati girijā putra ko simarū bārambār|
hāth joṛe vinatī karū śārad nām adhār||

चौपाई- जय जय जय गोरक्ष अविनाशी कृपा करो गुरुदेव प्रकाशी।
जय जय जय गोरक्ष गुणज्ञानी इच्छा रुप योगी वरदानी॥
caupāī- jaya jaya jaya gorakṣa avināśī kṛpā karo gurudeva prakāśī |
jaya jaya jaya gorakṣa guṇajñānī icchā rupa yogī varadānī ||

अलख निरंजन तुम्हरो नामा सदा करो भक्तन हित कामा।
नाम तुम्हारो जो को गावे जन्म-जन्म के दुःख नसावे॥
alakh niraṁjan tumharo nāmā sadā karo bhaktan hit kāmā|
nām tumhāro jo koī gāve janma-janma ke duḥkha nasāve ||

Advaya Taraka Upanishad with English translation

Advaya Taraka Upanishad

Advayatārakopaniṣad is fifty-third among the 108 upaniṣads forms part of Śukla-yajuveda.

॥ अद्वयतारक उपनिषद् ॥
 ॥ श्रीः॥
उपनिषद्ब्रह्मयोगिविरचितं विवरणम्‌
श्रीमदप्पयशिवाचार्यविरचितभाष्योपेता

|| advayatāraka   ||
      || śrīḥ ||
upaniṣadbrahmayogiviracitaṁ vivaraṇam
śrīmadappayaśivācāryaviracitabhāṣyopetā

ॐ पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते।
            पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
                      ॐ शान्तिः शान्तिः शान्तिः।
om pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyate |
            pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||
                      om śāntiḥ śāntiḥ śāntiḥ |
          Text
व्याख्येयो विषयः तदधिकारी च
vyākhyeyo viṣayaḥ tadadhikārī ca
          Ed . II .  tArakayogAdhikAraH .
अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामः।
यतये जितेन्द्रियाय शमादिषड्गुणपूर्णाय॥ १॥
athāto'dvayatārakopaniṣadaṁ vyākhyāsyāmaḥ |
yataye jitendriyāya śamādiṣaḍguṇapūrṇāya || 1||
          Commentary I.
श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्राय नमः
द्वैतासम्भवविज्ञानसंसिद्धाद्वयतारकं।
तारकब्रह्मेति गितं वन्दे श्रीरामवैभवं॥
इह खलु शुक्लयजुर्वेदप्रविभक्तेयं अद्वयतारकोपनिषत्‌
राजयोगसर्वस्वं प्रकटयन्ती ब्रह्मात्रपर्यवसन्ना दृश्यते।
अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते। अत्र
यथोक्ताधिकार्युद्देशेन
श्रुतयः तारकयोगमुपदिशन्तीत्याह -- अथेति॥ अथ
कर्मोपासनाकाण्डद्वयनिरूपणानन्तरं यतः तेन
पुरुषार्थासिद्धिः
अतः तदर्थं यत्र स्वातिरेकेण द्वयं न विद्यते तत्‌ अद्वयं
ब्रह्म
तन्मात्रबोधिनी विद्या तारकोपनिषत्‌ तां श्रुतयो वयं
व्याख्यास्यामः।
कस्मा अधिकारिण इत्यत आह -- यतय इति।
स्वाश्रमानुष्ठनपूर्वकं
देशिकंउखतो वेदन्तश्रवणं ततो युक्तिभिः
श्रुत्यविरुद्धाभिः
मननं च कृत्वा निदिध्यसानाय यतत इति यतिः।
अजितेन्द्रियस्य
śrīmadviśvādhiṣṭhānaparamahaṁsasadgururāmacandrāya namaḥ
dvaitāsambhavavijñānasaṁsiddhādvayatārakaṁ |
tārakabrahmeti gitaṁ vande śrīrāmavaibhavaṁ ||
iha khalu śuklayajurvedapravibhakteyaṁ advayatārakopaniṣat
rājayogasarvasvaṁ prakaṭayantī brahmātraparyavasannā dṛśyate |
asyāḥ svalpagranthato vivaraṇamārabhyate | atra
yathoktādhikāryuddeśena
śrutayaḥ tārakayogamupadiśantītyāha -- atheti || atha
karmopāsanākāṇḍadvayanirūpaṇānantaraṁ yataḥ tena
puruṣārthāsiddhiḥ
ataḥ tadarthaṁ yatra svātirekeṇa dvayaṁ na vidyate tat advayaṁ
brahma
tanmātrabodhinī vidyā tārakopaniṣat tāṁ śrutayo vayaṁ
vyākhyāsyāmaḥ |
kasmā adhikāriṇa ityata āha -- yataya iti |
svāśramānuṣṭhanapūrvakaṁ
deśikaṁukhato vedantaśravaṇaṁ tato yuktibhiḥ
śrutyaviruddhābhiḥ
mananaṁ ca kṛtvā nididhyasānāya yatata iti yatiḥ |
ajitendriyasya