Friday, August 19, 2011

Goraksha Paddhati

Goraksha Paddhati Sanskrit

encoded in Sanskrit by Yoga Nath

गोरक्षपद्धति
प्रथमशतक
gorakṣapaddhati
prathamaśataka

श्रीगुरुं परमानन्दं वन्दे स्वानन्दविग्रहम्।
यस्य संनिध्यमात्रेण चिदानन्दायते तनुः॥ १॥
śrīguruṁ paramānandaṁ vande svānandavigraham |
yasya saṁnidhyamātreṇa cidānandāyate tanuḥ || 1 ||

नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानमुत्तमम्।
अभीष्टं योगिनां ब्रूते परमानन्दकारकम्॥ २॥
namaskṛtya guruṁ bhaktyā gorakṣo jñānamuttamam |
abhīṣṭaṁ yogināṁ brūte paramānandakārakam || 2 ||

गोरक्षसंहितां वक्ति योगिनां हितकाम्यया।
ध्रुवं यस्यावबोधेन जायते परमं पदम्॥ ३॥
gorakṣasaṁhitāṁ vakti yogināṁ hitakāmyayā |
dhruvaṁ yasyāvabodhena jāyate paramaṁ padam || 3 ||

एतद् विमुक्तिसोपानमेतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो भोगादासक्तं परमात्मनि॥ ४॥
etad vimuktisopānametat kālasya vañcanam |
yad vyāvṛttaṁ mano bhogādāsaktaṁ paramātmani || 4 ||

द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम्।
शमनं भवतापस्य योगं भजत सत्तमाः॥ ५॥
dvijasevitaśākhasya śrutikalpataroḥ phalam |
śamanaṁ bhavatāpasya yogaṁ bhajata sattamāḥ || 5 ||

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा।
ध्यानं समाधिर् एतानि योगाङ्गानि वदन्ति षट्॥ ६॥
āsanaṁ prāṇasaṁrodhaḥ pratyāhāraśca dhāraṇā |
dhyānaṁ samādhir etāni yogāṅgāni vadanti ṣaṭ || 6 ||


आसनानि च तावन्तो यावन्तो जीवजान्तवः।
एतेषामखिलान् भेदान् विजानाति महेश्वरः॥ ७॥
āsanāni ca tāvanto yāvanto jīvajāntavaḥ |
eteṣāmakhilān bhedān vijānāti maheśvaraḥ || 7 ||

चतुराशीतिलक्षाणामेकैकं समुदाहृतम्।
ततः शिवेन पीठानां षोडेशानं शतं कृतम्॥ ८॥
caturāśītilakṣāṇāmekaiekaṁ samudāhṛtam |
tataḥ śivena pīṭhānāṁ ṣoḍeśānaṁ śataṁ kṛtam || 8 ||

आसनेभ्यः समस्तेभ्यो द्वयमेतदुदाहृतम्।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥ ९॥
āsanebhyaḥ samastebhyo dvayametadudāhṛtam |
ekaṁ siddhāsanaṁ proktaṁ dvitīyaṁ kamalāsanam || 9 ||

योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्।
स्थाणुः संयमितेन्द्रियो चलदृशा पश्येद् भ्रुवोरन्तरम्
ह्येतन्मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते॥ १०॥
yonisthānakamaṅghrimūlaghaṭitaṁ kṛtvā dṛḍhaṁ vinyasen
meḍhre pādamathaikameva hṛdaye kṛtvā hanuṁ susthiram |
sthāṇuḥ saṁyamitendriyo caladṛśā paśyed bhruvorantaram
hyetanmokṣakavāṭabhedajanakaṁ siddhāsanaṁ procyate || 10 ||

वामोरूपरि दक्षिणं चे चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेनविधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेद्
एतद् व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते॥ ११॥
vāmorūpari dakṣiṇaṁ ce caraṇaṁ saṁsthāpya vāmaṁ tathā
dakṣorūpari paścimenavidhinā dhṛtvā karābhyāṁ dṛḍham |
aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgramālokayed
etad vyādhivikāranāśanakaraṁ padmāsanaṁ procyate || 11 ||

षट्चक्रं षोडशाधारं द्विलक्ष्य् व्योमपञ्चकम्।
स्वदेहे ये न जानन्ति कथं सिद्ध्यन्ति योगिनः॥ १२॥
ṣaṭcakraṁ ṣoḍaśādhāraṁ dvilakṣy vyomapañcakam |
svadehe ye na jānanti kathaṁ siddhyanti yoginaḥ || 12 ||

एकस्तम्भं नवद्वारं गृहं पञ्चाधिदैवतम्।
स्वदेहे ये न जानन्ति कथं सिद्ध्यन्ति योगिनः॥ १३॥
ekastambhaṁ navadvāraṁ gṛhaṁ pañcādhidaivatam |
svadehe ye na jānanti kathaṁ siddhyanti yoginaḥ || 13 ||

चतुर्दलं स्यादाधारः स्वाधिष्ठानं च षट्दलम्।
नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि॥ १४॥
caturdalaṁ syādādhāraḥ svādhiṣṭhānaṁ ca ṣaṭdalam |
nābhau daśadalaṁ padmaṁ sūryasaṅkhyadalaṁ hṛdi || 14 ||

कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा।
सहस्रदलम् आख्यातं ब्रह्मरन्ध्रे महापथे॥ १५॥
kaṇṭhe syāt ṣoḍaśadalaṁ bhrūmadhye dvidalaṁ tathā |
sahasradalam ākhyātaṁ brahmarandhre mahāpathe || 15 ||

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते॥ १६॥
ādhāraḥ prathamaṁ cakraṁ svādhiṣṭhānaṁ dvitīyakam |
yonisthānaṁ dvayormadhye kāmarūpaṁ nigadyate || 16 ||

आधाराख्यं गुदस्थानं पङ्कजं च चतुर्दलम्।
तन्मध्ये प्रोच्यते योनिः कामाक्षा सिद्धवन्दिता॥ १७॥
ādhārākhyaṁ gudasthānaṁ paṅkajaṁ ca caturdalam |
tanmadhye procyate yoniḥ kāmākṣā siddhavanditā || 17 ||

योनिमध्ये महालिङ्गं पश्चिमाभिमुखस्थितम्।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥ १८॥
yonimadhye mahāliṅgaṁ paścimābhimukhasthitam |
mastake maṇivad bimbaṁ yo jānāti sa yogavit || 18 ||

तप्तचामीकराभासं तडिल्लेखेव विस्फुरत्।
त्रिकोणं तत्पुरं वह्नरधो मेढ्रात्प्रतिष्ठितम्॥ १९॥
taptacāmīkarābhāsaṁ taḍillekheva visphurat |
trikoṇaṁ tatpuraṁ vahnaradho meḍhrātpratiṣṭhitam || 19 ||

यत् समाधौ परं ज्योतिरनन्तं विश्वतोमुखम्।
तस्मिन् दृष्टे महायोगे यातायातन्न विन्दते॥ २०॥
yat samādhau paraṁ jyotiranantaṁ viśvatomukham |
tasmin dṛṣṭe mahāyoge yātāyātanna vindate || 20 ||

स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः।
स्वाधिष्ठानात्पदादस्मान्मेढ्रमेवाभिधीयते॥ २१॥
svaśabdena bhavetprāṇaḥ svādhiṣṭhānaṁ tadāśrayaḥ |
svādhiṣṭhānātpadādasmānmeḍhramevābhidhīyate || 21 ||

तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया।
तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम्॥ २२॥
tantunā maṇivatproto yatra kandaḥ suṣumṇayā |
tannābhimaṇḍalaṁ cakraṁ procyate maṇipūrakam || 22 ||

द्वादशारे महाचक्रे पुण्यपापविवर्जिते।
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति॥ २३॥
dvādaśāre mahācakre puṇyapāpavivarjite |
tāvaj jīvo bhramaty eva yāvat tattvaṁ na vindati || 23 ||

ऊर्ध्वं मेढ्रादधोनाभेः कन्दो योनिः खगाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः॥ २४॥
ūrdhvaṁ meḍhrādadhonābheḥ kando yoniḥ khagāṇḍavat |
tatra nāḍyaḥ samutpannāḥ sahasrāṇāṁ dvisaptatiḥ || 24 ||

तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः।
प्रधानः प्राणवाहिन्यो भूयस्तासु दशस्मृताः॥ २५॥
teṣu nāḍisahasreṣu dvisaptatirudāhṛtāḥ |
pradhānaḥ prāṇavāhinyo bhūyastāsu daśasmṛtāḥ || 25 ||

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका।
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी॥ २६॥
iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā |
gāndhārī hastijihvā ca pūṣā caiva yaśasvinī || 26 ||

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता।
एतन्नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा॥ २७॥
alambuṣā kuhūścaiva śaṅkhinī daśamī smṛtā |
etannāḍimayaṁ cakraṁ jñātavyaṁ yogibhiḥ sadā || 27 ||

इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता।
सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि॥ २८॥
iḍā vāme sthitā bhāge piṅgalā dakṣiṇe sthitā |
suṣumṇā madhyadeśe tu gāndhārī vāmacakṣuṣi || 28 ||

दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे।
यशस्विनी वामकर्णे ह्यानने चाप्यलम्बुषा॥ २९॥
dakṣiṇe hastijihvā ca pūṣā karṇe ca dakṣiṇe |
yaśasvinī vāmakarṇe hyānane cāpyalambuṣā || 29 ||

कुहूश् च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी।
एवं द्वारं समाश्रित्य तिष्ठन्ति दशनाडयः॥ ३०॥
kuhūś ca liṅgadeśe tu mūlasthāne ca śaṅkhinī |
evaṁ dvāraṁ samāśritya tiṣṭhanti daśanāḍayaḥ || 30 ||

इडापिङ्गलासुषुम्णाः प्राणमार्गे समाश्रिताः।
सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः॥ ३१॥
iḍāpiṅgalāsuṣumṇāḥ prāṇamārge samāśritāḥ |
satataṁ prāṇavāhinyaḥ somasūryāgnidevatāḥ || 31 ||

प्राणोपानः समानश्चोदानोव्यानौ च वायवः।
नागः कूर्मोथ कृकलो देवदत्तो धनञ्जयः॥ ३२॥
prāṇopānaḥ samānaścodānovyānau ca vāyavaḥ |
nāgaḥ kūrmotha kṛkalo devadatto dhanañjayaḥ || 32 ||

हृदि प्राणो वसेन्नित्यंअपानो गुदमण्डले।
समानो नाभिदेशे तु उदानः कण्ठमध्यगः॥ ३३॥
hṛdi prāṇo vasennityaṁapāno gudamaṇḍale |
samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ || 33 ||

व्यनो व्यापी शरीरेषु प्रद्धानाः पञ्च वयवः।
प्राणाद्याः पञ्चविख्याता नागाद्याः पन्च वयवः॥ ३४॥
vyano vyāpī śarīreṣu praddhānāḥ pañca vayavaḥ |
prāṇādyāḥ pañcavikhyātā nāgādyāḥ panca vayavaḥ || 34 ||

उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः।
कृकरः क्षुतकृज् ज्ञेयो देवदत्तो विजृम्भणे॥ ३५॥
udgāre nāga ākhyātaḥ kūrma unmīlane smṛtaḥ |
kṛkaraḥ kṣutakṛj jñeyo devadatto vijṛmbhaṇe || 35 ||

न जहाति मृतं चापि सर्वव्यापि धनञ्जयः।
एते सर्वासु नाडीषु भ्रमन्ते जीवरूपिणः॥ ३६॥
na jahāti mṛtaṁ cāpi sarvavyāpi dhanañjayaḥ |
ete sarvāsu nāḍīṣu bhramante jīvarūpiṇaḥ || 36 ||

आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः।
प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति॥ ३७॥
ākṣipto bhujadaṇḍena yathoccalati kandukaḥ |
prāṇāpānasamākṣiptastathā jīvo na tiṣṭhati || 37 ||

प्राणापानवशो जीवो ह्य् अधश् चोर्ध्वं च धावति।
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते॥ ३८॥
prāṇāpānavaśo jīvo hy adhaś cordhvaṁ ca dhāvati |
vāmadakṣiṇamārgeṇa cañcalatvānna dṛśyate || 38 ||

रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः।
गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते॥ ३९॥
rajjubaddho yathā śyeno gato'pyākṛṣyate punaḥ |
guṇabaddhastathā jīvaḥ prāṇāpānena kṛṣyate || 39 ||

अपानः कर्षति प्राणः प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित्॥ ४०॥
apānaḥ karṣati prāṇaḥ prāṇopānaṁ ca karṣati |
ūrdhvādhaḥ saṁsthitāvetau saṁyojayati yogavit || 40 ||

हकारेण बहिर्याति सकारेण विशेत्पुनः।
हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा॥ ४१॥
hakāreṇa bahiryāti sakāreṇa viśetpunaḥ |
haṁsahaṁsetyamuṁ mantraṁ jīvo japati sarvadā || 41 ||

षट्शतानि त्वहोरात्रे सहस्राण्येकविंशतिः।
एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा॥ ४२॥
ṣaṭśatāni tvahorātre sahasrāṇyekaviṁśatiḥ |
etatsaṅkhyānvitaṁ mantraṁ jīvo japati sarvadā || 42 ||

अजपा नाम गायत्री योगिनां मोक्षदायिनी।
अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते॥ ४३॥
ajapā nāma gāyatrī yogināṁ mokṣadāyinī |
asyāḥ saṅkalpamātreṇa sarvapāpaiḥ pramucyate || 43 ||

अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं ज्ञानं न भूतं न भविष्यति॥ ४४॥
anayā sadṛśī vidyā anayā sadṛśo japaḥ |
anayā sadṛśaṁ jñānaṁ na bhūtaṁ na bhaviṣyati || 44 ||

कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी।
प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित्॥ ४५॥
kundalinyāḥ samudbhūtā gāyatrī prāṇadhāriṇī |
prāṇavidyā mahāvidyā yastāṁ vetti sa yogavit || 45 ||

कन्दोर्ध्वे कुण्डली शक्तिरष्टधा कुण्डलाकृति।
ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति॥ ४६॥
kandordhve kuṇḍalī śaktiraṣṭadhā kuṇḍalākṛti |
brahmadvāramukhaṁ nityaṁ mukhenācchādya tiṣṭhati || 46 ||

येन द्वारेण गन्तव्यं ब्रह्मस्थानमनामयम्।
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी॥ ४७॥
yena dvāreṇa gantavyaṁ brahmasthānamanāmayam |
mukhenācchādya taddvāraṁ prasuptā parameśvarī || 47 ||

प्रबुद्धा वह्नियोगेन मनसा मारुता सह।
सूचीव गुणमादाय व्रजत्यूर्ध्वं सुषुम्णया॥ ४८॥
prabuddhā vahniyogena manasā mārutā saha |
sūcīva guṇamādāya vrajatyūrdhvaṁ suṣumṇayā || 48 ||

प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा।
प्रबुद्धा वह्नियोगेन व्रजत्यूर्ध्वं सुषुम्णया॥ ४९॥
prasphuradbhujagākārā padmatantunibhā śubhā |
prabuddhā vahniyogena vrajatyūrdhvaṁ suṣumṇayā || 49 ||

उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात्।
कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत्॥ ५०॥
udghaṭayet kapātaṁ tu yathā kuñcikayā haṭhāt |
kuṇḍalinyā tathā yogī mokṣadvāraṁ prabhedayet || 50 ||

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यानं च तच्चेतसि।
वारम्वारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं
मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावादतः॥ ५१॥
kṛtvā sampuṭitau karau dṛḍhataraṁ baddhvā tu padmāsanaṁ
gāḍhaṁ vakṣasi sannidhāya cibukaṁ dhyānaṁ ca taccetasi |
vāramvāramapānamūrdhvamanilaṁ proccārayetpūritaṁ
muñcanprāṇamupaiti bodhamatulaṁ śaktiprabhāvādataḥ || 51 ||

अङ्गानां मर्दनं कृत्व श्रमसञ्जातवारिणा।
कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत्॥ ५२॥
aṅgānāṁ mardanaṁ kṛtva śramasañjātavāriṇā |
kaṭvamlalavaṇatyāgī kṣīrabhojanamācaret || 52 ||

ब्रह्मचारी मिताहारी त्यागी योगपरायणः।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा॥ ५३॥
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ |
abdād ūrdhvaṁ bhavet siddho nātra kāryā vicāraṇā || 53 ||

सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम्।
भुज्यते स्वरसं प्रीत्यै मिताहारी स उच्यते॥ ५४॥
susnigdhaṁ madhurāhāraṁ caturthāṁśavivarjitam |
bhujyate svarasaṁ prītyai mitāhārī sa ucyate || 54 ||

कन्दोर्ध्वं कुण्डलीनी शक्ति शुभमोक्षप्रदायिनी।
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित्॥ ५५॥
kandordhvaṁ kuṇḍalīnī śakti śubhamokṣapradāyinī |
bandhanāya ca mūḍhānāṁ yastāṁ vetti sa yogavit || 55 ||

महामुद्रां नमोमुद्रां उड्डियानं जलन्धरम्।
मूलबन्धनं च यो वेत्ति स योगी मुक्तिभाजनम्॥ ५६॥
mahāmudrāṁ namomudrāṁ uḍḍiyānaṁ jalandharam |
mūlabandhanaṁ ca yo vetti sa yogī muktibhājanam || 56 ||

वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्यामवधारयेत् प्रसरितं पादं तथा दक्षिणम्।
आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनैरेचये
देषापातकनाशिनी सुमहती मुद्रा नॄणां कत्यते॥ ५७॥
vakṣonyastahanuḥ prapīḍya suciraṁ yoniṁ ca vāmāṅghriṇā
hastābhyāmavadhārayet prasaritaṁ pādaṁ tathā dakṣiṇam |
āpūrya śvasanena kukṣiyugalaṁ baddhvā śanairecaye
deṣāpātakanāśinī sumahatī mudrā nṝṇāṁ katyate || 57 ||

चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत्पुनः।
यावत्तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत्॥ ५८॥
candrāṅgena samabhyasya sūryāṅgenābhyasetpunaḥ |
yāvattulyā bhavetsaṅkhyā tato mudrāṁ visarjayet || 58 ||

नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः।
अपि मुक्तं विषं घोरं पीयूषमिव जीर्यते॥ ५९॥
nahi pathyamapathyaṁ vā rasāḥ sarve'pi nīrasāḥ |
api muktaṁ viṣaṁ ghoraṁ pīyūṣamiva jīryate || 59 ||

क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योभ्यसेत्॥ ६०॥
kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ |
tasya doṣāḥ kṣayaṁ yānti mahāmudrāṁ tu yobhyaset || 60 ||

कथितेयं महामुद्रा महासिद्धिकरा नॄणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्॥ ६१॥
kathiteyaṁ mahāmudrā mahāsiddhikarā nṝṇām |
gopanīyā prayatnena na deyā yasya kasyacit || 61 ||

कपालकुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोरन्तर्गता दृष्टिर् मुद्रा भवति खेचरी॥ ६२॥
kapālakuhare jihvā praviṣṭā viparītagā |
bhruvorantargatā dṛṣṭir mudrā bhavati khecarī || 62 ||

न रोगान्मरणं तस्य न निद्रा न क्षुधा तृषा।
न मूर्च्छा  तु भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥ ६३॥
na rogānmaraṇaṁ tasya na nidrā na kṣudhā tṛṣā |
na mūrcchā  tu bhavettasya yo mudrāṁ vetti khecarīm || 63 ||

पीड्यते न च शिकेन लिप्यते न च कर्मणा।
बाध्यते न स केनापि यो मुद्रां वेत्ति खेचरीम्॥ ६४॥
pīḍyate na ca śikena lipyate na ca karmaṇā |
bādhyate na sa kenāpi yo mudrāṁ vetti khecarīm || 64 ||

चित्तं चलति नो यस्माज्जिह्वा चरति खेचरी।
तेनेयं खेचरी सिद्धा सर्वसिद्धैर्नमस्कृता॥ ६५॥
cittaṁ calati no yasmājjihvā carati khecarī |
teneyaṁ khecarī siddhā sarvasiddhairnamaskṛtā || 65 ||

बिन्दुमूल शरीरणां शिरास्तत्र प्रतिष्ठिताः।
भावयन्ति शरीराणमापादतलमस्तकम्॥ ६६॥
bindumūla śarīraṇāṁ śirāstatra pratiṣṭhitāḥ |
bhāvayanti śarīrāṇamāpādatalamastakam || 66 ||

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च॥ ६७॥
khecaryā mudritaṁ yena vivaraṁ lambikordhvataḥ |
na tasya kṣarate binduḥ kāminyāliṅgitasya ca || 67 ||

यावद् बिन्दुः स्थितो देहे तावन्मृतोर्भयं कुतः।
यावद् बद्धा नभोमुद्रा तावद् बिन्दुर्न गच्छति॥ ६८॥
yāvad binduḥ sthito dehe tāvanmṛtorbhayaṁ kutaḥ |
yāvad baddhā nabhomudrā tāvad bindurna gacchati || 68 ||

चलितोऽपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम्।
व्रजत्यूर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया॥ ६९॥
calito'pi yadā binduḥ samprāptaś ca hutāśanam |
vrajatyūrdhvaṁ hṛtaḥ śaktyā niruddho yonimudrayā || 69 ||

स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा।
पाण्डुरः शुक्रमित्याहुर्लोहिताख्यो महाराजः॥ ७०॥
sa punardvividho binduḥ paṇḍuro lohitastathā |
pāṇḍuraḥ śukramityāhurlohitākhyo mahārājaḥ || 70 ||

सिन्दूरद्रवसङ्काशं नाभिस्थाने स्थितं रजः।
शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम्॥ ७१॥
sindūradravasaṅkāśaṁ nābhisthāne sthitaṁ rajaḥ |
śaśisthāne sthito bindustayoraikyaṁ sudurlabham || 71 ||

बिन्दुः शिवो रजः शक्तिर्बिन्दुम् इन्दू रजो रविः।
अनयोः सङ्गमादेव प्राप्यते परमं पदम्॥ ७२॥
binduḥ śivo rajaḥ śaktirbindum indū rajo raviḥ |
anayoḥ saṅgamādeva prāpyate paramaṁ padam || 72 ||

वायुना शक्तिचारेण प्रेरितं तु यदा रजः।
याति बिन्दोः सहैकत्वं भवेद्दिव्यं वपुस्ततः॥ ७३॥
vāyunā śakticāreṇa preritaṁ tu yadā rajaḥ |
yāti bindoḥ sahaikatvaṁ bhaveddivyaṁ vapustataḥ || 73 ||

शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम्।
तयोः समरसैकत्वं यो जानाति स योगवित्॥ ७४॥
śukraṁ candreṇa saṁyuktaṁ rajaḥ sūryeṇa saṁyutam |
tayoḥ samarasaikatvaṁ yo jānāti sa yogavit || 74 ||

शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः।
रसानां शोषणं चैव महामुद्राभिधीयते॥ ७५॥
śodhanaṁ nāḍijālasya cālanaṁ candrasūryayoḥ |
rasānāṁ śoṣaṇaṁ caiva mahāmudrābhidhīyate || 75 ||

उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः।
उड्डीयानं तदेव स्यान्मृत्युमातङ्गकेशरी॥ ७६॥
uḍḍīnaṁ kurute yasmādaviśrāntaṁ mahākhagaḥ |
uḍḍīyānaṁ tadeva syānmṛtyumātaṅgakeśarī || 76 ||

उदरात्पश्चिमे भागे अधो नाभेर्निगद्यते।
उड्डीयानो ह्यं बन्धस्तत्र बन्धो निगद्यते॥ ७७॥
udarātpaścime bhāge adho nābhernigadyate |
uḍḍīyāno hyaṁ bandhastatra bandho nigadyate || 77 ||

बध्नाति हि सिरोजालं नाधो याति नभोजलम्।
ततो जालन्धरो बन्धो कण्ठदुःखौघनाशनः॥ ७८॥
badhnāti hi sirojālaṁ nādho yāti nabhojalam |
tato jālandharo bandho kaṇṭhaduḥkhaughanāśanaḥ || 78 ||

जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे।
पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति॥ ७९॥
jālandhare kṛte bandhe kaṇṭhasaṁkocalakṣaṇe |
pīyūṣaṁ na patatyagnau na ca vāyuḥ prakupyati || 79 ||

पार्ष्णिभागेनसंपीड्य योनिमाकुञ्चयेद्गुदम्।
अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते॥ ८०॥
pārṣṇibhāgenasaṁpīḍya yonimākuñcayedgudam |
apānamūrdhvamākṛṣya mūlabandho vidhīyate || 80 ||

अपानप्राणयोरैक्यात् क्षयोमूत्रपुरीषयोः।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात्॥ ८१॥
apānaprāṇayoraikyāt kṣayomūtrapurīṣayoḥ |
yuvā bhavati vṛddho'pi satataṁ mūlabandhanāt || 81 ||

पद्मासनं समारुह्य समकायशिरोधरः।
नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम्॥ ८२॥
padmāsanaṁ samāruhya samakāyaśirodharaḥ |
nāsāgradṛṣṭirekānte japedoṅkāramavyayam || 82 ||

भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः।
यस्या मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति॥ ८३॥
bhūrbhuvaḥ svarime lokāḥ somasūryāgnidevatāḥ |
yasyā mātrāsu tiṣṭhanti tatparaṁ jyotiromiti || 83 ||

त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वराः।
त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ८४॥
trayaḥ kālāstrayo vedāstrayo lokāstrayaḥ svarāḥ |
trayo devāḥ sthitā yatra tatparaṁ jyotiromiti || 84 ||

क्रिया इच्छा तथा ज्ञानां ब्राह्मी रौद्री च वैष्णवी।
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ८५॥
kriyā icchā tathā jñānāṁ brāhmī raudrī ca vaiṣṇavī |
tridhā śaktiḥ sthitā yatra tatparaṁ jyotiromiti || 85 ||

आकाराश्च उकारश्च मकारो बिन्दुसंज्ञकः।
त्रिधा मात्राः स्थिता यत्र तत् परं ज्योतिरोमिति॥ ८६॥
ākārāśca ukāraśca makāro bindusaṁjñakaḥ |
tridhā mātrāḥ sthitā yatra tat paraṁ jyotiromiti || 86 ||

वचसा तज्जयेद् बीजं वपुषा तत् समभ्यसेत्।
मनसा तत्स्मरेन्नित्यं तत्परं ज्योतिरोमिति॥ ८७॥
vacasā tajjayed bījaṁ vapuṣā tat samabhyaset |
manasā tatsmarennityaṁ tatparaṁ jyotiromiti || 87 ||

शुचिर्वाप्यशुचिर्वापि योजपेत् प्रणवं सदा।
 न स लिप्यति पापेन पद्मपत्रमिवाम्भसा॥ ८८॥
śucirvāpyaśucirvāpi yojapet praṇavaṁ sadā |
 na sa lipyati pāpena padmapatramivāmbhasā || 88 ||

चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत्।
योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत्॥ ८९॥
cale vāte calo bindurniścale niścalo bhavet |
yogī sthāṇutvamāpnoti tato vāyuṁ nirodhayet || 89 ||

यावद् वायुः स्थितो देहे तावज्जीवं न मुन्चति।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥ ९०॥
yāvad vāyuḥ sthito dehe tāvajjīvaṁ na muncati |
maraṇaṁ tasya niṣkrāntistato vāyuṁ nirodhayet || 90 ||

यावद् बद्धो मरुद् देहे यावच्चित्तं निरामयम्।
यावद् दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः॥ ९१॥
yāvad baddho marud dehe yāvaccittaṁ nirāmayam |
yāvad dṛṣṭirbhruvormadhye tāvatkālabhayaṁ kutaḥ || 91 ||

अतः कालभयाद् ब्रह्मा प्राणायामपरायणः।
योगिनो मुनयश्चैव ततो वायुं निरोधयेत्॥ ९२॥
ataḥ kālabhayād brahmā prāṇāyāmaparāyaṇaḥ |
yogino munayaścaiva tato vāyuṁ nirodhayet || 92 ||

षट्त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः।
वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते॥ ९३॥
ṣaṭtriṁśadaṅgulo haṁsaḥ prayāṇaṁ kurute bahiḥ |
vāmadakṣiṇamārgeṇa tataḥ prāṇo'bhidhīyate || 93 ||

शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम्।
तदैव जायते योगी प्राणसंग्रहणे क्षमः॥ ९४॥
śuddhimeti yadā sarvaṁ nāḍīcakraṁ malākulam |
tadaiva jāyate yogī prāṇasaṁgrahaṇe kṣamaḥ || 94 ||

बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथाशक्तिभूयः सूर्येण रेचयेत्॥ ९५॥
baddhapadmāsano yogī prāṇaṁ candreṇa pūrayet |
dhārayitvā yathāśaktibhūyaḥ sūryeṇa recayet || 95 ||

अमृतंदधिसङ्काशं गोक्षीरधवलोपमम्।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत्॥ ९६॥
amṛtaṁdadhisaṅkāśaṁ gokṣīradhavalopamam |
dhyātvā candramaso bimbaṁ prāṇāyāmī sukhī bhavet || 96 ||

दक्षिणे श्वासमाकृष्य पूरयेदुत्तरं शनैः।
कुम्भयित्वा विधानेन पुनश्चन्द्रेण रेचयेत्॥ ९७॥
dakṣiṇe śvāsamākṛṣya pūrayeduttaraṁ śanaiḥ |
kumbhayitvā vidhānena punaścandreṇa recayet || 97 ||

प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम्।
ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत्॥ ९८॥
prajvalajjvalanajvālāpuñjamādityamaṇḍalam |
dhyātvā nābhisthitaṁ yogī prāṇāyāme sukhī bhavet || 98 ||

प्राणंश्चेदिडयापिबेत्परिमितं भूयोऽन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद् वामया।
सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतां
शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः॥ ९९॥
prāṇaṁścediḍayāpibetparimitaṁ bhūyo'nyayā recayet
pītvā piṅgalayā samīraṇamatho baddhvā tyajed vāmayā |
sūryacandramasoranena vidhinā bimbadvayaṁ dhyāyatāṁ
śuddhā nāḍigaṇā bhavanti yamināṁ māsatrayādūrdhvataḥ || 99 ||

यथेष्टं धारणं वायोरनलस्य प्रदीपनम्।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधने॥ १००॥
yatheṣṭaṁ dhāraṇaṁ vāyoranalasya pradīpanam |
nādābhivyaktirārogyaṁ jāyate nāḍiśodhane || 100 ||

॥ इति गोरक्षयोगशस्त्रे पूर्व शतकम्॥
|| iti gorakṣayogaśastre pūrva śatakam ||

गोरक्षपद्धति
दूसरा शतक
gorakṣapaddhati
(dūsarā śataka)

प्राणो देहे स्थितो वायुरपानस्य निरोधनात्।
एकश्वसनमात्रेणोद्घाटयेत् गगने गतिम्॥ १॥
prāṇo dehe sthito vāyurapānasya nirodhanāt |
ekaśvasanamātreṇodghāṭayet gagane gatim || 1 ||

रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः।
प्राणायामो भवेत् त्रेधा मत्रद्वादशसंयुतः॥ २॥
recakaḥ pūrakaścaiva kumbhakaḥ praṇavātmakaḥ |
prāṇāyāmo bhavet tredhā matradvādaśasaṁyutaḥ || 2 ||

मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ।
दोषजालमपध्नन्तौ ज्ञातव्यौ योगिभिः सदा॥ ३॥
mātrādvādaśasaṁyuktau divākaraniśākarau |
doṣajālamapadhnantau jñātavyau yogibhiḥ sadā || 3 ||

पूरके द्वादशीकुर्यात्कुम्भके षोडशी भवेत्।
रेचके दश ॐकराः प्राणायामः स उच्यते॥ ४॥
pūrake dvādaśīkuryātkumbhake ṣoḍaśī bhavet |
recake daśa omkarāḥ prāṇāyāmaḥ sa ucyate || 4 ||

प्रथमे द्वादशी मात्रा मध्यमेद्विगुणा मता।
उत्तमे त्रिगुणा प्राणायामस्य निर्णयः॥ ५॥
prathame dvādaśī mātrā madhyamedviguṇā matā |
uttame triguṇā prāṇāyāmasya nirṇayaḥ || 5 ||

अधमे चोद्यते घर्मः कम्पो भवति मधयमे।
उत्तिष्ठत्युत्तमे योगि ततो वायुं निरोधयेत्॥ ६॥
adhame codyate gharmaḥ kampo bhavati madhayame |
uttiṣṭhatyuttame yogi tato vāyuṁ nirodhayet || 6 ||

बद्धपद्नासनो योगी नमस्कृत्य गुरुं शिवम्।
भ्रूमध्ये दृष्टिरेकाकी प्राणायामं समभ्य्सेत्॥ ७॥
baddhapadnāsano yogī namaskṛtya guruṁ śivam |
bhrūmadhye dṛṣṭirekākī prāṇāyāmaṁ samabhyset || 7 ||

ऊर्ध्वमाकृष्य चापानवायुं प्राणे नियोजयेत्।
उर्ध्वमानीयते शक्त्या सर्वपापैः प्रमुच्यते॥ ८॥
ūrdhvamākṛṣya cāpānavāyuṁ prāṇe niyojayet |
urdhvamānīyate śaktyā sarvapāpaiḥ pramucyate || 8 ||

द्वाराणां नवकं निरुद्ध्य मरुत पीत्वा दृढं धारितं
नीत्वाकाशमपानवह्निसहितं शक्त्या समुच्चालितम्।
आत्मस्थानयुतस्त्वनेन विधिवद् विन्यस्यमूर्घ्निं ध्रुवं
यावत्तिष्ठति तावदेव महतां संघेन संस्तूयते॥ ९॥
dvārāṇāṁ navakaṁ niruddhya maruta pītvā dṛḍhaṁ dhāritaṁ
nītvākāśamapānavahnisahitaṁ śaktyā samuccālitam |
ātmasthānayutastvanena vidhivad vinyasyamūrghniṁ dhruvaṁ
yāvattiṣṭhati tāvadeva mahatāṁ saṁghena saṁstūyate || 9 ||

प्राणायामो भवत्येवं पातकेन्धनपावकः।
भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा॥ १०॥
prāṇāyāmo bhavatyevaṁ pātakendhanapāvakaḥ |
bhavodadhimahāsetuḥ procyate yogibhiḥ sadā || 10 ||

आसनेन रुजो हन्ति प्राणायामेन पातकम्।
विकारं मानसं योगी प्रत्याहारेण मुण्चति॥ ११॥
āsanena rujo hanti prāṇāyāmena pātakam |
vikāraṁ mānasaṁ yogī pratyāhāreṇa muṇcati || 11 ||

धारणाभिमतो धैर्यं ध्यानाच्चैतन्यमद्भुतम्।
समाधौ मोक्षमानोति त्यक्त्व कर्म शुभाशुभम्॥ १२॥
dhāraṇābhimato dhairyaṁ dhyānāccaitanyamadbhutam |
samādhau mokṣamānoti tyaktva karma śubhāśubham || 12 ||

प्राणायामद्विषटकेन प्रत्याहारः प्रकीर्तितः।
प्रत्याहारद्विषट्केन ज्ञायते धारणा शुभा॥ १३॥
prāṇāyāmadviṣaṭakena pratyāhāraḥ prakīrtitaḥ |
pratyāhāradviṣaṭkena jñāyate dhāraṇā śubhā || 13 ||

धारणा द्वादश प्रोक्ता ध्यानाद् धानविशारदैः।
ध्यानद्वादशकेनैव समाधिरभिधीयते॥ १४॥
dhāraṇā dvādaśa proktā dhyānād dhānaviśāradaiḥ |
dhyānadvādaśakenaiva samādhirabhidhīyate || 14 ||

यत्समाधौ परं ज्योतिरनन्तं विश्वमोमुखम्‌।
तस्मिन्‌ दृष्टे क्रिया कर्म यातायातं न विद्यते॥ १५॥
yatsamādhau paraṁ jyotiranantaṁ viśvamomukham |
tasmin dṛṣṭe kriyā karma yātāyātaṁ na vidyate || 15 ||

सम्बद्धासनमेढ्रमंध्रियुगलं कर्णाक्षिनासापुटा
द्द्वाराण्यगुलिभिर्नियम्य पवनं वक्त्रेण सम्पूरितम्‌।
ध्यात्वा वक्षसि वह्न्यपानसहितं मूर्ध्नि स्थितं धारये
देवं याति विशेषतत्त्वसमतां योगीश्वरस्तन्मयः॥ १६॥
sambaddhāsanameḍhramaṁdhriyugalaṁ karṇākṣināsāpuṭā
ddvārāṇyagulibhirniyamya pavanaṁ vaktreṇa sampūritam |
dhyātvā vakṣasi vahnyapānasahitaṁ mūrdhni sthitaṁ dhāraye
devaṁ yāti viśeṣatattvasamatāṁ yogīśvarastanmayaḥ || 16 ||

गगनं पवने प्राप्त ध्वनिरुत्पद्यते महान्‌।
घण्टादीनां प्रवाद्यानां तदा सिद्धिरदूरतः॥१७॥
gaganaṁ pavane prāpta dhvanirutpadyate mahān |
ghaṇṭādīnāṁ pravādyānāṁ tadā siddhiradūrataḥ ||17 ||

प्राणायामेन युक्तेन सर्वरोक्षयो भवेत्‌।
आयुक्ताभ्यासयोगेन सर्वरोगस्य संभवह्॥ १८ ॥
prāṇāyāmena yuktena sarvarokṣayo bhavet |
āyuktābhyāsayogena sarvarogasya saṁbhavah || 18  ||

हिक्का कासस्तथा श्वासः शिरः कर्णाक्षिवेदनाः।
भवन्ति विविधा रोगा पवनस्य व्यतिक्रमात्‌॥ १९॥
hikkā kāsastathā śvāsaḥ śiraḥ karṇākṣivedanāḥ |
bhavanti vividhā rogā pavanasya vyatikramāt || 19 ||

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः-शनैः।
अन्यथा हन्ति योक्तारं तथा वायुरसेवितः॥ २०॥
yathā siṁho gajo vyāghro bhavedvaśyaḥ śanaiḥ-śanaiḥ |
anyathā hanti yoktāraṁ tathā vāyurasevitaḥ || 20 ||

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत्‌।
युक्तं युक्तं च बनीयादेवं सिद्धिरदूरतः॥ २१॥
yuktaṁ yuktaṁ tyajedvāyuṁ yuktaṁ yuktaṁ ca pūrayet |
yuktaṁ yuktaṁ ca banīyādevaṁ siddhiradūrataḥ || 21 ||

चरतां चक्षुरादीनां विषयेषु यथाक्रमम्‌।
यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते॥ २२॥
caratāṁ cakṣurādīnāṁ viṣayeṣu yathākramam |
yatpratyāharaṇaṁ teṣāṁ pratyāhāraḥ sa ucyate || 22 ||

यथा तृतीयकालस्थो रविः प्रत्याहरेत्प्रभाम्‌।
तृतौयाङ्गस्थितो योगी विकारं मानसं तथा॥ २३॥
yathā tṛtīyakālastho raviḥ pratyāharetprabhām |
tṛtauyāṅgasthito yogī vikāraṁ mānasaṁ tathā || 23 ||

अङ्गमध्ये यथाङ्गन्‌ कूर्मः संकोचयेद्‌ ध्रुवम्‌।
योगी प्रत्याहरेदेवमिन्द्रियाणि तथात्मनि॥ २४॥
aṅgamadhye yathāṅgan kūrmaḥ saṁkocayed dhruvam |
yogī pratyāharedevamindriyāṇi tathātmani || 24 ||

यं यं शृणोति कर्णाभ्यामप्रियं प्रियमेव वा।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित्‌॥ २५॥
yaṁ yaṁ śṛṇoti karṇābhyāmapriyaṁ priyameva vā |
taṁ tamātmeti vijñāya pratyāharati yogavit || 25 ||

अगन्धमथवा गन्धं यं यं जिघ्रति नासिका।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित॥ २६॥
agandhamathavā gandhaṁ yaṁ yaṁ jighrati nāsikā |
taṁ tamātmeti vijñāya pratyāharati yogavita || 26 ||

अमेध्यमथवा मेध्यं यं यं पश्यति चक्षुषा।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित॥ २७॥
amedhyamathavā medhyaṁ yaṁ yaṁ paśyati cakṣuṣā |
taṁ tamātmeti vijñāya pratyāharati yogavita || 27 ||

तं तमात्मेति विज्ञाय प्रत्याहरति योगवित॥ २८॥
taṁ tamātmeti vijñāya pratyāharati yogavita || 28 ||

लावण्यमलावण्यं वा यं यं रसति जिह्वया।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित्‌॥ २९॥
lāvaṇyamalāvaṇyaṁ vā yaṁ yaṁ rasati jihvayā |
taṁ tamātmeti vijñāya pratyāharati yogavit || 29 ||

चन्द्रामृत्मयीं धारां प्रत्याहरति भास्करः।
यत्प्रत्यहरणं तस्याः प्रत्याहारः स उच्यते॥ ३०॥
candrāmṛtmayīṁ dhārāṁ pratyāharati bhāskaraḥ |
yatpratyaharaṇaṁ tasyāḥ pratyāhāraḥ sa ucyate || 30 ||

एकस्त्री भुज्यते द्वाभ्यामागता चन्द्रमण्डलात्।
तृतीयो यः पुनस्ताभ्यां स भवेदजरामरः॥ ३१॥
ekastrī bhujyate dvābhyāmāgatā candramaṇḍalāt |
tṛtīyo yaḥ punastābhyāṁ sa bhavedajarāmaraḥ || 31 ||

नाभिदेशे वसत्येको भास्करो दहनात्मनः।
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः॥ ३२॥
nābhideśe vasatyeko bhāskaro dahanātmanaḥ |
amṛtātmā sthito nityaṁ tālumūle ca candramāḥ || 32 ||

वर्षत्यधोमुखश्चन्द्रो ग्रस्त्यूर्ध्वमुखो रविः।
ज्ञातव्या करणी तत्र यथा पीयूषमाप्यते॥ ३३॥
varṣatyadhomukhaścandro grastyūrdhvamukho raviḥ |
jñātavyā karaṇī tatra yathā pīyūṣamāpyate || 33 ||

ऊर्ध्व नाभिरधस्तालुरूर्ध्वं भानुरधः शशी।
करणि विपरीताख्या गुरुवाक्येन लभ्यते॥ ३४॥
ūrdhva nābhiradhastālurūrdhvaṁ bhānuradhaḥ śaśī |
karaṇi viparītākhyā guruvākyena labhyate || 34 ||

त्रिधा बद्धो वृषो यत्र रोरवीति महास्वनः।
अनाहतं च तच्चक्रं हृदये योगिनो विदुः॥ ३५॥
tridhā baddho vṛṣo yatra roravīti mahāsvanaḥ |
anāhataṁ ca taccakraṁ hṛdaye yogino viduḥ || 35 ||

अनाहतमतिक्रम्य चाक्रम्य मणिपूरकम्।
प्राप्ते प्राणे महापद्मं योगी स्वयमृतायते॥ ३६॥
anāhatamatikramya cākramya maṇipūrakam |
prāpte prāṇe mahāpadmaṁ yogī svayamṛtāyate || 36 ||

ऊर्धवं षोडशपत्रपद्मगलितं प्राणाद्वाप्तं हठा
दूर्ध्वस्यो रसनां निधाय विधिवच्छक्तिं परां चिन्तयेत्।
तत्कल्लोलकलाजलं सुविमलं जिह्वाकुलम् यः पिबे
न्निर्दोषः समृणालकोपुर्योगी चिरं जीवति॥ ३७॥
ūrdhavaṁ ṣoḍaśapatrapadmagalitaṁ prāṇādvāptaṁ haṭhā
dūrdhvasyo rasanāṁ nidhāya vidhivacchaktiṁ parāṁ cintayet |
tatkallolakalājalaṁ suvimalaṁ jihvākulam yaḥ pibe
nnirdoṣaḥ samṛṇālakopuryogī ciraṁ jīvati || 37 ||

काकचञ्चुवदास्येन शीतलं सलिलं पिबेत्।
प्राणापानविधानेन योगी भवति निर्जरः॥ ३८॥
kākacañcuvadāsyena śītalaṁ salilaṁ pibet |
prāṇāpānavidhānena yogī bhavati nirjaraḥ || 38 ||

रसनातालुमूलेन यः प्राणमनिलं पिबेत्।
अब्दार्द्धेन भवेतस्य सर्वरोगस्य संक्षयः॥ ३९॥
rasanātālumūlena yaḥ prāṇamanilaṁ pibet |
abdārddhena bhavetasya sarvarogasya saṁkṣayaḥ || 39 ||

विशुद्धे पञ्चमे चक्रे ध्यात्वासौ सकलामृतम्।
उन्मार्गेण हृतं याति वञ्चयित्वा मुखं रवेः॥ ४०॥
viśuddhe pañcame cakre dhyātvāsau sakalāmṛtam |
unmārgeṇa hṛtaṁ yāti vañcayitvā mukhaṁ raveḥ || 40 ||

विशब्देन स्मृतो हंसः नैर्मल्यं शुद्धिरुच्यते।
अतः कण्ठे विशुद्धाख्यं चक्रं चक्रविदो विदुः॥ ४१॥
viśabdena smṛto haṁsaḥ nairmalyaṁ śuddhirucyate |
ataḥ kaṇṭhe viśuddhākhyaṁ cakraṁ cakravido viduḥ || 41 ||

अमृतं कन्दरे कृत्वा नासान्तसुषिरे क्रमात्।
स्वयमुच्चालितं याति वर्जयित्वा मुखं रवेः॥ ४२॥
amṛtaṁ kandare kṛtvā nāsāntasuṣire kramāt |
svayamuccālitaṁ yāti varjayitvā mukhaṁ raveḥ || 42 ||

बद्धं सोमकलाजलं सुविमलं कण्ठस्थलादूर्ध्वतो
नासान्ते सुषिरे नयेच्च गगनद्वारान्ततः सर्वतः।
ऊर्ध्वास्यो भुवि सन्निपत्य निरामुत्तानपादः पिबे
देवं यः कुरुते जितेन्द्रियगणो नैवास्ति तस्य क्षयः॥ ४३॥
baddhaṁ somakalājalaṁ suvimalaṁ kaṇṭhasthalādūrdhvato
nāsānte suṣire nayecca gaganadvārāntataḥ sarvataḥ |
ūrdhvāsyo bhuvi sannipatya nirāmuttānapādaḥ pibe
devaṁ yaḥ kurute jitendriyagaṇo naivāsti tasya kṣayaḥ || 43 ||

उर्ध्वं जिह्वां स्थिरीकृत्य सोमपनां करोति यः।
मासार्द्धन न सन्देहो मृत्युं जयति योगवित्॥ ४४॥
urdhvaṁ jihvāṁ sthirīkṛtya somapanāṁ karoti yaḥ |
māsārddhana na sandeho mṛtyuṁ jayati yogavit || 44 ||

बद्धम् मूलबिल येन तेन विघ्नो विदारितः।
अजरामरमाप्नोति यथा पञ्चमुखो हरः॥ ४५॥
baddham mūlabila yena tena vighno vidāritaḥ |
ajarāmaramāpnoti yathā pañcamukho haraḥ || 45 ||

संपीड्य रसनाग्रेण राजदन्तबिलं महत्।
ध्यात्वामृतमयीं देवीं षण्मासेन कविर्भवेत्॥ ४६॥
saṁpīḍya rasanāgreṇa rājadantabilaṁ mahat |
dhyātvāmṛtamayīṁ devīṁ ṣaṇmāsena kavirbhavet || 46 ||

सर्वद्वाराणि बध्नाति तदूर्ध्वं धारितं महत्।
न मुञ्चत्यमृतंकोऽपि स पन्थाः पञ्चधारणाः॥ ४७॥
sarvadvārāṇi badhnāti tadūrdhvaṁ dhāritaṁ mahat |
na muñcatyamṛtaṁko'pi sa panthāḥ pañcadhāraṇāḥ || 47 ||

चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा रसस्यन्दिनी
सक्षारं कटुकाम्लदुग्धसदृशं मध्वाज्यतुल्यं तथा।
व्याधीनां हरणं जरान्तकरणं शास्त्राङ्गमोदगीरणं
तस्य स्यादमरत्वमष्टगुणितं सिद्धाङ्गनाकर्षणम्॥ ४८॥
cumbantī yadi lambikāgramaniśaṁ jihvā rasasyandinī
sakṣāraṁ kaṭukāmladugdhasadṛśaṁ madhvājyatulyaṁ tathā |
vyādhīnāṁ haraṇaṁ jarāntakaraṇaṁ śāstrāṅgamodagīraṇaṁ
tasya syādamaratvamaṣṭaguṇitaṁ siddhāṅganākarṣaṇam || 48 ||

अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात्।
ऊर्ध्वं प्रवर्तते रेतोऽप्यणिमादिगुणोदयः॥ ४९॥
amṛtāpūrṇadehasya yogino dvitrivatsarāt |
ūrdhvaṁ pravartate reto'pyaṇimādiguṇodayaḥ || 49 ||

ईन्धनानि यथा वह्निस्तैलवर्तिं च दीपकः।
तथा सोमकलापूर्णं देहं देही न मुञ्चति॥ ५०॥
īndhanāni yathā vahnistailavartiṁ ca dīpakaḥ |
tathā somakalāpūrṇaṁ dehaṁ dehī na muñcati || 50 ||

नित्यसोमकलपूर्णशरीरं यस्य योगिनः।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति॥ ५१॥
nityasomakalapūrṇaśarīraṁ yasya yoginaḥ |
takṣakeṇāpi daṣṭasya viṣaṁ tasya na sarpati || 51 ||

आसनेन समायुक्तः प्राणायामेन संयुतः।
प्रत्याहारेण सम्पन्नो धारणां च समभ्यसेत्॥ ५२॥
āsanena samāyuktaḥ prāṇāyāmena saṁyutaḥ |
pratyāhāreṇa sampanno dhāraṇāṁ ca samabhyaset || 52 ||

हृदये पञ्चभूतानां धारणा च पृथक् पृथक्।
मनसो निश्चलत्वेन धारणा साभिधीयते॥ ५३॥
hṛdaye pañcabhūtānāṁ dhāraṇā ca pṛthak pṛthak |
manaso niścalatvena dhāraṇā sābhidhīyate || 53 ||

य पृथ्वी हरितालहेमरुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुष्कोणाहृदि स्थायिनी।
प्राणांस्तत्र विलीय पञ्चघटिकं चित्तान्वितान्धारये
देषा स्तम्भकरी सदाक्षितिजयं कुर्यद् भुवो धारणा॥ ५४॥
ya pṛthvī haritālahemarucirā pītā lakārānvitā
saṁyuktā kamalāsanena hi catuṣkoṇāhṛdi sthāyinī |
prāṇāṁstatra vilīya pañcaghaṭikaṁ cittānvitāndhāraye
deṣā stambhakarī sadākṣitijayaṁ kuryad bhuvo dhāraṇā || 54 ||

आर्द्धेन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्त्वं स्थितं
यत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना।
प्राण तत्रविलीय पञ्चघटिका चित्तानिवितं धारये
देषा दुःसहकालकूटदहनी स्याद्वारुणी धारणा॥ ५५॥
ārddhendupratimaṁ ca kundadhavalaṁ kaṇṭhe'mbutattvaṁ sthitaṁ
yatpīyūṣavakārabījasahitaṁ yuktaṁ sadā viṣṇunā |
prāṇa tatravilīya pañcaghaṭikā cittānivitaṁ dhāraye
deṣā duḥsahakālakūṭadahanī syādvāruṇī dhāraṇā || 55 ||

यत्तालुस्थितमिन्द्रगोपसदृशं तत्त्वं त्रिकोणानलं
तेजो रेफ़युतं प्रवालरुचिरं सत्सङ्गतम्।
प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारये
देषा वह्निजयं सदा वितनुते वैश्वानरी धारणा॥ ५६॥
yattālusthitamindragopasadṛśaṁ tattvaṁ trikoṇānalaṁ
tejo refayutaṁ pravālaruciraṁ satsaṅgatam |
prāṇaṁ tatra vilīya pañcaghaṭikaṁ cittānvitaṁ dhāraye
deṣā vahnijayaṁ sadā vitanute vaiśvānarī dhāraṇā || 56 ||

यद्भिन्नाञ्जनपुञ्जसन्निभमिदं स्यूतं भ्रुवोरन्तरे
तत्त्वं वायुमयं यकारसहितं तत्रेश्वरो देवता।
प्राणं तत्रविलीय पञ्चघटिकं चित्तान्वितं धारये
देषा खेगमनं करोति यमिनः स्याद्वायवीधारणा॥ ५७॥
yadbhinnāñjanapuñjasannibhamidaṁ syūtaṁ bhruvorantare
tattvaṁ vāyumayaṁ yakārasahitaṁ tatreśvaro devatā |
prāṇaṁ tatravilīya pañcaghaṭikaṁ cittānvitaṁ dhāraye
deṣā khegamanaṁ karoti yaminaḥ syādvāyavīdhāraṇā || 57 ||

आकाशं सुविशुद्धवारिसदृशं यद् ब्रह्मरन्ध्रस्थितं
तन्नादेन सदाशिवेन सहितं तत्वं हकारान्वितम्।
प्राणं तत्र विलीया पञ्चघटीकं चित्तन्वितं धारये
देषा मोक्षकपाटपाटनपतुः प्रोक्ता नभोधारणा॥ ५८॥
ākāśaṁ suviśuddhavārisadṛśaṁ yad brahmarandhrasthitaṁ
tannādena sadāśivena sahitaṁ tatvaṁ hakārānvitam |
prāṇaṁ tatra vilīyā pañcaghaṭīkaṁ cittanvitaṁ dhāraye
deṣā mokṣakapāṭapāṭanapatuḥ proktā nabhodhāraṇā || 58 ||

स्तम्भिनी द्राविणी चैव दाहिनी भ्रामिणी तथा।
शोषिणी च भवात्येषा भूतानां पञ्चधारणाः॥ ५९॥
stambhinī drāviṇī caiva dāhinī bhrāmiṇī tathā |
śoṣiṇī ca bhavātyeṣā bhūtānāṁ pañcadhāraṇāḥ || 59 ||

कर्मणा मनसा वाचा धारणाः पञ्चदुर्लभाः।
विज्ञान सततं योगी सर्वदुःखैः प्रमुच्यते॥ ६०॥
karmaṇā manasā vācā dhāraṇāḥ pañcadurlabhāḥ |
vijñāna satataṁ yogī sarvaduḥkhaiḥ pramucyate || 60 ||

स्मृत्येव सर्वचिन्तायां धातुरेकः प्रपद्यते।
यच्चित्ते निर्मला चिन्ता तद्धि ध्यानं प्रचक्षते॥ ६१॥
smṛtyeva sarvacintāyāṁ dhāturekaḥ prapadyate |
yaccitte nirmalā cintā taddhi dhyānaṁ pracakṣate || 61 ||

द्विविधं भवति ध्यानं सकलं निष्कलं तथा।
चर्याभेदेन सकलं निष्कलं निर्गुणं भवेत्‌॥ ६२॥
dvividhaṁ bhavati dhyānaṁ sakalaṁ niṣkalaṁ tathā |
caryābhedena sakalaṁ niṣkalaṁ nirguṇaṁ bhavet || 62 ||

अन्तश्चेतो बहिश्चक्षुरधः स्थाप्य सुखासनः।
कुण्डलिन्या समायुक्तं ध्यात्वा मुच्येत किल्विषात्‌॥ ६३॥
antaśceto bahiścakṣuradhaḥ sthāpya sukhāsanaḥ |
kuṇḍalinyā samāyuktaṁ dhyātvā mucyeta kilviṣāt || 63 ||

आधारं प्रथमं चक्रं स्वर्णाभं च चतुर्दलम्‌।
कुण्डलिन्या समायुक्तं ध्यात्वा मुच्येत किल्विषैः॥ ६४॥
ādhāraṁ prathamaṁ cakraṁ svarṇābhaṁ ca caturdalam |
kuṇḍalinyā samāyuktaṁ dhyātvā mucyeta kilviṣaiḥ || 64 ||

स्वाधिष्ठाने च षट्पत्रे सन्माणिक्यसमप्रभे।
नासाग्रदृष्टिरात्मानं ध्यात्वा योगी सुखी भवेत्‌॥ ६५॥
svādhiṣṭhāne ca ṣaṭpatre sanmāṇikyasamaprabhe |
nāsāgradṛṣṭirātmānaṁ dhyātvā yogī sukhī bhavet || 65 ||

तरुणादित्यसंकाशे चक्रे च मणिपूरते।
नासाग्रदृष्टिरात्मानं ध्यात्वा संक्षोभयेज्जगत्‌॥ ६६॥
taruṇādityasaṁkāśe cakre ca maṇipūrate |
nāsāgradṛṣṭirātmānaṁ dhyātvā saṁkṣobhayejjagat || 66 ||

हृदाकाशे स्थितं शम्भु प्रचण्डरवितेजसम्‌।
नासाग्रे दृष्टिमाधाय ध्यात्वा ब्राह्ममयो भवेत्‌॥ ६७॥
hṛdākāśe sthitaṁ śambhu pracaṇḍaravitejasam |
nāsāgre dṛṣṭimādhāya dhyātvā brāhmamayo bhavet || 67 ||

विद्युत्प्रभे च हृदत्पद्मे प्राणायामविभेदतः।
नासाग्रदृष्टिरात्मानं ध्यात्वा ब्रह्ममयो॥ ६८॥
vidyutprabhe ca hṛdatpadme prāṇāyāmavibhedataḥ |
nāsāgradṛṣṭirātmānaṁ dhyātvā brahmamayo || 68 ||

सततं घणिटकामध्ये विशुद्धे दीपकप्रभे।
नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्‌॥ ६९॥
satataṁ ghaṇiṭakāmadhye viśuddhe dīpakaprabhe |
nāsāgradṛṣṭirātmānaṁ dhyātvānandamayo bhavet || 69 ||

भ्रुवोरन्तकर्गतं देवं सन्माणिक्यशिखोपमम्‌।
नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्‌॥ ७०॥
bhruvorantakargataṁ devaṁ sanmāṇikyaśikhopamam |
nāsāgradṛṣṭirātmānaṁ dhyātvānandamayo bhavet || 70 ||

ध्यायन्नीलनिभं नित्यं भूरमध्ये परमेश्वरम्‌।
आत्मानं विजितप्राणो योगी योगमवाप्नुयात्‌॥ ७१॥
dhyāyannīlanibhaṁ nityaṁ bhūramadhye parameśvaram |
ātmānaṁ vijitaprāṇo yogī yogamavāpnuyāt || 71 ||

निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम्‌।
नासाग्रदृष्टिरेकाकी ध्वात्वा ब्रह्ममयो भवेत्‌॥ ७२॥
nirguṇaṁ ca śivaṁ śāntaṁ gagane viśvatomukham |
nāsāgradṛṣṭirekākī dhvātvā brahmamayo bhavet || 72 ||

आकाशे यत्र शब्दः स्यात्तदाज्ञाचक्रमुच्यते।
तत्रात्मानं शिवं ध्यात्वा योगी मुक्तिमवाप्नुयात्‌॥ ७३॥
ākāśe yatra śabdaḥ syāttadājñācakramucyate |
tatrātmānaṁ śivaṁ dhyātvā yogī muktimavāpnuyāt || 73 ||

निर्मलं गगनाकारं मरीचिजलसन्निभम्‌।
आत्मानं सर्वगं ध्यात्वा योगीमुक्तिमवाप्नुयात्‌॥ ७४॥
nirmalaṁ gaganākāraṁ marīcijalasannibham |
ātmānaṁ sarvagaṁ dhyātvā yogīmuktimavāpnuyāt || 74 ||

गुदं मेढ्रं च नाभिश्च हृत्पझं च तदूर्ध्वतः।
घण्टिका लंबिकास्थान भ्रूमध्ये च नभोबिलम्‌॥ ७५॥
gudaṁ meḍhraṁ ca nābhiśca hṛtpajhaṁ ca tadūrdhvataḥ |
ghaṇṭikā laṁbikāsthāna bhrūmadhye ca nabhobilam || 75 ||

कथितानि नवैतानि ध्यानस्थानानि योगिभिः।
उपाधितत्वमुक्तानि कुर्वन्त्यष्टगुणोदयम्‌॥ ७६॥
kathitāni navaitāni dhyānasthānāni yogibhiḥ |
upādhitatvamuktāni kurvantyaṣṭaguṇodayam || 76 ||

एषु ब्रह्मात्मकं तेजः शिवज्योतिरनुत्तमम्‌॥
ध्वात्वा ज्ञात्वा विमुक्तः स्यादिति गोरक्षभाषित्‌॥ ७७॥
eṣu brahmātmakaṁ tejaḥ śivajyotiranuttamam ||
dhvātvā jñātvā vimuktaḥ syāditi gorakṣabhāṣit || 77 ||

नाभौ संयम्य पवनगतिमधो रोधयंसंप्रयत्नादा कुण्च्पापानमूलं हुतबहसदृश तंतुवत्सूक्ष्मरूपम्‌।
तद्बद्ध्वा हृत्सरोजे तदनु दलणके तालु के ब्रह्मरंध्रे भित्वाते यांति शून्यं प्रविशति गगने यत्र देवो महेशः॥ ७८॥
nābhau saṁyamya pavanagatimadho rodhayaṁsaṁprayatnādā kuṇcpāpānamūlaṁ hutabahasadṛśa taṁtuvatsūkṣmarūpam |
tadbaddhvā hṛtsaroje tadanu dalaṇake tālu ke brahmaraṁdhre bhitvāte yāṁti śūnyaṁ praviśati gagane yatra devo maheśaḥ || 78 ||

नाभौ शुभ्रारविंद तदुपरि विमलं मंडलं चण्डरश्मेः
संसारस्यैकरूपां त्रिभुवनजननीं धर्मदात्रीं नराणाम्‌।
तस्मिनमध्ये त्रिमार्गे त्रितयतनुधरां छिन्नमस्तां प्रशस्तां
तां वंदे ज्ञानरूपां मरणभयहरां योगिनीज्ञानमुद्राम्‌॥ ७९॥
nābhau śubhrāraviṁda tadupari vimalaṁ maṁḍalaṁ caṇḍaraśmeḥ
saṁsārasyaikarūpāṁ tribhuvanajananīṁ dharmadātrīṁ narāṇām |
tasminamadhye trimārge tritayatanudharāṁ chinnamastāṁ praśastāṁ
tāṁ vaṁde jñānarūpāṁ maraṇabhayaharāṁ yoginījñānamudrām || 79 ||

अश्वमेध्सहस्राणि वाजपेयशतानि च।
एकस्य ध्यानयोगस्य तुलां नार्हन्ति षोडशीम्‌॥ ८०॥
aśvamedhsahasrāṇi vājapeyaśatāni ca |
ekasya dhyānayogasya tulāṁ nārhanti ṣoḍaśīm || 80 ||

उपाधिश्च तथा तत्त्वं द्वयमेतदुदाहृतम्‌।
उपाधिः प्रोच्यते वर्णस्तत्वमात्माभिधीयते॥ ८१॥
upādhiśca tathā tattvaṁ dvayametadudāhṛtam |
upādhiḥ procyate varṇastatvamātmābhidhīyate || 81 ||

उपाधेरन्यथा ज्ञानतत्वसंस्थितिरन्यथा।
समस्तोपाधिविध्वंसी सदाभ्यासेन जायते॥ ८२॥
upādheranyathā jñānatatvasaṁsthitiranyathā |
samastopādhividhvaṁsī sadābhyāsena jāyate || 82 ||

शब्दादीनां च तंमात्रं यावत्कर्णादिषु स्थितम्‌।
तावदेवं स्मृतं ध्यानं समाधिः स्यादतः परम्‌॥ ८३॥
śabdādīnāṁ ca taṁmātraṁ yāvatkarṇādiṣu sthitam |
tāvadevaṁ smṛtaṁ dhyānaṁ samādhiḥ syādataḥ param || 83 ||

धारण एञ्चनाडीभिर्ध्यानं च षष्टिनाडीभिः।
दिनद्वादशकेन स्यात्समाधिः प्राणसंयमात्‌॥ ८४॥
dhāraṇa eñcanāḍībhirdhyānaṁ ca ṣaṣṭināḍībhiḥ |
dinadvādaśakena syātsamādhiḥ prāṇasaṁyamāt || 84 ||

यत्सर्वं द्वंद्वयोरैक्यं जीवात्मपरमात्मनोः
समस्तनष्टसंकल्पः समाधि साभिधीयते॥ ८५॥
yatsarvaṁ dvaṁdvayoraikyaṁ jīvātmaparamātmanoḥ
samastanaṣṭasaṁkalpaḥ samādhi sābhidhīyate || 85 ||

अंबुसैंधवयोरैक्यं यथा भवति योगतः।
तथात्ममनसोरैक्यं समाधिः सोऽभिधीयते॥ ८६॥
aṁbusaiṁdhavayoraikyaṁ yathā bhavati yogataḥ |
tathātmamanasoraikyaṁ samādhiḥ so'bhidhīyate || 86 ||

यदा संक्षीयते प्राणो मानसं च प्रलीयते।
यदा समरसत्वं च समाधि सोऽभिधीयते॥ ८७॥
yadā saṁkṣīyate prāṇo mānasaṁ ca pralīyate|
yadā samarasatvaṁ ca samādhi so'bhidhīyate || 87 ||

न गंधं न रसं रूपं न च स्पर्शं न निःस्वनम्‌।
नात्मानं न परस्वं च योगी युक्तः समधिना॥ ८८॥
na gaṁdhaṁ na rasaṁ rūpaṁ na ca sparśaṁ na niḥsvanam |
nātmānaṁ na parasvaṁ ca yogī yuktaḥ samadhinā || 88 ||

अभेद्यः सर्वशस्त्राणाग्वध्यः सर्वदेहिनाम्‌।
अग्राह्यो मंत्रयंत्राणां योगी युक्तः समाधिना॥ ८९॥
abhedyaḥ sarvaśastrāṇāgvadhyaḥ sarvadehinām |
agrāhyo maṁtrayaṁtrāṇāṁ yogī yuktaḥ samādhinā || 89 ||

बाध्यते न स कालेन लिप्यते न स कर्मणा।
साध्यते न च केनापि योगीः युक्तः समाधिना॥ ९०॥
bādhyate na sa kālena lipyate na sa karmaṇā |
sādhyate na ca kenāpi yogīḥ yuktaḥ samādhinā || 90 ||

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुखहा॥ ९१॥
yuktāhāravihārasya yuktaceṣṭasya karmasu|
yuktasvapnāvabodhasya yogo bhavati dukhahā || 91 ||

निराद्यन्तं निरालम्बं निष्प्रपञ्चं निरामयम्‌।
निराश्रयं निराकारं तत्वं जानति योगवित्‌॥  ९२॥
nirādyantaṁ nirālambaṁ niṣprapañcaṁ nirāmayam |
nirāśrayaṁ nirākāraṁ tatvaṁ jānati yogavit ||  92 ||

निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत्‌।
व्योमाविज्ञानमानन्दं ब्रह्मं ब्रह्मविदो विदुह्॥ ९३॥
nirmalaṁ niścalaṁ nityaṁ niṣkriyaṁ nirguṇaṁ mahat |
vyomāvijñānamānandaṁ brahmaṁ brahmavido viduh || 93 ||

हेतुदृष्टान्तनिर्मुक्तं मनोबुद्ध्योरगोचरम्‌।
व्योम विज्ञानमानन्दं तत्वं तत्वविदो विदुः॥ ९४॥
hetudṛṣṭāntanirmuktaṁ manobuddhyoragocaram |
vyoma vijñānamānandaṁ tatvaṁ tatvavido viduḥ || 94 ||

निरातङ्के निरालम्बे निराधारे निरामये।
योगी योगविधानेन परे ब्रह्मणि लीयते॥ ९५॥
nirātaṅke nirālambe nirādhāre nirāmaye |
yogī yogavidhānena pare brahmaṇi līyate || 95 ||

यथा घृते घृतं क्षिप्तं घृतमेव हि जायते।
क्षीरं क्षीरे तथा योगी तत्त्वमेव हि जायते॥  ९६॥
yathā ghṛte ghṛtaṁ kṣiptaṁ ghṛtameva hi jāyate |
kṣīraṁ kṣīre tathā yogī tattvameva hi jāyate ||  96 ||

दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः।
तन्मयत्वं व्रजत्येवं योगी लीनः परे पदे॥ ९७॥
dugdhe kṣīraṁ dhṛte sarpiragnau vahnirivārpitaḥ |
tanmayatvaṁ vrajatyevaṁ yogī līnaḥ pare pade || 97 ||

भवभयहरं नृणां मुक्तिसोपानसंज्ञकम्।
गुह्याद् गुह्यतर गुह्यं गोरक्षेण प्रकाशितम्‌॥ ९८॥
bhavabhayaharaṁ nṛṇāṁ muktisopānasaṁjñakam |
guhyād guhyatara guhyaṁ gorakṣeṇa prakāśitam || 98 ||

गोरक्षसंहितामेतां योगभूतां जनः पठेत्‌।
सर्वपापविनिर्मुक्तो योगसिद्धिं लभेद्‌ ध्रुवम्‌॥ ९९॥
gorakṣasaṁhitāmetāṁ yogabhūtāṁ janaḥ paṭhet |
sarvapāpavinirmukto yogasiddhiṁ labhed dhruvam || 99 ||

योगशास्त्रं पठेन्नित्यं किमान्यैः शास्त्रविस्तरैः।
यत्स्वयं आदिनाथस्य निर्गतं वदनाम्बुजात्॥ १००॥
yogaśāstraṁ paṭhennityaṁ kimāanyaiḥ śāstravistaraiḥ |
yatsvayaṁ ādināthasya nirgataṁ vadanāmbujāt || 100 ||

स्नातं तेन समस्ततीर्थसलिलं दत्ता द्विजेभ्यो धरा
यज्ञानां च हुतं सहस्रमयुतं देवाश्च सम्पूजिताः।
स्वाद्वन्नेन सुतर्पिताश्च पितरः स्वर्ग च नीताः पुन
यस्य ब्रह्मविचारणे क्षणमपि प्राप्नोति धैर्यं मनः॥ १०१॥
snātaṁ tena samastatīrthasalilaṁ dattā dvijebhyo dharā
yajñānāṁ ca hutaṁ sahasramayutaṁ devāśca sampūjitāḥ |
svādvannena sutarpitāśca pitaraḥ svarga ca nītāḥ puna
yasya brahmavicāraṇe kṣaṇamapi prāpnoti dhairyaṁ manaḥ || 101 ||

॥इति श्रीगोरक्षयोगशास्त्रे गोरक्षपद्धतौ मुक्तिसोपानसंज्ञके उत्तर शतकं सम्पूर्णम्॥
||iti śrīgorakṣayogaśāstre gorakṣapaddhatau muktisopānasaṁjñake uttara śatakaṁ sampūrṇam ||